ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Abhidhammapiṭake paṭṭhānaṃ
                    anulomapaccanīyapaṭṭhānaṃ
                       ---------
            namo tassa bhagavato arahato sammāsambuddhassa
                   anulomapaccanīyatikapaṭṭhānaṃ
                    kusalattikenakusalattikaṃ
     [1]  Kusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati hetupaccayā:
kusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .   kusalaṃ  dhammaṃ  paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:  kusalaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  .  kusalaṃ  dhammaṃ  paṭicca  naabyākato
dhammo   uppajjati   hetupaccayā:   kusalaṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  .  kusalaṃ  dhammaṃ  paṭicca  naakusalo  ca  naabyākato   ca   dhammā
uppajjanti   hetupaccayā:   kusalaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā .
Kusalaṃ   dhammaṃ  paṭicca  nakusalo   ca   naakusalo   ca   dhammā  uppajjanti
hetupaccayā: kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Pañca.
     [2]  Akusalaṃ   dhammaṃ   paṭicca   naakusalo  dhammo  uppajjati hetu-
paccayā:  akusale   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .  akusalaṃ
dhammaṃ    paṭicca    nakusalo   dhammo   uppajjati   hetupaccayā:   akusalaṃ
Ekaṃ   khandhaṃ  paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  .  akusalaṃ
dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati   hetupaccayā:  akusalaṃ
dhammaṃ    paṭicca   nakusalo   ca   naabyākato   ca   dhammā   uppajjanti
hetupaccayā:    akusalaṃ   dhammaṃ   paṭicca   nakusalo   ca   naakusalo   ca
dhammā uppajjanti hetupaccayā:. Pañca.
     [3]   Abyākataṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati  hetu-
paccayā:   vipākābyākataṃ    kiriyābyākataṃ  ekaṃ  khandhaṃ   paṭicca  tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhi   ekaṃ  mahābhūtaṃ  paṭicca  tayo
mahābhūtā   dve   mahābhūte   paṭicca  dve  mahābhūtā  mahābhūte  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   .   abyākataṃ   dhammaṃ  paṭicca  naakusalo   dhammo
uppajjati    hetupaccayā:    vipākābyākataṃ    paṭisandhi    mahābhūtaṃ  .
Abyākataṃ   dhammaṃ   paṭicca  nakusalo  ca  naakusalo  ca  dhammā  uppajjanti
hetupaccayā: vipākābyākataṃ kiriyābyākataṃ. Saṅkhittaṃ. Tīṇi.
     [4]   Kusalañca    abyākatañca   dhammaṃ   paṭicca  nakusalo   dhammo
uppajjati    hetupaccayā:   kusale  khandhe   ca   mahābhūte   ca  paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    kusalañca    abyākatañca    dhammaṃ   paṭicca
naakusalo    dhammo    uppajjati   hetupaccayā:   kusalañca   abyākatañca
dhammaṃ    paṭicca    nakusalo    ca   naakusalo   ca   dhammā   uppajjanti
hetupaccayā:.
     [5]  Akusalañca   abyākatañca   dhammaṃ   paṭicca   nakusalo   dhammo
uppajjati    hetupaccayā:    akusalañca   abyākatañca    dhammaṃ    paṭicca
naakusalo    dhammo   uppajjati   hetupaccayā:   akusalañca   abyākatañca
dhammaṃ  paṭicca  nakusalo  ca  naakusalo  ca  dhammā  uppajjanti hetupaccayā:
cittasamuṭṭhānarūpameva ettha vattati.
                 Ekūnavīsati pañhā kātabbā.
     [6]  Kusalaṃ  dhammaṃ  paṭicca  naakusalo  dhammo  uppajjati  ārammaṇa-
paccayā:    kusalaṃ    dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati
ārammaṇapaccayā:   kusalaṃ    dhammaṃ  paṭicca   naakusalo   ca   naabyākato
ca dhammā uppajjanti ārammaṇapaccayā: tīṇi.
     [7]  Akusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo  uppajjati  ārammaṇa-
paccayā:    akusalaṃ   dhammaṃ   paṭicca   naabyākato   dhammo   uppajjati
ārammaṇapaccayā:   akusalaṃ   dhammaṃ  paṭicca  nakusalo  ca  naabyākato   ca
dhammā uppajjanti ārammaṇapaccayā: tīṇi.
     [8]   Abyākataṃ    dhammaṃ   paṭicca   nakusalo   dhammo   uppajjati
ārammaṇapaccayā:     abyākataṃ    dhammaṃ    paṭicca    naakusalo   dhammo
uppajjati    ārammaṇapaccayā:    abyākataṃ    dhammaṃ    paṭicca   nakusalo
ca naakusalo ca dhammā uppajjanti ārammaṇapaccayā: tīṇi.
     [9]   Hetuyā   ekūnavīsa   ārammaṇe  nava  adhipatiyā  ekūnavīsa
anantare    nava    samanantare    nava    sahajāte   ekūnavīsa  avigate
Ekūnavīsa.
     [10]   Akusalaṃ    dhammaṃ    paṭicca   nakusalo   dhammo   uppajjati
nahetupaccayā:     akusalaṃ     dhammaṃ    paṭicca    naabyākato    dhammo
uppajjati    nahetupaccayā:   akusalaṃ    dhammaṃ    paṭicca    nakusalo   ca
naabyākato    ca    dhammā   uppajjanti   nahetupaccayā:    tīṇi   .
Abyākataṃ     dhammaṃ     paṭicca   nakusalo   dhammo   uppajjati   nahetu-
paccayā:    abyākataṃ   dhammaṃ   paṭicca   naakusalo   dhammo   uppajjati
nahetupaccayā:    abyākataṃ    dhammaṃ   paṭicca   nakusalo   ca   naakusalo
ca dhammā uppajjanti nahetupaccayā: tīṇi.
     [11]   Kusalaṃ    dhammaṃ    paṭicca    nakusalo   dhammo   uppajjati
naārammaṇapaccayā:    kusalaṃ    dhammaṃ     paṭicca     naakusalo    dhammo
uppajjati     naārammaṇapaccayā:    kusalaṃ    dhammaṃ    paṭicca    nakusalo
ca    naakusalo    ca    dhammā   uppajjanti   naārammaṇapaccayā:   .
Akusalaṃ    dhammaṃ    paṭicca   naakusalo   dhammo   uppajjati   naārammaṇa-
paccayā:   akusalaṃ    dhammaṃ    paṭicca    nakusalo    dhammo   uppajjati
naārammaṇapaccayā:    akusalaṃ   dhammaṃ   paṭicca   nakusalo   ca   naakusalo
ca dhammā uppajjanti naārammaṇapaccayā:.
     [12]   Nahetuyā  cha  naārammaṇe  pannarasa  naadhipatiyā  ekūnavīsa
novigate pannarasa.
         Paccanīyaṃ vitthāretabbaṃ sahajātavārampi vitthāretabbaṃ
                 paccayavārampi vitthāretabbaṃ.
     [13]   Paccayavārepi   hetuyā   chabbīsa   ārammaṇe   aṭṭhārasa
avigate chabbīsa.
     Nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [14]  Kusalo  dhammo  nakusalassa  dhammassa  hetupaccayena  paccayo:
kusalo   dhammo   naakusalassa   dhammassa   hetupaccayena  paccayo:  kusalo
dhammo    naabyākatassa    dhammassa    hetupaccayena   paccayo:   kusalo
dhammo    nakusalassa    ca   naabyākatassa   ca   dhammassa   hetupaccayena
paccayo:   kusalo   dhammo   nakusalassa   ca   naakusalassa   ca   dhammassa
hetupaccayena paccayo: pañca.
     [15]   Akusalo    dhammo   naakusalassa   dhammassa   hetupaccayena
paccayo:    akusalo    dhammo    nakusalassa    dhammassa    hetupaccayena
paccayo:    akusalo    dhammo   naabyākatassa   dhammassa   hetupaccayena
paccayo:    akusalo    dhammo    naakusalassa    ca   naabyākatassa   ca
dhammassa    hetupaccayena   paccayo:   akusalo   dhammo   nakusalassa   ca
naakusalassa ca dhammassa hetupaccayena paccayo: pañca.
     [16]   Abyākato    dhammo   nakusalassa   dhammassa  hetupaccayena
paccayo:    abyākato   dhammo   naakusalassa    dhammassa   hetupaccayena
paccayo:   abyākato   dhammo   nakusalassa   ca  naakusalassa  ca  dhammassa
hetupaccayena paccayo: tīṇi.
     [17]   Kusalo   dhammo   nakusalassa   dhammassa   ārammaṇapaccayena
Paccayo:   cha   .   akusalo   dhammo   naakusalassa  dhammassa  ārammaṇa-
paccayena   paccayo:    cha    .   abyākato   dhammo   naabyākatassa
dhammassa ārammaṇapaccayena paccayo: cha.
     [18]   Hetuyā  terasa  ārammaṇe  aṭṭhārasa  adhipatiyā  sattarasa
anantare     soḷasa     samanantare    soḷasa    sahajāte    ekūnavīsa
aññamaññe     nava     nissaye     chabbīsa     upanissaye    aṭṭhārasa
purejāte    cha    pacchājāte   nava   āsevane  nava  kamme  terasa
vipāke   tīṇi   āhāre   terasa   .pe.   magge  terasa  sampayutte
nava vippayutte dvādasa .pe. Avigate chabbīsa.
                  Pañhāvāraṃ vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 135-140. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2660              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2660              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=521              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]