ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Paccanīyatikattikapaṭṭhānaṃ
                   nakusalattikanavedanāttikaṃ
     [346]   Nakusalaṃ   nasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nakusalo
nasukhāyavedanāyasampayutto      dhammo      uppajjati      hetupaccayā:

--------------------------------------------------------------------------------------------- page91.

Nakusalaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naabyākato nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naabyākato nasukhāyavedanāya- sampayutto ca dhammā uppajjanti hetupaccayā: nakusalaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya- vedanāyasampayutto ca nakusalo nasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: pañca. [347] Naakusalaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetu- paccayā: naakusalaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naakusalaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naabyākato nasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: naakusalaṃ nasukhāyavedanāya- sampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto ca naabyākato nasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: naakusalaṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāyavedanāya- sampayutto ca dhammā uppajjanti hetupaccayā: pañca.

--------------------------------------------------------------------------------------------- page92.

[348] Naabyākataṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naabyākato nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naabyākataṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naabyākataṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: naabyākataṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naabyākato nasukhāyavedanāya- sampayutto ca dhammā uppajjanti hetupaccayā: naabyākataṃ nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya- vedanāyasampayutto ca naabyākato nasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: naabyākataṃ nasukhāyavedanāya- sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: cha. [349] Nakusalaṃ nasukhāyavedanāyasampayuttañca naabyākataṃ nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca nakusalo nasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nasukhāya- vedanāyasampayuttañca naabyākataṃ nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nasukhāyavedanāyasampayuttañca naabyākataṃ

--------------------------------------------------------------------------------------------- page93.

Nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca naabyākato nasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā: pañca. [350] Naakusalaṃ nasukhāyavedanāyasampayuttañca naabyākataṃ nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca nakusalo nasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā: naakusalaṃ nasukhāyavedanāyasampayuttañca naabyākataṃ nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: pañca. [351] Nakusalaṃ nasukhāyavedanāyasampayuttañca naakusalaṃ nasukhāya- vedanāyasampayuttañca dhammaṃ paṭicca nakusalo nasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nasukhāyavedanāya- sampayuttañca naakusalaṃ nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nasukhāyavedanāyasampayuttañca naakusalaṃ nasukhāyavedanāyasampayuttañca dhammaṃ paṭicca nakusalo nasukhāya- vedanāyasampayutto ca naakusalo nasukhāyavedanāyasampayutto ca dhammā uppajjati hetupaccayā: tīṇi. [352] Hetuyā ekūnattiṃsa ārammaṇe catuvīsa avigate ekūnattiṃsa. Sahajātavārepi pañhāvārepi vitthāro.

--------------------------------------------------------------------------------------------- page94.

[353] Nakusalaṃ nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naabyākato nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nakusalaṃ nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāyavedanāyasampayutto ca naabyākato nadukkhāyavedanāya- sampayutto ca dhammā uppajjanti hetupaccayā: nakusalaṃ nadukkhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāyavedanāya- sampayutto ca naakusalo nadukkhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: pañca . naakusalaṃ nadukkhāyavedanāya- sampayuttaṃ dhammaṃ paṭicca naakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: pañca . naabyākataṃ nadukkhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca naabyākato nadukkhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: cha . nakusalaṃ nadukkhāya- vedanāyasampayuttañca naabyākataṃ nadukkhāyavedanāyasampayuttañca dhammaṃ paṭicca nakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: pañca . naakusalaṃ nadukkhāyavedanāyasampayuttañca naabyākataṃ nadukkhāya- vedanāyasampayuttañca dhammaṃ paṭicca nakusalo nadukkhāyavedanāyasampayutto

--------------------------------------------------------------------------------------------- page95.

Sampayutto dhammo uppajjati hetupaccayā: pañca . nakusalaṃ nadukkhāya- vedanāyasampayuttañca naakusalaṃ nadukkhāyavedanāyasampayuttañca dhammaṃ paṭicca nakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: tīṇi. [354] Hetuyā ekūnattiṃsa avigate ekūnattiṃsa sabbattha vitthāretabbaṃ. [355] Nakusalaṃ naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo naadukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: pañca . naakusalaṃ naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo naadukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: pañca . naabyākataṃ naadukkhamasukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca naabyākato naadukkhamasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā: cha . nakusalaṃ naadukkhamasukhāyavedanāyasampayuttañca naabyākataṃ naadukkhamasukhāya- vedanāyasampayuttañca dhammaṃ paṭicca nakusalo naadukkhamasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā: pañca . Naakusalaṃ naadukkhamasukhāyavedanāyasampayuttañca naabyākataṃ naadukkhamasukhāyavedanāyasampayuttañca dhammaṃ paṭicca nakusalo naadukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: pañca . nakusalaṃ naadukkhamasukhāyavedanāyasampayuttañca naakusalaṃ

--------------------------------------------------------------------------------------------- page96.

Naadukkhamasukhāyavedanāyasampayuttañca dhammaṃ paṭicca nakusalo naadukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: tīṇi. [356] Hetuyā ekūnattiṃsa avigate ekūnattiṃsa sabbattha vitthāro. Nakusalattikanavipākattikaṃ [357] Nakusalaṃ navipākaṃ dhammaṃ paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā: nakusalaṃ navipākaṃ dhammaṃ paṭicca naakusalo navipāko dhammo uppajjati hetupaccayā: nakusalaṃ navipākaṃ dhammaṃ paṭicca naabyākato navipāko dhammo uppajjati hetupaccayā: nakusalaṃ navipākaṃ dhammaṃ paṭicca nakusalo navipāko ca naabyākato navipāko ca dhammā uppajjanti hetupaccayā: nakusalaṃ navipākaṃ dhammaṃ paṭicca nakusalo navipāko ca naakusalo navipāko ca dhammā uppajjanti hetupaccayā: pañca . naakusalaṃ navipākaṃ dhammaṃ paṭicca naakusalo navipāko dhammo uppajjati hetupaccayā: pañca . Naabyākataṃ navipākaṃ dhammaṃ paṭicca naabyākato navipāko dhammo uppajjati hetupaccayā: cha . nakusalaṃ navipākañca naabyākataṃ navipākañca dhammaṃ paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā: pañca . naakusalaṃ navipākañca naabyākataṃ navipākañca dhammaṃ paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā: pañca . nakusalaṃ navipākañca naakusalaṃ navipākañca dhammaṃ

--------------------------------------------------------------------------------------------- page97.

Paṭicca nakusalo navipāko dhammo uppajjati hetupaccayā: tīṇi. [358] Hetuyā ekūnattiṃsa avigate ekūnattiṃsa sabbattha vitthāro. [359] Nakusalaṃ navipākadhammadhammaṃ paṭicca nakusalo navipāka- dhammadhammo uppajjati hetupaccayā: nakusalaṃ navipākadhammadhammaṃ paṭicca naakusalo navipākadhammadhammo uppajjati hetupaccayā: nakusalaṃ navipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo ca naakusalo navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: . Naakusalaṃ navipākadhammadhammaṃ paṭicca naakusalo navipākadhammadhammo uppajjati hetupaccayā: naakusalaṃ navipākadhammadhammaṃ paṭicca nakusalo navipākadhammadhammo uppajjati hetupaccayā: naakusalaṃ navipākadhamma- dhammaṃ paṭicca nakusalo navipākadhammadhammo ca naakusalo navipāka- dhammadhammo ca dhammā uppajjanti hetupaccayā: . nakusalaṃ navipāka- dhammadhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paṭicca nakusalo navipākadhammadhammo uppajjati hetupaccayā: nakusalaṃ navipākadhamma- dhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paṭicca naakusalo navipākadhammadhammo uppajjati hetupaccayā: nakusalaṃ navipākadhamma- dhammañca naakusalaṃ navipākadhammadhammañca dhammaṃ paṭicca nakusalo navipākadhammadhammo ca naakusalo navipākadhammadhammo ca dhammā uppajjanti hetupaccayā:.

--------------------------------------------------------------------------------------------- page98.

[360] Hetuyā nava avigate nava sabbattha nava. [361] Nakusalaṃ nanevavipākanavipākadhammadhammaṃ paṭicca nakusalo nanevavipākanavipākadhammadhammo uppajjati hetupaccayā:. Nakusalattikanaupādinnupādāniyattikaṃ [362] Nakusalaṃ naupādinnupādāniyaṃ dhammaṃ paṭicca ... nakusalaṃ naanupādinnupādāniyaṃ dhammaṃ paṭicca ... nakusalaṃ naanupādinna- anupādāniyaṃ dhammaṃ paṭicca ....


             The Pali Tipitaka in Roman Character Volume 45 page 90-98. https://84000.org/tipitaka/read/roman_read.php?B=45&A=1792&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=1792&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=346&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=346              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]