ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                     Nahetusampayuttadukaṃ
     [51]   Nahetusampayuttaṃ    dhammaṃ   paṭicca  nahetusampayutto  dhammo
uppajjati    hetupaccayā:    nahetusampayuttaṃ    dhammaṃ    paṭicca  nahetu-
vippayutto   dhammo   uppajjati   hetupaccayā:   nahetusampayuttaṃ   dhammaṃ
paṭicca   nahetusampayutto   ca   nahetuvippayutto   ca  dhammā  uppajjanti
hetupaccayā:    .    nahetuvippayuttaṃ    dhammaṃ   paṭicca  nahetuvippayutto
dhammo    uppajjati    hetupaccayā:    nahetuvippayuttaṃ    dhammaṃ   paṭicca
nahetusampayutto    dhammo    uppajjati    hetupaccayā:   nahetuvippayuttaṃ
Dhammaṃ    paṭicca    nahetusampayutto   ca   nahetuvippayutto   ca   dhammā
uppajjanti hetupaccayā:.
     [52] Hetuyā nava ārammaṇe cha avigate nava.
        Sahajātavārepi pañhāvārepi sabbattha vitthāretabbaṃ.
                      Nahetusahetukadukaṃ
     [53]   Nahetuñcevanaahetukañca    dhammaṃ    paṭicca    nahetuceva-
naahetukoca     dhammo     uppajjati    hetupaccayā:    nahetuñceva-
naahetukañca     dhammaṃ    paṭicca     naahetukocevananahetuca     dhammo
uppajjati     hetupaccayā:    nahetuñcevanaahetukañca    dhammaṃ    paṭicca
nahetucevanaahetukoca     naahetukocevananahetuca    dhammā    uppajjanti
hetupaccayā   .   naahetukañcevananahetuñca   dhammaṃ   paṭicca  naahetuko-
cevananahetuca    dhammo    uppajjati    hetupaccayā:   naahetukañceva-
nanahetuñca   dhammaṃ   paṭicca   nahetucevanaahetukoca   dhammo   uppajjati
hetupaccayā:    naahetukañcevananahetuñca    dhammaṃ   paṭicca   nahetuceva-
naahetukoca       naahetukocevananahetuca      dhammā      uppajjanti
hetupaccayā:    .    nahetuñcevanaahetukañca    naahetukañcevananahetuñca
dhammaṃ   paṭicca   nahetucevanaahetukoca   dhammo   uppajjati  hetupaccayā:
tīṇi.
     [54] Hetuyā nava ārammaṇe nava avigate nava.
          Sahajātavārepi pañhāvārepi sabbattha vitthāro.
                    Nahetuhetusampayuttadukaṃ
     [55]   Nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca  nahetuceva-
nahetuvippayuttoca    dhammo    uppajjati   hetupaccayā:   nahetuñceva-
nahetuvippayuttañca     dhammaṃ     paṭicca     nahetuvippayuttocevananahetuca
dhammo    uppajjati   hetupaccayā:   nahetuñcevanahetuvippayuttañca   dhammaṃ
paṭicca      nahetucevanahetuvippayuttoca      nahetuvippayuttocevananahetuca
dhammā    uppajjanti   hetupaccayā:   .   nahetuvippayuttañcevananahetuñca
dhammaṃ     paṭicca     nahetuvippayuttocevananahetuca    dhammo    uppajjati
hetupaccayā:    nahetuvippayuttañcevananahetuñca   dhammaṃ   paṭicca   nahetu-
cevanahetuvippayutto    dhammo    uppajjati    hetupaccayā:    nahetu-
vippayuttañcevananahetuñca    dhammaṃ    paṭicca   nahetucevanahetuvippayuttoca
nahetuvippayuttocevananahetuca  dhammā  uppajjanti  hetupaccayā: .
                         [1]-
     [56] Hetuyā nava avigate nava sabbattha vitthāro.
                     Nahetunasahetukadukaṃ
     [57]  Nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca  nahetu  nasahetuko  dhammo
uppajjati   hetupaccayā:   ekaṃ   mahābhūtaṃ   paṭicca   tayo  mahābhūtā.
Nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca  nahetu  naahetuko  dhammo  uppajjati
hetupaccayā:    paṭisandhikkhaṇe   vatthuṃ    paṭicca    nahetu    nasahetukā
khandhā   .  nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca   nahetu   nasahetuko ca
nahetu   naahetuko   ca   dhammā   uppajjanti  hetupaccayā:  .  nahetuṃ
@Footnote: 1 Ma. nahetuñceva nahetuvippayuttañca nahetuvippayuttañceva na nahetuñca
@dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā.
@tīṇi. (saṅkhittaṃ).
Naahetukaṃ    dhammaṃ    paṭicca    nahetu   naahetuko   dhammo   uppajjati
hetupaccayā:   nahetuṃ    naahetukaṃ    dhammaṃ  paṭicca   nahetu  nasahetuko
dhammo   uppajjati    hetupaccayā:   nahetuṃ   naahetukaṃ   dhammaṃ   paṭicca
nahetunasahetuko   ca    nahetu    naahetuko    ca   dhammā  uppajjanti
hetupaccayā:   .   nahetuṃ   nasahetukañca   nahetuṃ   naahetukañca   dhammaṃ
paṭicca    nahetunasahetuko    dhammo   uppajjati   hetupaccayā:   nahetuṃ
nasahetukañca   nahetuṃ   naahetukañca   dhammaṃ   paṭicca   nahetu  naahetuko
dhammo    uppajjati     hetupaccayā:    nahetuṃ    nasahetukañca   nahetuṃ
naahetukañca   dhammaṃ   paṭicca   nahetu  nasahetuko  ca  nahetu  naahetuko
ca dhammā uppajjanti hetupaccayā:.
     [58] Hetuyā nava ārammaṇe nava 1- avigate nava.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [59]  Nahetu  nasahetuko  dhammo  nahetussa  nasahetukassa  dhammassa
ārammaṇapaccayena    paccayo:    nahetu   nasahetuko   dhammo  nahetussa
naahetukassa  dhammassa  ārammaṇapaccayena  paccayo:  dve  2-  .  nahetu
naahetuko   dhammo   nahetussa   naahetukassa  dhammassa  ārammaṇapaccayena
paccayo:   nahetu  naahetuko  dhammo  nahetussa   nasahetukassa   dhammassa
ārammaṇapaccayena paccayo: dve 3-.
     [60] Ārammaṇe cattāri avigate cattāri 4-.
               Pañhāvārampi evaṃ vitthāretabbaṃ.
                         [5]-
@Footnote: 1 Ma. cattāri. 2-3 Ma. idaṃ pāṭhadvayaṃ natthi. 4 Ma. satta.
@5 hetugocchakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 16-19. https://84000.org/tipitaka/read/roman_read.php?B=45&A=311              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=311              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=51&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=51              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]