ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                 Pariyāpannadukenapariyāpannadukaṃ
     [201]  Pariyāpannaṃ  dhammaṃ  paṭicca  napariyāpanno  dhammo  uppajjati
hetupaccayā:    .    apariyāpannaṃ    dhammaṃ    paṭicca    naapariyāpanno
dhammo     uppajjati    hetupaccayā:    apariyāpannaṃ    dhammaṃ    paṭicca
napariyāpanno    dhammo   uppajjati   hetupaccayā:   apariyāpannaṃ   dhammaṃ
Paṭicca   napariyāpanno   ca   naapariyāpanno   ca    dhammā   uppajjanti
hetupaccayā:    .    pariyāpannañca    apariyāpannañca    dhammaṃ   paṭicca
naapariyāpanno dhammo uppajjati hetupaccayā:.
     [202] Hetuyā pañca.
                  Niyyānikadukenaniyyānikadukaṃ
     [203]   Niyyānikaṃ   dhammaṃ  paṭicca  naniyyāniko  dhammo  uppajjati
hetupaccayā:   tīṇi   .  aniyyānikaṃ  dhammaṃ  paṭicca   naniyyāniko  dhammo
uppajjati hetupaccayā:.
     [204] Hetuyā pañca.
                     Niyatadukenaniyatadukaṃ
     [205]  Niyataṃ  dhammaṃ  paṭicca  naniyato dhammo uppajjati hetupaccayā:
tīṇi. Aniyataṃ dhammaṃ paṭicca naniyato dhammo uppajjati hetupaccayā:.
     [206] Hetuyā pañca.
                   Sauttaradukenasauttaradukaṃ
     [207]  Sauttaraṃ   dhammaṃ   paṭicca   naanuttaro   dhammo  uppajjati
hetupaccayā:   .   anuttaraṃ  dhammaṃ  paṭicca  naanuttaro  dhammo  uppajjati
hetupaccayā:   anuttaraṃ   dhammaṃ  paṭicca   nasauttaro   dhammo   uppajjati
hetupaccayā:   anuttaraṃ  dhammaṃ  paṭicca   nasauttaro   ca   naanuttaro  ca
dhammā   uppajjanti   hetupaccayā:   .   sauttarañca  anuttarañca   dhammaṃ
Paṭicca naanuttaro dhammo uppajjati hetupaccayā:.
     [208] Hetuyā pañca.
                     Saraṇadukenasaraṇadukaṃ
     [209]  Saraṇaṃ  dhammaṃ  paṭicca  nasaraṇo dhammo uppajjati hetupaccayā:
saraṇaṃ  dhammaṃ  paṭicca  naaraṇo  dhammo  uppajjati  hetupaccayā:  saraṇaṃ dhammaṃ
paṭicca  nasaraṇo  ca  naaraṇo  ca  dhammā  uppajjanti hetupaccayā:. Araṇaṃ
dhammaṃ  paṭicca  naaraṇo  dhammo  uppajjati  hetupaccayā:. Saraṇañca araṇañca
dhammaṃ paṭicca nasaraṇo dhammo uppajjati hetupaccayā:.
     [210]   Hetuyā   pañca   ārammaṇe   dve  avigate  pañca .
[211] Saraṇaṃ dhammaṃ paṭicca naaraṇo dhammo uppajjati hetupaccayā:.
     [212] Nahetuyā dve naārammaṇe tīṇi novigate tīṇi.
        Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi
        sampayuttavārampi paṭiccavārasadisaṃ vitthāretabbaṃ.
     [213]  Saraṇo  dhammo  nasaraṇassa  dhammassa  hetupaccayena paccayo:
saraṇo    dhammo    naaraṇassa   dhammassa   hetupaccayenapaccayo:   saraṇo
dhammo  nasaraṇassa  ca  naaraṇassa  ca  dhammassa  hetupaccayena  paccayo: .
Araṇo dhammo nasaraṇassa dhammassa hetupaccayena paccayo:.
     [214]   Saraṇo   dhammo   nasaraṇassa   dhammassa  ārammaṇapaccayena
paccayo:    saraṇo    dhammo    naaraṇassa    dhammassa  ārammaṇapaccayena
paccayo: .pe.
     [215]   Hetuyā   cattāri  ārammaṇe  cattāri  adhipatiyā  pañca
anantare cattāri avigate pañca.
     [216]  Saraṇo   dhammo   nasaraṇassa   dhammassa   ārammaṇapaccayena
paccayo:  ...  sahajātapaccayena paccayo: ... Upanissayapaccayena paccayo:
... Pacchājātapaccayena paccayo: ... Kammapaccayena paccayo:.
     [217]  Saraṇo   dhammo   naaraṇassa   dhammassa   ārammaṇapaccayena
paccayo: ... Sahajātapaccayena paccayo: ... Upanissayapaccayena paccayo:
                         .pe.
     [218]   Nahetuyā   satta   naārammaṇe  satta  naadhipatiyā  satta
naanantare satta novigate cattāri.
     [219] Hetupaccayā naārammaṇe cattāri.
     [220] Nahetupaccayā ārammaṇe cattāri.
          Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
               Anulomapaccanīyadukapaṭṭhānaṃ niṭṭhitaṃ.
                              ---------------



             The Pali Tipitaka in Roman Character Volume 45 page 184-187. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3646              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3646              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=201&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=721              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]