ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                    Hetudukasaṅkiliṭṭhattikaṃ
                       paṭiccavāro
     [230] Hetuṃ saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca hetu saṅkiliṭṭhasaṅkilesiko
dhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ  saṅkiliṭṭhasaṅkilesikaṃ
dhammaṃ    paṭicca    nahetu    saṅkiliṭṭhasaṅkilesiko    dhammo    uppajjati
hetupaccayā:     tīṇi    .    hetuṃ    saṅkiliṭṭhasaṅkilesikañca    nahetuṃ
saṅkiliṭṭhasaṅkilesikañca   dhammaṃ   paṭicca  hetuṃ  saṅkiliṭṭhasaṅkilesiko  dhammo
uppajjati hetupaccayā: tīṇi.
     [231]   Hetuyā   nava   ārammaṇe   nava  adhipatiyā  nava  .pe.
Kamme nava āhāre nava .pe. Avigate nava.
     [232]    Nahetuṃ    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ   paṭicca   nahetu
saṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā:.
     [233]    Hetuṃ    saṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paṭicca    hetu
saṅkiliṭṭhasaṅkilesiko dhammo uppajjati naadhipatipaccayā:.
     [234]   Nahetuyā   ekaṃ   naadhipatiyā   nava   napurejāte   nava

--------------------------------------------------------------------------------------------- page46.

Napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [235] Hetupaccayā naadhipatiyā nava. [236] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [237] Hetu saṅkiliṭṭhasaṅkilesiko dhammo hetussa saṅkiliṭṭhasaṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi. [238] Hetu saṅkiliṭṭhasaṅkilesiko dhammo hetussa saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo: nava. [239] Hetu saṅkiliṭṭhasaṅkilesiko dhammo hetussa saṅkiliṭṭhasaṅkilesikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati nava. [240] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [241] Hetu saṅkiliṭṭhasaṅkilesiko dhammo hetussa saṅkiliṭṭhasaṅkilesikassa

--------------------------------------------------------------------------------------------- page47.

Dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [242] Nahetuyā nava naārammaṇe nava. [243] Hetupaccayā naārammaṇe tīṇi. [244] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. ---------- Paṭiccavāro [245] Hetuṃ asaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca hetu asaṅkiliṭṭha- saṅkilesiko dhammo uppajjati hetupaccayā: tīṇi . Nahetuṃ asaṅkiliṭṭha- saṅkilesikaṃ dhammaṃ paṭicca nahetu asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi . hetuṃ asaṅkiliṭṭhasaṅkilesikañca nahetuṃ asaṅkiliṭṭha- saṅkilesikañca dhammaṃ paṭicca hetu asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi. [246] Hetuyā nava ārammaṇe nava adhipatiyā nava .pe. Avigate nava. [247] Nahetuṃ asaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca nahetu asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā:. [248] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava

--------------------------------------------------------------------------------------------- page48.

Naanantare taṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [249] Hetupaccayā naārammaṇe tīṇi [250] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [251] Hetu asaṅkiliṭṭhasaṅkilesiko dhammo hetussa asaṅkiliṭṭha- saṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi. [252] Hetu asaṅkiliṭṭhasaṅkilesiko dhammo hetussa asaṅkiliṭṭha- saṅkilesikassa dhammassa ārammaṇapaccayena paccayo: nava. [253] Hetu asaṅkiliṭṭhasaṅkilesiko dhammo hetussa asaṅkiliṭṭha- saṅkilesikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . nahetu asaṅkiliṭṭhasaṅkilesiko dhammo nahetussa asaṅkiliṭṭhasaṅkilesikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu asaṅkiliṭṭhasaṅkilesiko ca nahetu asaṅkiliṭṭhasaṅkilesiko ca dhammā hetussa asaṅkiliṭṭhasaṅkilesikassa

--------------------------------------------------------------------------------------------- page49.

Dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [254] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [255] Hetu asaṅkiliṭṭhasaṅkilesiko dhammo hetussa asaṅkiliṭṭha- saṅkilesikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [256] Nahetuyā nava naārammaṇe nava. [257] Hetupaccayā naārammaṇe tīṇi. [258] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [259] Hetuṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca hetu asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page50.

[260] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava āsevane nava kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte nava vippayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [261] Hetuṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca hetu asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati naadhipatipaccayā: hetuṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca nahetu asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati naadhipatipaccayā: . nahetuṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca nahetu asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati naadhipatipaccayā: nahetuṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca hetu asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati naadhipatipaccayā:. [262] Naadhipatiyā cha napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [263] Hetupaccayā naadhipatiyā cha. [264] Naadhipatipaccayā hetuyā cha. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.

--------------------------------------------------------------------------------------------- page51.

Pañhāvāro [265] Hetu asaṅkiliṭṭhaasaṅkilesiko dhammo hetussa asaṅkiliṭṭha- asaṅkilesikassa dhammassa hetupaccayena paccayo: tīṇi. [266] Nahetu asaṅkiliṭṭhaasaṅkilesiko dhammo nahetussa asaṅkiliṭṭhaasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [267] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā cha anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [268] Hetu asaṅkiliṭṭhaasaṅkilesiko dhammo hetussa asaṅkiliṭṭha- asaṅkilesikassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo: tīṇi. [269] Nahetuyā nava naārammaṇe nava. [270] Hetupaccayā naārammaṇe tīṇi. [271] Nahetupaccayā ārammaṇe tīṇi. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukasaṅkiliṭṭhattikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 45-51. https://84000.org/tipitaka/read/roman_read.php?B=44&A=876&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=876&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=230&items=42              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=230              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]