![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
Piṭṭhidukanahetudukaṃ [501] Nadassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca ... Nanadassanena- pahātabbaṃ nahetuṃ dhammaṃ paṭicca ... . Nabhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca ... nanabhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca .... Nadassanena- pahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca ... nanadassanenapahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca ... . Nabhāvanāyapahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca ... nanabhāvanāyapahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca ... . Nasavitakkaṃ nahetuṃ dhammaṃ paṭicca ... Naavitakkaṃ nahetuṃ dhammaṃ paṭicca ... . Nasavicāraṃ nahetuṃ dhammaṃ paṭicca ... Naavicāraṃ nahetuṃ dhammaṃ paṭicca ... . Nasappītikaṃ nahetuṃ dhammaṃ paṭicca ... Naappītikaṃ nahetuṃ dhammaṃ paṭicca .... Napītisahagataṃ nahetuṃ dhammaṃ paṭicca ... Nanapītisahagataṃ nahetuṃ dhammaṃ paṭicca ... . Nasukhasahagataṃ nahetuṃ dhammaṃ paṭicca ... nanasukhasahagataṃ nahetuṃ dhammaṃ paṭicca ... . naupekkhāsahagataṃ nahetuṃ dhammaṃ paṭicca ... Nanaupekkhā- sahagataṃ nahetuṃ dhammaṃ paṭicca ... . nakāmāvacaraṃ nahetuṃ dhammaṃ paṭicca ... nanakāmāvacaraṃ nahetuṃ dhammaṃ paṭicca .... Narūpāvacaraṃ nahetuṃ dhammaṃ paṭicca ... nanarūpāvacaraṃ nahetuṃ dhammaṃ paṭicca .... Naarūpāvacaraṃ nahetuṃ dhammaṃ paṭicca ... nanaarūpāvacaraṃ nahetuṃ dhammaṃ paṭicca .... Napariyāpannaṃ nahetuṃ dhammaṃ paṭicca ... naariyāpannaṃ nahetuṃ dhammaṃ paṭicca ... . Naniyyānikaṃ nahetuṃ dhammaṃ paṭicca ... naaniyyānikaṃ nahetuṃ dhammaṃ paṭicca ... . naniyataṃ nahetuṃ dhammaṃ paṭicca ... Naaniyataṃ nahetuṃ dhammaṃ paṭicca ... . nasauttaraṃ nahetuṃ dhammaṃ paṭicca ... naanuttaraṃ nahetuṃ dhammaṃ paṭicca .... [502] Nasaraṇaṃ nahetuṃ dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā: . naaraṇaṃ nahetuṃ dhammaṃ paṭicca naaraṇo nahetu dhammo uppajjati hetupaccayā: naaraṇaṃ nahetuṃ dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā: naaraṇaṃ nahetuṃ dhammaṃ paṭicca nasaraṇo nahetu ca naaraṇo nahetu ca dhammā uppajjanti hetupaccayā: . nasaraṇaṃ nahetuñca naaraṇaṃ nahetuñca dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā:. [503] Hetuyā pañca avigate pañca sabbattha vitthāro. [504] Nasaraṇaṃ nanahetuṃ dhammaṃ paṭicca nasaraṇo nanahetu Dhammo uppajjati hetupaccayā: . naaraṇaṃ nanahetuṃ dhammaṃ paṭicca naaraṇo nanahetu dhammo uppajjati hetupaccayā:. [505] Hetuyā dve avigate dve sabbattha vitthāro.The Pali Tipitaka in Roman Character Volume 45 page 128-130. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2535 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2535 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=501&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=38 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=501 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]