ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                    Ācayagāmittikahetudukaṃ
     [211]  Ācayagāmiṃ  hetuṃ  dhammaṃ  paṭicca  ācayagāmī  hetu  dhammo
uppajjati   hetupaccayā:  .  apacayagāmiṃ  hetuṃ  dhammaṃ  paṭicca  apacayagāmī
hetu   dhammo   uppajjati   hetupaccayā:   .   nevācayagāmināpacayagāmiṃ
hetuṃ   dhammaṃ   paṭicca   nevācayagāmināpacayagāmī  hetu  dhammo  uppajjati
hetupaccayā:.
     [212]    Hetuyā    tīṇi    ārammaṇe   tīṇi   adhipatiyā   tīṇi
sabbattha tīṇi.
     [213]   Naadhipatiyā   tīṇi   naāsevane   dve   navipāke  tīṇi
navippayutte tīṇi.
     [214] Hetupaccayā naadhipatiyā tīṇi.
     [215] Naadhipatipaccayā hetuyā tīṇi.
    Sahajātavāropi .pe. Sampayuttavāropi paṭiccavārasadisā.
     [216]  Ācayagāmī  hetu  dhammo  ācayagāmissa  hetussa  dhammassa
hetupaccayena   paccayo:   .   apacayagāmī   hetu  dhammo  apacayagāmissa
hetussa   dhammassa   hetupaccayena  paccayo:  .  nevācayagāmināpacayagāmī
hetu     dhammo     nevācayagāmināpacayagāmissa     hetussa    dhammassa
hetupaccayena paccayo:.
     [217]  Ācayagāmī  hetu  dhammo  ācayagāmissa  hetussa  dhammassa
Ārammaṇapaccayena   paccayo:   ācayagāmī   hetu  dhammo  nevācayagāmi-
nāpacayagāmissa   hetussa   dhammassa   ārammaṇapaccayena   paccayo:  .
Apacayagāmī  hetu  dhammo  ācayagāmissa  hetussa dhammassa ārammaṇapaccayena
paccayo:    apacayagāmī    hetu    dhammo    nevācayagāmināpacayagāmissa
hetussa  dhammassa  ārammaṇapaccayena  paccayo: . Nevācayagāmināpacayagāmī
hetu        dhammo        nevācayagāmināpacayagāmissa        hetussa
dhammassa     ārammaṇapaccayena     paccayo:     nevācayagāmināpacayagāmī
hetu    dhammo    ācayagāmissa   hetussa   dhammassa   ārammaṇapaccayena
paccayo:.
     [218]  Ācayagāmī  hetu  dhammo  ācayagāmissa  hetussa  dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Apacayagāmī  hetu  dhammo  apacayagāmissa  hetussa  dhammassa  adhipatipaccayena
paccayo:       sahajātādhipati       apacayagāmī      hetu      dhammo
ācayagāmissa   hetussa   dhammassa   adhipatipaccayena   paccayo:   tīṇi .
Nevācayagāmināpacayagāmī    hetu    dhammo    nevācayagāmināpacayagāmissa
hetussa   dhammassa   adhipatipaccayena   paccayo:   nevācayagāmināpacayagāmī
hetu    dhammo    ācayagāmissa    hetussa    dhammassa   adhipatipaccayena
paccayo:.
     [219]  Ācayagāmī  hetu  dhammo  ācayagāmissa  hetussa  dhammassa
anantarapaccayena   paccayo:   ācayagāmī   hetu   dhammo   ācayagāmissa
Hetussa    dhammassa    anantarapaccayena    paccayo:   ācayagāmī   hetu
dhammo   nevācayagāmināpacayagāmissa   hetussa   dhammassa  anantarapaccayena
paccayo:   .   apacayagāmī   hetu   dhammo   nevācayagāmināpacayagāmissa
hetussa  dhammassa  anantarapaccayena  paccayo:  .  nevācayagāmināpacayagāmī
hetu  dhammo  nevācayagāmināpacayagāmissa  hetussa dhammassa anantarapaccayena
paccayo:.
     [220]   Hetuyā   tīṇi   ārammaṇe  cha  adhipatiyā  cha  anantare
pañca     samanantare    pañca    sahajāte    tīṇi    aññamaññe    tīṇi
nissaye   tīṇi   upanissaye   aṭṭha   āsevane   tīṇi   vipāke   ekaṃ
avigate tīṇi.
     [221] Nahetuyā aṭṭha naārammaṇe aṭṭha.
     [222] Hetupaccayā naārammaṇe tīṇi.
     [223] Nahetupaccayā ārammaṇe cha.
     Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [224]   Ācayagāmiṃ   nahetuṃ   dhammaṃ   paṭicca  ācayagāmī  nahetu
dhammo   uppajjati   hetupaccayā:   ācayagāmiṃ   nahetuṃ   dhammaṃ   paṭicca
nevācayagāmināpacayagāmī    nahetu    dhammo    uppajjati   hetupaccayā:
ācayagāmiṃ     nahetuṃ    dhammaṃ    paṭicca    ācayagāmī    nahetu    ca
nevācayagāmināpacayagāmī  nahetu  ca  dhammā  uppajjanti  hetupaccayā: .
Apacayagāmiṃ   nahetuṃ   dhammaṃ  paṭicca  apacayagāmī  nahetu  dhammo  uppajjati
Hetupaccayā:   apacayagāmiṃ  nahetuṃ  dhammaṃ  paṭicca  nevācayagāmināpacayagāmī
nahetu       dhammo      uppajjati      hetupaccayā:      apacayagāmiṃ
nahetuṃ   dhammaṃ   paṭicca   apacayagāmī  nahetu  ca  nevācayagāmināpacayagāmī
nahetu  ca  dhammā  uppajjanti  hetupaccayā:  .  nevācayagāmināpacayagāmiṃ
nahetuṃ    dhammaṃ    paṭicca    nevācayagāmināpacayagāmī    nahetu   dhammo
uppajjati  hetupaccayā:  .  ācayagāmiṃ  nahetuñca nevācayagāmināpacayagāmiṃ
nahetuñca      dhammaṃ     paṭicca     nevācayagāmināpacayagāmī     nahetu
dhammo     uppajjati     hetupaccayā:    .    apacayagāmiṃ    nahetuñca
nevācayagāmināpacayagāmiṃ  nahetuñca  dhammaṃ  paṭicca  nevācayagāmināpacayagāmī
nahetu dhammo uppajjati hetupaccayā:.
     [225]   Ācayagāmiṃ   nahetuṃ   dhammaṃ   paṭicca   ācayagāmī  nahetu
dhammo   uppajjati   ārammaṇapaccayā:   .   apacayagāmiṃ   nahetuṃ   dhammaṃ
paṭicca   apacayagāmī   nahetu   dhammo   uppajjati   ārammaṇapaccayā: .
Nevācayagāmināpacayagāmiṃ   nahetuṃ   dhammaṃ  paṭicca  nevācayagāmināpacayagāmī
nahetu dhammo uppajjati ārammaṇapaccayā:.
     [226]    Hetuyā    nava    ārammaṇe   tīṇi   adhipatiyā   nava
avigate nava.
     [227]     Nevācayagāmināpacayagāmiṃ    nahetuṃ    dhammaṃ    paṭicca
nevācayagāmināpacayagāmī nahetu dhammo uppajjati nahetupaccayā:.
     [228]  Ācayagāmiṃ  nahetuṃ  dhammaṃ  paṭicca  nevācayagāmināpacayagāmī
Nahetu dhammo uppajjati naārammaṇapaccayā:.
     [229]   Nahetuyā   ekaṃ   naārammaṇe   pañca   naadhipatiyā  cha
novigate pañca.
     [230] Hetupaccayā naārammaṇe pañca.
     [231] Nahetupaccayā ārammaṇe ekaṃ.
      Sahajātavāropi sampayuttavāropi paṭiccavārasadisā.
     [232]   Ācayagāmī   nahetu   dhammo   ācayagāmissa   nahetussa
dhammassa    ārammaṇapaccayena    paccayo:   ācayagāmī   nahetu   dhammo
nevācayagāmināpacayagāmissa     nahetussa    dhammassa    ārammaṇapaccayena
paccayo:   .   apacayagāmī   nahetu   dhammo   ācayagāmissa   nahetussa
dhammassa    ārammaṇapaccayena    paccayo:   apacayagāmī   nahetu   dhammo
nevācayagāmināpacayagāmissa     nahetussa    dhammassa    ārammaṇapaccayena
paccayo:   .   nevācayagāmināpacayagāmī   nahetu  dhammo  nevācayagāmi-
nāpacayagāmissa    nahetussa    dhammassa    ārammaṇapaccayena   paccayo:
nevācayagāmināpacayagāmī    nahetu    dhammo    ācayagāmissa   nahetussa
dhammassa     ārammaṇapaccayena     paccayo:     nevācayagāmināpacayagāmī
nahetu   dhammo   apacayagāmissa   nahetussa   dhammassa   ārammaṇapaccayena
paccayo: tīṇi.
     [233]   Ācayagāmī   nahetu   dhammo   ācayagāmissa   nahetussa
dhammassa    adhipatipaccayena    paccayo:   tīṇi   .   apacayagāmī   nahetu
Dhammo   apacayagāmissa   nahetussa   dhammassa   adhipatipaccayena   paccayo:
apacayagāmī    nahetu    dhammo    nevācayagāmināpacayagāmissa   nahetussa
dhammassa   adhipatipaccayena  paccayo:  cattāri  .  nevācayagāmināpacayagāmī
nahetu        dhammo       nevācayagāmināpacayagāmissa       nahetussa
dhammassa adhipatipaccayena paccayo: tīṇi.
     [234]   Ācayagāmī   nahetu   dhammo   ācayagāmissa   nahetussa
dhammassa    anantarapaccayena    paccayo:    ācayagāmī   nahetu   dhammo
apacayagāmissa   nahetussa  dhammassa  anantarapaccayena  paccayo:  ācayagāmī
nahetu     dhammo    nevācayagāmināpacayagāmissa    nahetussa    dhammassa
anantarapaccayena  paccayo:  .  apacayagāmī  nahetu  dhammo  nevācayagāmi-
nāpacayagāmissa   nahetussa   dhammassa   anantarapaccayena   paccayo:  .
Nevācayagāmināpacayagāmī    nahetu    dhammo   nevācayagāmināpacayagāmissa
nahetussa   dhammassa   anantarapaccayena  paccayo:  nevācayagāmināpacayagāmī
nahetu    dhammo   ācayagāmissa   nahetussa   dhammassa   anantarapaccayena
paccayo:.
     [235]   Ācayagāmī   nahetu   dhammo   ācayagāmissa   nahetussa
dhammassa upanissayapaccayena paccayo:.
     [236]    Ārammaṇe    satta   adhipatiyā   dasa   anantare   cha
samanantare     cha    sahajāte    nava    aññamaññe    tīṇi    nissaye
terasa upanissaye nava avigate terasa.
     [237] Nahetuyā paṇṇarasa naārammaṇe paṇṇarasa.
     [238] Ārammaṇapaccayā nahetuyā satta.
     [239] Nahetupaccayā ārammaṇe satta.
     Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
                Ācayagāmittikahetudukaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 44 page 387-393. https://84000.org/tipitaka/read/roman_read.php?B=44&A=7582              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=7582              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=211&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2122              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]