![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Atītattikahetudukaṃ [388] Paccuppanno hetu dhammo paccuppannassa hetussa dhammassa hetupaccayena paccayo:. [389] Atīto hetu dhammo paccuppannassa hetussa dhammassa Ārammaṇapaccayena paccayo: dve. [390] Hetuyā ekaṃ ārammaṇe dve adhipatiyā tīṇi sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye dve vipāke ekaṃ indriye ekaṃ magge ekaṃ sampayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [391] Nahetuyā dve naārammaṇe dve. [392] Hetupaccayā naārammaṇe ekaṃ. [393] Nahetupaccayā ārammaṇe dve. [394] Atīto nahetu dhammo paccuppannassa nahetussa dhammassa ārammaṇapaccayena paccayo: . anāgato nahetu dhammo paccuppannassa nahetussa dhammassa ārammaṇapaccayena paccayo: . Paccuppanno nahetu dhammo paccuppannassa nahetussa dhammassa ārammaṇapaccayena paccayo:. [395] Ārammaṇe tīṇi adhipatiyā tīṇi sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye tīṇi āsevane ekaṃ kamme dve vipāke ekaṃ indriye ekaṃ magge ekaṃ sampayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [396] Nahetuyā tīṇi naārammaṇe tīṇi. [397] Ārammaṇapaccayā nahetuyā tīṇi. [398] Nahetupaccayā ārammaṇe tīṇi. Atītattikahetudukaṃ niṭṭhitaṃ. -----------The Pali Tipitaka in Roman Character Volume 44 page 421-423. https://84000.org/tipitaka/read/roman_read.php?B=44&A=8278 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=8278 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=388&items=11 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=147 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2299 Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]