![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
Sappaccayadukakusalattike nasappaccayadukanakusalattikaṃ [269] Sappaccayaṃ kusalaṃ dhammaṃ paṭicca naappaccayo nakusalo dhammo uppajjati hetupaccayā: ekaṃ . sappaccayaṃ akusalaṃ dhammaṃ paṭicca naappaccayo naakusalo dhammo uppajjati hetupaccayā: ekaṃ . sappaccayaṃ abyākataṃ dhammaṃ paccayā naappaccayo naabyākato dhammo uppajjati hetupaccayā: ekaṃ. Saṅkhataṃ sappaccayasadisaṃ. Sanidassanadukakusalattike nasanidassanadukanakusalattikaṃ [270] Anidassanaṃ kusalaṃ dhammaṃ paṭicca naanidassano nakusalo dhammo uppajjati hetupaccayā: tīṇi . akusalaṃ kusalasadisaṃ . Anidassanaṃ abyākataṃ dhammaṃ paccayā nasanidassano naabyākato dhammo uppajjati hetupaccayā:. Sappaṭighadukakusalattike nasappaṭighadukanakusalattikaṃ [271] Appaṭighaṃ kusalaṃ dhammaṃ paṭicca naappaṭigho nakusalo dhammo uppajjati hetupaccayā: tīṇi . appaṭighaṃ akusalaṃ dhammaṃ paṭicca naappaṭigho naakusalo dhammo uppajjati hetupaccayā: tīṇi. Abyākate ekaṃ. Rūpīdukakusalattike narūpīdukanakusalattikaṃ [272] Arūpiṃ kusalaṃ dhammaṃ paṭicca naarūpī nakusalo dhammo uppajjati hetupaccayā: ekaṃ . arūpī akusalaṃ dhammaṃ paṭicca naarūpī naakusalo dhammo uppajjati hetupaccayā: ekaṃ . rūpiṃ abyākataṃ dhammaṃ paccayā naarūpī naabyākato dhammo uppajjati hetupaccayā: ekaṃ. Lokiyadukakusalattike nalokiyadukanakusalattikaṃ [273] Lokiyaṃ kusalaṃ dhammaṃ paṭicca nalokuttaro nakusalo dhammo uppajjati hetupaccayā: dve . lokiyaṃ akusalaṃ dhammaṃ paṭicca nalokuttaro naakusalo dhammo uppajjati hetupaccayā: ekaṃ . Lokiyaṃ abyākataṃ dhammaṃ paccayā nalokiyo naabyākato dhammo uppajjati hetupaccayā: dve. Kenaciviññeyyadukakusalattike nakenaciviññeyyadukanakusalattikaṃ [274] Kenaciviññeyyaṃ kusalaṃ dhammaṃ paṭicca nakenaciviññeyyo nakusalo dhammo uppajjati hetupaccayā: nava . kenaciviññeyyaṃ akusalaṃ dhammaṃ paṭicca nakenaciviññeyyo naakusalo dhammo uppajjati hetupaccayā: nava . kenaciviññeyyaṃ abyākataṃ dhammaṃ paccayā nakenaciviññeyyo naabyākato dhammo uppajjati hetupaccayā: nava. Āsavadukakusalattike noāsavadukanakusalattikaṃ [275] Noāsavaṃ kusalaṃ dhammaṃ paṭicca nanoāsavo nakusalo dhammo uppajjati hetupaccayā: ekaṃ . āsavaṃ akusalaṃ dhammaṃ paṭicca noāsavo naakusalo dhammo uppajjati hetupaccayā: tīṇi . Noāsavaṃ abyākataṃ dhammaṃ paccayā nanoāsavo naabyākato dhammo uppajjati hetupaccayā: tīṇi. Sāsavadukakusalattike nasāsavadukanakusalattikaṃ [276] Sāsavaṃ kusalaṃ dhammaṃ paṭicca naanāsavo nakusalo dhammo uppajjati hetupaccayā: anāsavaṃ kusalaṃ dhammaṃ paṭicca naanāsavo nakusalo dhammo uppajjati hetupaccayā: dve . sāsavaṃ akusalaṃ dhammaṃ paṭicca naanāsavo naakusalo dhammo uppajjati hetupaccayā: ekaṃ . sāsavaṃ abyākataṃ dhammaṃ paccayā nasāsavo naabyākato dhammo uppajjati hetupaccayā: dve. Āsavasampayuttadukakusalattike naāsavasampayuttadukanakusalattikaṃ [277] Āsavavippayuttaṃ kusalaṃ dhammaṃ paṭicca naāsavasampayutto nakusalo dhammo uppajjati hetupaccayā: ekaṃ . āsavasampayuttaṃ akusalaṃ dhammaṃ paṭicca naāsavasampayutto naakusalo dhammo uppajjati hetupaccayā: tīṇi . āsavavippayuttaṃ abyākataṃ dhammaṃ paccayā naāsavasampayutto naabyākato dhammo uppajjati Hetupaccayā: tīṇi. Āsavasāsavadukakusalattike naāsavasāsavadukanakusalattikaṃ [278] Sāsavañcevanocaāsavaṃ kusalaṃ dhammaṃ paṭicca naāsavo- cevanaanāsavoca nakusalo dhammo uppajjati hetupaccayā: ekaṃ . Āsavañcevasāsavañca akusalaṃ dhammaṃ paṭicca naāsavoceva- naanāsavoca naakusalo dhammo uppajjati hetupaccayā: tīṇi . Sāsavañcevanocaāsavaṃ abyākataṃ dhammaṃ paccayā naanāsavoceva nanocaāsavo naabyākato dhammo uppajjati hetupaccayā: tīṇi. Āsavocevaāsavasampayuttadukaṃ navagocchakaṃ antarā lokuttarapariyāyena pañhe nalabbhatime pañca nahime natthi nasandissanti. Āsavavippayuttasāsavadukakusalattike āsavavippayuttanasāsavadukanakusalattikaṃ [279] Āsavavippayuttaṃ sāsavaṃ kusalaṃ dhammaṃ paṭicca āsava- vippayutto naanāsavo nakusalo dhammo uppajjati hetupaccayā: ekaṃ . āsavavippayuttaṃ anāsavaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nakusalo dhammo uppajjati hetupaccayā: ekaṃ . Āsavavippayuttaṃ sāsavaṃ akusalaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo naakusalo dhammo uppajjati hetupaccayā: ekaṃ . Āsavavippayuttaṃ sāsavaṃ abyākataṃ dhammaṃ paccayā āsavavippayutto nasāsavo naabyākato dhammo uppajjati hetupaccayā: dve.The Pali Tipitaka in Roman Character Volume 45 page 200-204. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3940 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3940 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=269&items=11 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=62 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=789 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]