ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

           Hetuduka vipākattike nahetuduka navipākattikaṃ
     [239]  Hetuṃ  vipākaṃ  dhammaṃ paṭicca nahetu navipāko dhammo uppajjati
hetupaccayā:  tīṇi   .  hetuṃ  vipākadhammadhammaṃ  paṭicca nahetu navipākadhamma-
dhammo  uppajjati  hetupaccayā:  tīṇi  .   nahetuṃ nevavipākanavipākadhamma-
dhammaṃ    paṭicca    nanahetu    nanevavipākanavipākadhammadhammo    uppajjati
hetupaccayā tīṇi.
                 Hetudukaupādinnupādāniyattike
                 nahetudukanaupādinnupādāniyattikaṃ
     [240]   Hetuṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca    nahetu
naupādinnupādāniyo    dhammo    uppajjati    hetupaccayā:    tīṇi  .
Hetuṃ    anupādinnupādāniyaṃ    dhammaṃ    paṭicca    nahetu   naanupādinnu-
pādāniyo    dhammo    uppajjati    hetupaccayā:    tīṇi   .   hetuṃ
anupādinnaanupādāniyaṃ     dhammaṃ     paṭicca     nahetu     naanupādinna-
anupādāniyo dhammo uppajjati hetupaccayā: tīṇi.
                Hetudukasaṅkiliṭṭhasaṅkilesikattike
                nahetudukanasaṅkiliṭṭhasaṅkilesikattikaṃ
     [241]  Hetuṃ  saṅkiliṭṭhasaṅkilesikaṃ  dhammaṃ  paṭicca nahetu nasaṅkiliṭṭha-
saṅkilesiko  dhammo  uppajjati  hetupaccayā:  tīṇi .  nahetuṃ asaṅkiliṭṭha-
saṅkilesikaṃ   dhammaṃ   paṭicca   nanahetu   naasaṅkiliṭṭhasaṅkilesiko   dhammo
uppajjati   hetupaccayā:   tīṇi  .  hetuṃ   asaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ
paṭicca   nahetu  naasaṅkiliṭṭhaasaṅkilesiko  dhammo  uppajjati  hetupaccayā:
tīṇi.
             Hetudukavitakkattike nahetudukanavitakkattikaṃ
     [242]   Hetuṃ   savitakkasavicāraṃ   dhammaṃ   paṭicca  nahetunasavitakka-
savicāro   dhammo  uppajjati   hetupaccayā:   tīṇi  .  hetuṃ  avitakka-
vicāramattaṃ    dhammaṃ    paṭicca    nahetu   naavitakkavicāramatto   dhammo
Uppajjati   hetupaccayā:   tīṇi   .  hetuṃ  avitakkaavicāraṃ  dhammaṃ  paṭicca
nahetu naavitakkaavicāro dhammo uppajjati hetupaccayā: tīṇi.
               Hetudukapītittike nahetudukanapītittikaṃ
     [243]   Hetuṃ   pītisahagataṃ   dhammaṃ   paṭicca   nahetu  napītisahagato
dhammo    uppajjati    hetupaccayā:   tīṇi  .  hetuṃ   sukhasahagataṃ   dhammaṃ
paṭicca    nahetu    nasukhasahagato    dhammo    uppajjati    hetupaccayā:
tīṇi   .   hetuṃ    upekkhāsahagataṃ    dhammaṃ  paṭicca  nahetu  naupekkhā-
sahagato  dhammo uppajjati hetupaccayā: tīṇi.
             Hetudukadassanattike nahetudukanadassanattikaṃ
     [244]  Hetuṃ  dassanenapahātabbaṃ  dhammaṃ  paṭicca  nahetu nadassanena-
pahātabbo   dhammo   uppajjati  hetupaccayā:  tīṇi . Hetuṃ  bhāvanāya-
pahātabbaṃ    dhammaṃ    paṭicca    nahetu    nabhāvanāyapahātabbo   dhammo
uppajjati    hetupaccayā:    tīṇi   .  nahetuṃ   nevadassanenanabhāvanāya-
pahātabbaṃ     dhammaṃ     paṭicca    nanahetu    nanevadassanenanabhāvanāya-
pahātabbo dhammo uppajjati hetupaccayā: tīṇi.
               Hetudukadassanenapahātabbahetukaduke
               nahetudukanadassanenapahātabbahetukadukaṃ
     [245]  Hetuṃ dassanenapahātabbahetukaṃ dhammaṃ paṭicca nahetu nadassanena-
pahātabbahetuko  dhammo  uppajjati  hetupaccayā: tīṇi .  hetuṃ bhāvanāya-
pahātabbahetukaṃ    dhammaṃ    paṭicca    nahetu   nabhāvanāyapahātabbahetuko
Dhammo  uppajjati  hetupaccayā:   tīṇi  .  hetuṃ  nevadassanenanabhāvanāya-
pahātabbahetukaṃ    dhammaṃ    paṭicca    nahetu   nanevadassanenanabhāvanāya-
pahātabbahetuko dhammo uppajjati hetupaccayā: ekaṃ.
          Hetudukaācayagāmittike nahetudukanaācayagāmittikaṃ
     [246]  Hetuṃ  ācayagāmiṃ  dhammaṃ  paṭicca  nahetu naācayagāmī dhammo
uppajjati  hetupaccayā:  tīṇi  .  hetuṃ  apacayagāmiṃ  dhammaṃ  paṭicca  nahetu
naapacayagāmī  dhammo  uppajjati  hetupaccayā:  tīṇi  .  nahetuṃ  nevācaya-
gāmināpacayagāmiṃ    dhammaṃ   paṭicca   nanahetu   nanevācayagāmināpacayagāmī
dhammo uppajjati hetupaccayā: tīṇi.
             Hetudukasekkhattike nahetudukanasekkhattikaṃ
     [247]  Hetuṃ  sekkhaṃ  dhammaṃ paṭicca nahetu nasekkho dhammo uppajjati
hetupaccayā:  tīṇi  .  hetuṃ asekkhaṃ  dhammaṃ paṭicca nahetu naasekkho dhammo
uppajjati  hetupaccayā:  tīṇi  .  nahetuṃ  nevasekkhānāsekkhaṃ dhammaṃ paṭicca
nanahetu nanevasekkhānāsekkho dhammo uppajjati hetupaccayā: tīṇi.



             The Pali Tipitaka in Roman Character Volume 45 page 190-193. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3757              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3757              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=239&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=759              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]