ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Paccanīyatikattikapaṭṭhānaṃ
                   nakusalattikanavedanāttikaṃ
     [346]   Nakusalaṃ   nasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nakusalo
nasukhāyavedanāyasampayutto      dhammo      uppajjati      hetupaccayā:
Nakusalaṃ      nasukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     naakusalo
nasukhāyavedanāyasampayutto      dhammo      uppajjati      hetupaccayā:
nakusalaṃ     nasukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca    naabyākato
nasukhāyavedanāyasampayutto      dhammo      uppajjati      hetupaccayā:
nakusalaṃ     nasukhāyavedanāyasampayuttaṃ      dhammaṃ      paṭicca     nakusalo
nasukhāyavedanāyasampayutto      ca     naabyākato     nasukhāyavedanāya-
sampayutto     ca     dhammā    uppajjanti    hetupaccayā:    nakusalaṃ
nasukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     nakusalo     nasukhāya-
vedanāyasampayutto      ca      nakusalo     nasukhāyavedanāyasampayutto
ca dhammā uppajjanti hetupaccayā: pañca.
     [347]    Naakusalaṃ    nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca
naakusalo     nasukhāyavedanāyasampayutto     dhammo    uppajjati   hetu-
paccayā:   naakusalaṃ   nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nakusalo
nasukhāyavedanāyasampayutto    dhammo    uppajjati   hetupaccayā:  naakusalaṃ
nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   naabyākato  nasukhāyavedanāya-
sampayutto   dhammo  uppajjati  hetupaccayā:  naakusalaṃ  nasukhāyavedanāya-
sampayuttaṃ    dhammaṃ   paṭicca   naakusalo   nasukhāyavedanāyasampayutto   ca
naabyākato     nasukhāyavedanāyasampayutto    ca    dhammā    uppajjanti
hetupaccayā:     naakusalaṃ    nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca
nakusalo    nasukhāyavedanāyasampayutto   ca   naakusalo   nasukhāyavedanāya-
sampayutto ca dhammā uppajjanti hetupaccayā: pañca.
     [348]    Naabyākataṃ    nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
naabyākato       nasukhāyavedanāyasampayutto      dhammo      uppajjati
hetupaccayā:    naabyākataṃ    nasukhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca
nakusalo    nasukhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:
naabyākataṃ     nasukhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    naakusalo
nasukhāyavedanāyasampayutto      dhammo      uppajjati      hetupaccayā:
naabyākataṃ     nasukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca    nakusalo
nasukhāyavedanāyasampayutto      ca     naabyākato     nasukhāyavedanāya-
sampayutto     ca     dhammā   uppajjanti   hetupaccayā:   naabyākataṃ
nasukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     naakusalo    nasukhāya-
vedanāyasampayutto     ca     naabyākato    nasukhāyavedanāyasampayutto
ca   dhammā   uppajjanti   hetupaccayā:   naabyākataṃ   nasukhāyavedanāya-
sampayuttaṃ    dhammaṃ    paṭicca   nakusalo   nasukhāyavedanāyasampayutto   ca
naakusalo     nasukhāyavedanāyasampayutto     ca     dhammā    uppajjanti
hetupaccayā: cha.
     [349]     Nakusalaṃ     nasukhāyavedanāyasampayuttañca     naabyākataṃ
nasukhāyavedanāyasampayuttañca   dhammaṃ   paṭicca   nakusalo   nasukhāyavedanāya-
sampayutto    dhammo    uppajjati    hetupaccayā:   nakusalaṃ   nasukhāya-
vedanāyasampayuttañca       naabyākataṃ       nasukhāyavedanāyasampayuttañca
dhammaṃ    paṭicca    naakusalo  nasukhāyavedanāyasampayutto  dhammo  uppajjati
hetupaccayā:      nakusalaṃ     nasukhāyavedanāyasampayuttañca     naabyākataṃ
Nasukhāyavedanāyasampayuttañca    dhammaṃ    paṭicca    naabyākato   nasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā: pañca.
     [350]    Naakusalaṃ     nasukhāyavedanāyasampayuttañca     naabyākataṃ
nasukhāyavedanāyasampayuttañca     dhammaṃ     paṭicca    nakusalo    nasukhāya-
vedanāyasampayutto     dhammo    uppajjati    hetupaccayā:    naakusalaṃ
nasukhāyavedanāyasampayuttañca     naabyākataṃ     nasukhāyavedanāyasampayuttañca
dhammaṃ   paṭicca   naakusalo   nasukhāyavedanāyasampayutto   dhammo  uppajjati
hetupaccayā: pañca.
     [351]   Nakusalaṃ   nasukhāyavedanāyasampayuttañca   naakusalaṃ  nasukhāya-
vedanāyasampayuttañca    dhammaṃ    paṭicca    nakusalo    nasukhāyavedanāya-
sampayutto   dhammo   uppajjati  hetupaccayā:  nakusalaṃ  nasukhāyavedanāya-
sampayuttañca       naakusalaṃ      nasukhāyavedanāyasampayuttañca      dhammaṃ
paṭicca     naakusalo    nasukhāyavedanāyasampayutto    dhammo    uppajjati
hetupaccayā:      nakusalaṃ      nasukhāyavedanāyasampayuttañca      naakusalaṃ
nasukhāyavedanāyasampayuttañca     dhammaṃ     paṭicca    nakusalo    nasukhāya-
vedanāyasampayutto      ca      naakusalo    nasukhāyavedanāyasampayutto
ca dhammā uppajjati hetupaccayā: tīṇi.
     [352] Hetuyā ekūnattiṃsa ārammaṇe catuvīsa avigate ekūnattiṃsa.
     Sahajātavārepi pañhāvārepi vitthāro.
     [353]    Nakusalaṃ    nadukkhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca
nakusalo   nadukkhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:
nakusalaṃ     nadukkhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     naakusalo
nadukkhāyavedanāyasampayutto      dhammo      uppajjati     hetupaccayā:
nakusalaṃ     nadukkhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    naabyākato
nadukkhāyavedanāyasampayutto      dhammo      uppajjati     hetupaccayā:
nakusalaṃ      nadukkhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     nakusalo
nadukkhāyavedanāyasampayutto     ca     naabyākato    nadukkhāyavedanāya-
sampayutto   ca   dhammā   uppajjanti  hetupaccayā:  nakusalaṃ  nadukkhāya-
vedanāyasampayuttaṃ     dhammaṃ    paṭicca    nakusalo    nadukkhāyavedanāya-
sampayutto    ca    naakusalo    nadukkhāyavedanāyasampayutto  ca  dhammā
uppajjanti    hetupaccayā:   pañca    .   naakusalaṃ   nadukkhāyavedanāya-
sampayuttaṃ     dhammaṃ     paṭicca   naakusalo   nadukkhāyavedanāyasampayutto
dhammo    uppajjati    hetupaccayā:   pañca  .   naabyākataṃ  nadukkhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca   naabyākato   nadukkhāyavedanāya-
sampayutto   dhammo  uppajjati  hetupaccayā:  cha  .  nakusalaṃ  nadukkhāya-
vedanāyasampayuttañca    naabyākataṃ    nadukkhāyavedanāyasampayuttañca  dhammaṃ
paṭicca  nakusalo  nadukkhāyavedanāyasampayutto  dhammo uppajjati hetupaccayā:
pañca  .   naakusalaṃ   nadukkhāyavedanāyasampayuttañca  naabyākataṃ  nadukkhāya-
vedanāyasampayuttañca   dhammaṃ  paṭicca  nakusalo  nadukkhāyavedanāyasampayutto
Sampayutto  dhammo  uppajjati  hetupaccayā:  pañca  .  nakusalaṃ  nadukkhāya-
vedanāyasampayuttañca        naakusalaṃ       nadukkhāyavedanāyasampayuttañca
dhammaṃ   paṭicca   nakusalo   nadukkhāyavedanāyasampayutto   dhammo  uppajjati
hetupaccayā: tīṇi.
     [354]   Hetuyā    ekūnattiṃsa   avigate   ekūnattiṃsa   sabbattha
vitthāretabbaṃ.
     [355]   Nakusalaṃ   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
nakusalo      naadukkhamasukhāyavedanāyasampayutto      dhammo     uppajjati
hetupaccayā:    pañca    .    naakusalaṃ   naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    naakusalo    naadukkhamasukhāyavedanāyasampayutto   dhammo
uppajjati    hetupaccayā:   pañca   .    naabyākataṃ    naadukkhamasukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    naabyākato    naadukkhamasukhāya-
vedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   cha  .  nakusalaṃ
naadukkhamasukhāyavedanāyasampayuttañca       naabyākataṃ      naadukkhamasukhāya-
vedanāyasampayuttañca     dhammaṃ    paṭicca    nakusalo    naadukkhamasukhāya-
vedanāyasampayutto    dhammo    uppajjati    hetupaccayā:   pañca  .
Naakusalaṃ          naadukkhamasukhāyavedanāyasampayuttañca         naabyākataṃ
naadukkhamasukhāyavedanāyasampayuttañca       dhammaṃ      paṭicca      nakusalo
naadukkhamasukhāyavedanāyasampayutto     dhammo    uppajjati    hetupaccayā:
pañca     .     nakusalaṃ    naadukkhamasukhāyavedanāyasampayuttañca    naakusalaṃ
Naadukkhamasukhāyavedanāyasampayuttañca       dhammaṃ      paṭicca      nakusalo
naadukkhamasukhāyavedanāyasampayutto     dhammo    uppajjati    hetupaccayā:
tīṇi.
     [356]   Hetuyā    ekūnattiṃsa   avigate   ekūnattiṃsa   sabbattha
vitthāro.
                    Nakusalattikanavipākattikaṃ
     [357]  Nakusalaṃ  navipākaṃ  dhammaṃ  paṭicca  nakusalo  navipāko  dhammo
uppajjati    hetupaccayā:   nakusalaṃ   navipākaṃ   dhammaṃ   paṭicca  naakusalo
navipāko    dhammo    uppajjati   hetupaccayā:   nakusalaṃ  navipākaṃ  dhammaṃ
paṭicca    naabyākato    navipāko    dhammo    uppajjati  hetupaccayā:
nakusalaṃ   navipākaṃ   dhammaṃ   paṭicca   nakusalo   navipāko  ca  naabyākato
navipāko    ca    dhammā    uppajjanti   hetupaccayā:  nakusalaṃ  navipākaṃ
dhammaṃ   paṭicca   nakusalo   navipāko  ca  naakusalo  navipāko  ca  dhammā
uppajjanti   hetupaccayā:   pañca   .   naakusalaṃ  navipākaṃ  dhammaṃ  paṭicca
naakusalo    navipāko    dhammo   uppajjati   hetupaccayā:   pañca  .
Naabyākataṃ   navipākaṃ   dhammaṃ   paṭicca   naabyākato   navipāko   dhammo
uppajjati    hetupaccayā:    cha    .   nakusalaṃ   navipākañca  naabyākataṃ
navipākañca    dhammaṃ    paṭicca    nakusalo   navipāko   dhammo  uppajjati
hetupaccayā:   pañca   .   naakusalaṃ   navipākañca  naabyākataṃ  navipākañca
dhammaṃ   paṭicca   nakusalo   navipāko   dhammo   uppajjati   hetupaccayā:
pañca     .    nakusalaṃ    navipākañca    naakusalaṃ    navipākañca    dhammaṃ
Paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā: tīṇi.
     [358]   Hetuyā    ekūnattiṃsa   avigate   ekūnattiṃsa   sabbattha
vitthāro.
     [359]   Nakusalaṃ    navipākadhammadhammaṃ   paṭicca   nakusalo  navipāka-
dhammadhammo     uppajjati     hetupaccayā:    nakusalaṃ   navipākadhammadhammaṃ
paṭicca     naakusalo     navipākadhammadhammo    uppajjati    hetupaccayā:
nakusalaṃ    navipākadhammadhammaṃ    paṭicca    nakusalo   navipākadhammadhammo   ca
naakusalo   navipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā: .
Naakusalaṃ     navipākadhammadhammaṃ    paṭicca    naakusalo    navipākadhammadhammo
uppajjati   hetupaccayā:   naakusalaṃ   navipākadhammadhammaṃ   paṭicca   nakusalo
navipākadhammadhammo    uppajjati    hetupaccayā:   naakusalaṃ   navipākadhamma-
dhammaṃ    paṭicca   nakusalo  navipākadhammadhammo   ca   naakusalo  navipāka-
dhammadhammo   ca  dhammā  uppajjanti  hetupaccayā:  .  nakusalaṃ  navipāka-
dhammadhammañca    naakusalaṃ   navipākadhammadhammañca   dhammaṃ   paṭicca   nakusalo
navipākadhammadhammo    uppajjati    hetupaccayā:    nakusalaṃ   navipākadhamma-
dhammañca    naakusalaṃ    navipākadhammadhammañca    dhammaṃ   paṭicca   naakusalo
navipākadhammadhammo    uppajjati    hetupaccayā:    nakusalaṃ   navipākadhamma-
dhammañca    naakusalaṃ    navipākadhammadhammañca    dhammaṃ    paṭicca   nakusalo
navipākadhammadhammo    ca    naakusalo    navipākadhammadhammo    ca   dhammā
uppajjanti hetupaccayā:.
     [360] Hetuyā nava avigate nava sabbattha nava.
     [361]    Nakusalaṃ   nanevavipākanavipākadhammadhammaṃ   paṭicca   nakusalo
nanevavipākanavipākadhammadhammo uppajjati hetupaccayā:.
                Nakusalattikanaupādinnupādāniyattikaṃ
     [362]   Nakusalaṃ   naupādinnupādāniyaṃ  dhammaṃ  paṭicca  ...  nakusalaṃ
naanupādinnupādāniyaṃ    dhammaṃ    paṭicca   ...   nakusalaṃ    naanupādinna-
anupādāniyaṃ  dhammaṃ paṭicca ....



             The Pali Tipitaka in Roman Character Volume 45 page 90-98. https://84000.org/tipitaka/read/roman_read.php?B=45&A=1792              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=1792              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=346&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=346              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]