ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Vipākattikenavipākattikaṃ
     [27]   Vipākaṃ    dhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:   vipākaṃ   dhammaṃ   paṭicca    navipākadhammadhammo    uppajjati
hetupaccayā:    vipākaṃ    dhammaṃ    paṭicca   nanevavipākanavipākadhammadhammo
uppajjati   hetupaccayā:   vipākaṃ   dhammaṃ    paṭicca    navipākadhammadhammo
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākaṃ   dhammaṃ   paṭicca   navipāko   ca   navipākadhammadhammo   ca  dhammā
uppajjanti hetupaccayā: pañca.
     [28]    Vipākadhammadhammaṃ    paṭicca   navipākadhammadhammo   uppajjati
hetupaccayā:    vipākadhammadhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:     vipākadhammadhammaṃ     paṭicca     nanevavipākanavipākadhamma-
dhammo   uppajjati   hetupaccayā:   vipākadhammadhammaṃ   paṭicca   navipāko
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākadhammadhammaṃ   paṭicca    navipāko    ca  navipākadhammadhammo  ca  dhammā
uppajjanti hetupaccayā: pañca.
     [29]    Nevavipākanavipākadhammadhammaṃ   paṭicca   nanevavipākanavipāka-
dhammadhammo     uppajjati     hetupaccayā:    nevavipākanavipākadhammadhammaṃ
Paṭicca    navipāko    dhammo    uppajjati   hetupaccayā:   nevavipāka-
navipākadhammadhammaṃ       paṭicca       navipākadhammadhammo       uppajjati
hetupaccayā:     nevavipākanavipākadhammadhammaṃ     paṭicca     navipākadhamma-
dhammo    ca    nanevavipākanavipākadhammadhammo   ca   dhammā   uppajjanti
hetupaccayā:     nevavipākanavipākadhammadhammaṃ    paṭicca    navipāko    ca
navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca.
     [30]   Vipākañca    nevavipākanavipākadhammadhammañca    dhammaṃ  paṭicca
navipāko    dhammo    uppajjati   hetupaccayā:   vipākañca  nevavipāka-
navipākadhammadhammañca    dhammaṃ    paṭicca    navipākadhammadhammo    uppajjati
hetupaccayā:    vipākañca   nevavipākanavipākadhammadhammañca   dhammaṃ   paṭicca
nanevavipākanavipākadhammadhammo     uppajjati     hetupaccayā:    vipākañca
nevavipākanavipākadhammadhammañca      dhammaṃ     paṭicca     navipākadhammadhammo
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākañca   nevavipākanavipākadhammadhammañca   dhammaṃ   paṭicca   navipāko   ca
navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca.
     [31]   Vipākadhammadhammañca    nevavipākanavipākadhammadhammañca    dhammaṃ
paṭicca   navipāko   dhammo   uppajjati   hetupaccayā:  vipākadhammadhammañca
nevavipākanavipākadhammadhammañca      dhammaṃ     paṭicca     navipākadhammadhammo
uppajjati   hetupaccayā:   vipākadhammadhammañca  nevavipākanavipākadhammadhammañca
Dhammaṃ      paṭicca     navipāko     ca     nanevavipākanavipākadhammadhammo
ca dhammā uppajjanti hetupaccayā: tīṇi.
     [32]   Vipākaṃ    dhammaṃ    paṭicca   navipākadhammadhammo   uppajjati
ārammaṇapaccayā:   tīṇi   .   vipākadhammadhammaṃ   paṭicca  navipāko  dhammo
uppajjati    ārammaṇapaccayā:    tīṇi    .    nevavipākanavipākadhammadhammaṃ
paṭicca     nanevavipākanavipākadhammadhammo    uppajjati    ārammaṇapaccayā:
pañca    .   vipākañca   nevavipākanavipākadhammadhammañca    dhammaṃ    paṭicca
navipākadhammadhammo uppajjati ārammaṇapaccayā: tīṇi.
     [33] Hetuyā tevīsa ārammaṇe cuddasa .pe. Avigate tevīsa.
     [34] Nahetuyā aṭṭhārasa naārammaṇe paṇṇarasa.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ.
     [35]  Vipāko  dhammo  navipākassa  dhammassa hetupaccayena paccayo:
vipāko   dhammo   navipākadhammadhammassa   hetupaccayena  paccayo:  vipāko
dhammo     nanevavipākanavipākadhammadhammassa     hetupaccayena     paccayo:
vipāko    dhammo    navipākadhammadhammassa    ca   nanevavipākanavipākadhamma-
dhammassa    ca   dhammassa   hetupaccayena   paccayo:   vipāko   dhammo
navipākassa    ca    navipākadhammadhammassa    ca    dhammassa   hetupaccayena
paccayo: pañca.
     [36]  Vipāko   dhammo   navipākassa   dhammassa  ārammaṇapaccayena
paccayo:    vipāko    dhammo    navipākadhammadhammassa   ārammaṇapaccayena
paccayo:   vipāko   dhammo   nanevavipākanavipākadhammadhammassa   ārammaṇa-
paccayena   paccayo:   vipāko   dhammo   navipākassa  ca  nanevavipāka-
navipākadhammadhammassa     ca    dhammassa    ārammaṇapaccayena    paccayo:
vipāko    dhammo    navipākadhammadhammassa    ca   nanevavipākanavipākadhamma-
dhammassa   ca  dhammassa  ārammaṇapaccayena   paccayo:   vipāko   dhammo
navipākassa    ca   navipākadhammadhammassa   ca   dhammassa   ārammaṇapaccayena
paccayo: cha.
     [37]    Vipākadhammadhammo   navipākadhammadhammassa   ārammaṇapaccayena
paccayo:    vipākadhammadhammo    navipākassa   dhammassa   ārammaṇapaccayena
paccayo:    vipākadhammadhammo   nanevavipākanavipākadhammadhammassa   ārammaṇa-
paccayena   paccayo:   vipākadhammadhammo   navipākassa   ca  nanevavipāka-
navipākadhammadhammassa   ca   dhammassa  ārammaṇapaccayena  paccayo:  vipāka-
dhammadhammo    navipākadhammadhammassa    ca    nanevavipākanavipākadhammadhammassa
ca   dhammassa   ārammaṇapaccayena  paccayo:   vipākadhammadhammo  navipākassa
ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: cha.
     [38]     Nevavipākanavipākadhammadhammo     nanevavipākanavipākadhamma-
dhammassa ārammaṇapaccayena paccayo: .pe. Cha.
     [39]  Hetuyā   terasa   ārammaṇe  aṭṭhārasa  adhipatiyā sattarasa
anantare   soḷasa   .pe.   purejāte   cha  pacchājāte nava āsevane
cha  kamme  cuddasa  vipāke   pañca  .pe.   indriye  aṭṭhārasa  .pe.
Vippayutte dvādasa avigate tevīsa.
                  Pañhāvāraṃ vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 144-148. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2841              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2841              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=27&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=547              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]