ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                Ācayagāmittike naācayagāmittikaṃ
     [79]   Ācayagāmiṃ   dhammaṃ  paṭicca  naācayagāmī  dhammo  uppajjati
hetupaccayā:    ācayagāmiṃ    dhammaṃ    paṭicca    naapacayagāmī    dhammo
uppajjati   hetupaccayā:   ācayagāmiṃ   dhammaṃ   paṭicca   nanevācayagāmi-
nāpacayagāmiṃ   dhammo   uppajjati    hetupaccayā:    ācayagāmiṃ   dhammaṃ
paṭicca    naapacayagāmī    ca    nanevācayagāmināpacayagāmī    ca   dhammā
uppajjanti   hetupaccayā:   ācayagāmiṃ   dhammaṃ   paṭicca  naācayagāmī  ca

--------------------------------------------------------------------------------------------- page158.

Naapacayagāmī ca dhammā uppajjanti hetupaccayā: pañca. [80] Apacayagāmiṃ dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā: apacayagāmiṃ dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā: apacayagāmiṃ dhammaṃ paṭicca nanevācaya- gāmināpacayagāmiṃ dhammo uppajjati hetupaccayā: apacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca nanevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā: apacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā: pañca. [81] Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā: nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā: nevācaya- gāmināpacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca nanevācayagāmi- nāpacayagāmī ca dhammā uppajjanti hetupaccayā: tīṇi. [82] Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā: ācayagāmiñca nevācaya- gāmināpacayagāmiñca dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā: ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā: tīṇi. [83] Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page159.

Naācayagāmī dhammo uppajjati hetupaccayā: apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā: apacayagāmiñca nevācayagāmināpacaya- gāmiñca dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā: tīṇi. [84] Hetuyā ekūnavīsa sabbattha vitthāro. Sekkhattike nasekkhattikaṃ [85] Sekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā: sekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā: sekkhaṃ dhammaṃ paṭicca nanevasekkhānāsekkho dhammo uppajjati hetupaccayā: sekkhaṃ dhammaṃ paṭicca naasekkho ca nanevasekkhānāsekkho ca dhammā uppajjanti hetupaccayā: sekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā: pañca. [86] Asekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā: asekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā: asekkhaṃ dhammaṃ paṭicca nanevasekkhānāsekkho dhammo uppajjati hetupaccayā: asekkhaṃ dhammaṃ paṭicca nasekkho ca nanevasekkhānāsekkho ca dhammā uppajjanti hetupaccayā: asekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti

--------------------------------------------------------------------------------------------- page160.

Hetupaccayā: pañca. [87] Nevasekkhānāsekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā: nevasekkhānāsekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā: nevasekkhānāsekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā: tīṇi. [88] Sekkhañca nevasekkhānāsekkhañca dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā: sekkhañca nevasekkhānāsekkhañca dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā: sekkhañca nevasekkhānāsekkhañca dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā: tīṇi. [89] Asekkhañca nevasekkhānāsekkhañca dhammaṃ paṭicca sekkho dhammo uppajjati hetupaccayā: asekkhañca nevasekkhānāsekkhañca dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā: asekkhañca nevasekkhānāsekkhañca dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā: tīṇi. [90] Hetuyā ekūnavīsa sabbattha vitthāro.


             The Pali Tipitaka in Roman Character Volume 45 page 157-160. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3110&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3110&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=79&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=599              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]