ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Ajjhattikadukakusalattike
                    naajjhattikadukanakusalattikaṃ
     [292]   Ajjhattikaṃ   kusalaṃ   dhammaṃ   paṭicca  naajjhattiko  nakusalo
dhammo    uppajjati    hetupaccayā:    bāhiraṃ    kusalaṃ   dhammaṃ   paṭicca
naajjhattiko    nakusalo    dhammo   uppajjati   hetupaccayā:   tīṇi  .
Ajjhattikaṃ    akusalaṃ    dhammaṃ   paṭicca   naajjhattiko   naakusalo   dhammo
uppajjati   hetupaccayā:   bāhiraṃ   akusalaṃ   dhammaṃ   paṭicca  naajjhattiko
naakusalo    dhammo   uppajjati   hetupaccayā:   tīṇi   .   abyākatamūlaṃ
tīṇiyeva.
                    Upādādukakusalattike
                    naupādādukanakusalattikaṃ
     [293]   Noupādā   kusalaṃ   dhammaṃ  paṭicca  nanoupādā  nakusalo
dhammo   uppajjati   hetupaccayā:   tīṇi  .   noupādā  akusalaṃ   dhammaṃ
paṭicca     nanoupādā    naakusalo   dhammo   uppajjati   hetupaccayā:
tīṇi. Abyākatamūlaṃ tīṇiyev.
                    Upādinnadukakusalattike
                    naupādinnadukanakusalattikaṃ
     [294]   Anupādinnaṃ   kusalaṃ   dhammaṃ  paṭicca  naupādinno  nakusalo
Dhammo   uppajjati   hetupaccayā:   ekaṃ   .  anupādinnaṃ  akusalaṃ  dhammaṃ
paṭicca     naupādinno    naakusalo   dhammo   uppajjati   hetupaccayā:
ekaṃ. Abyākatamūlaṃ ekameva.
                 Upādānagocchakadukakusalattike
                noupādānagocchakadukanakusalattikaṃ
     [295]   Noupādānaṃ  kusalaṃ  dhammaṃ  paṭicca  noupādāno  nakusalo
dhammo  uppajjati  hetupaccayā:  ekaṃ   .   noupādānaṃ   akusalaṃ  dhammaṃ
paṭicca noupādāno naakusalo dhammo uppajjati hetupaccayā: tīṇi.
                  Kilesagocchakadukakusalattike
                 nokilesagocchakadukanakusalattikaṃ
     [296]  Nokilesaṃ  kusalaṃ  dhammaṃ  paṭicca  nokileso naakusalo dhammo
uppajjati hetupaccayā: ekaṃ.
                 Dassanenapahātabbadukakusalattike
                 nadassanenapahātabbadukanakusalattikaṃ
     [297]   Nadassanenapahātabbaṃ   kusalaṃ   dhammaṃ   paṭicca  nadassanena-
pahātabbo    nakusalo    dhammo   uppajjati   hetupaccayā:   ekaṃ .
Dassanenapahātabbaṃ     akusalaṃ     dhammaṃ    paṭicca    nadassanenapahātabbo
naakusalo    dhammo    uppajjati   hetupaccayā:  dve  .   nadassanena-
pahātabbaṃ     abyākataṃ     dhammaṃ     paṭicca     nanadassanenapahātabbo
Naabyākato dhammo uppajjati hetupaccayā: dve.
                 Bhāvanāyapahātabbadukakusalattike
                nabhāvanāyapahātabbadukanakusalattikaṃ
     [298]   Nabhāvanāyapahātabbaṃ   kusalaṃ   dhammaṃ  paṭicca  nanabhāvanāya-
pahātabbo    nakusalo    dhammo   uppajjati   hetupaccayā:   ekaṃ .
Bhāvanāyapahātabbaṃ    akusalaṃ     dhammaṃ    paṭicca     nabhāvanāyapahātabbo
naakusalo    dhammo   uppajjati   hetupaccayā:   dve   .  nabhāvanāya-
pahātabbaṃ     abyākataṃ     dhammaṃ     paṭicca     nanabhāvanāyapahātabbo
naabyākato dhammo uppajjati hetupaccayā: dve.
               Dassanenapahātabbahetukadukakusalattike
               nadassanenapahātabbahetukadukanakusalattikaṃ
     [299]  Nadassanenapahātabbahetukaṃ  kusalaṃ  dhammaṃ  paṭicca  nadassanena-
pahātabbahetuko   nakusalo   dhammo   uppajjati  hetupaccayā:  ekaṃ .
Dassanenapahātabbahetukaṃ    akusalaṃ   dhammaṃ   paṭicca   nadassanenapahātabba-
hetuko  naakusalo  dhammo  uppajjati  hetupaccayā:  tīṇi . Nadassanena-
pahātabbahetukaṃ    abyākataṃ   dhammaṃ   paṭicca   nadassanenapahātabbahetuko
naabyākato dhammo uppajjati hetupaccayā: dve.
          Abyākatavāre sabbattha paccayavasena gaṇetabbaṃ.
               Bhāvanāyapahātabbahetukadukakusalattike
              nabhāvanāyapahātabbahetukadukanakusalattikaṃ
     [300]  Nabhāvanāyapahātabbahetukaṃ  kusalaṃ  dhammaṃ  paṭicca  nabhāvanāya-
pahātabbahetuko   nakusalo   dhammo  uppajjati   hetupaccayā:  ekaṃ .
Nabhāvanāyapahātabbahetukaṃ    akusalaṃ   dhammaṃ   paṭicca   nabhāvanāyapahātabba-
hetuko  naakusalo  dhammo  uppajjati  hetupaccayā:  tīṇi . Abyākatamūlaṃ
dve.



             The Pali Tipitaka in Roman Character Volume 45 page 208-211. https://84000.org/tipitaka/read/roman_read.php?B=45&A=4096              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=4096              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=292&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=812              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]