ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Chagocchakadukechagocchakadukaṃ
     [166]    Saññojanaṃ    dhammaṃ    paṭicca    nosaññojano   dhammo
uppajjati    hetupaccayā:    ganthaṃ   dhammaṃ   paṭicca   nogantho   dhammo

--------------------------------------------------------------------------------------------- page179.

Uppajjati hetupaccayā: oghaṃ dhammaṃ paṭicca noogho dhammo uppajjati hetupaccayā: yogaṃ dhammaṃ paṭicca noyogo dhammo uppajjati hetupaccayā: nīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati hetupaccayā: parāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati hetupaccayā: āsavagocchakasadisaṃ. Mahantaradukemahantaradukaṃ [167] Sārammaṇaṃ dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā: tīṇi . anārammaṇaṃ dhammaṃ paṭicca naanārammaṇo dhammo uppajjati hetupaccayā: tīṇi . sārammaṇañca anārammaṇañca dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā: tīṇi. [168] Hetuyā nava avigate nava sabbattha vitthāro. [169] Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā: ekaṃ . nocittaṃ dhammaṃ paṭicca nanocitto dhammo uppajjati hetupaccayā: tīṇi. Saṅkhittaṃ. [170] Hetuyā pañca avigate pañca sabbattha vitthāro. [171] Cetasikaṃ dhammaṃ paṭicca nacetasiko dhammo uppajjati hetupaccayā: . cittasampayuttaṃ dhammaṃ paṭicca nacittasampayutto dhammo uppajjati hetupaccayā: . cittasaṃsaṭṭhaṃ dhammaṃ paṭicca nacittasaṃsaṭṭho dhammo uppajjati hetupaccayā: . cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page180.

Dhammaṃ paṭicca nacittasamuṭṭhāno dhammo uppajjati hetupaccayā: . Cittasahabhuṃ dhammaṃ paṭicca nacittasahabhū dhammo uppajjati hetu- paccayā: . cittānuparivattiṃ dhammaṃ paṭicca nacittānuparivattī dhammo uppajjati hetupaccayā: . cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: . Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā: . cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā: . ajjhattikaṃ dhammaṃ paṭicca naajjhattiko dhammo uppajjati hetupaccayā: bāhiraṃ dhammaṃ paṭicca nabāhiro dhammo uppajjati hetupaccayā: . upādā dhammaṃ paṭicca naupādā dhammo uppajjati hetupaccayā: noupādā dhammaṃ paṭicca nanoupādā dhammo uppajjati hetupaccayā:. [172] Upādinnaṃ dhammaṃ paṭicca naupādinno dhammo uppajjati hetupaccayā: tīṇi . anupādinnaṃ dhammaṃ paṭicca naanupādinno dhammo uppajjati hetupaccayā:. [173] Hetuyā pañca avigate pañca sabbattha vitthāro. Dvigocchakadukedvigocchakadukaṃ [174] Upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati hetupaccayā: nava . kilesaṃ dhammaṃ paṭicca nokileso

--------------------------------------------------------------------------------------------- page181.

Dhammo uppajjati hetupaccayā: nava. Dassanenapahātabbaduke nadassanenapahātabbadukaṃ [175] Dassanenapahātabbaṃ dhammaṃ paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā: dassanenapahātabbaṃ dhammaṃ paṭicca nanadassanenapahātabbo dhammo uppajjati hetupaccayā: dassanena- pahātabbaṃ dhammaṃ paṭicca nadassanenapahātabbo ca nanadassanena- pahātabbo ca dhammā uppajjanti hetupaccayā: tīṇi . nadassanena- pahātabbaṃ dhammaṃ paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā: ekaṃ . dassanenapahātabbañca nadassanenapahātabbañca dhammaṃ paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā: ekaṃ. [176] Hetuyā pañca avigate pañca. Bhāvanāyapahātabbaduke nabhāvanāyapahātabbadukaṃ [177] Bhāvanāyapahātabbaṃ dhammaṃ paṭicca nabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: bhāvanāyapahātabbaṃ dhammaṃ paṭicca nanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. [178] Hetuyā pañca avigate pañca. Dassanenapahātabbahetukaduke nadassanenapahātabbahetukadukaṃ [179] Dassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanenapahātabba- hetuko dhammo uppajjati hetupaccayā: dassanenapahātabbahetukaṃ

--------------------------------------------------------------------------------------------- page182.

Dhammaṃ paṭicca nanadassanenapahātabbahetuko dhammo uppajjati hetupaccayā:. [180] Hetuyā nava. Bhāvanāyapahātabbahetukaduke nabhāvanāyapahātabbahetukadukaṃ [181] Bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nabhāvanāyapahātabba- hetuko dhammo uppajjati hetupaccayā: bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nanabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:. [182] Hetuyā nava.


             The Pali Tipitaka in Roman Character Volume 45 page 178-182. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3530&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3530&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=166&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=686              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]