ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Pariyāpannadukakusalattike
                   napariyāpannadukanakusalattikaṃ
     [310]   Pariyāpannaṃ  kusalaṃ  dhammaṃ  paṭicca  naapariyāpanno  nakusalo
dhammo   uppajjati   hetupaccayā:   apariyāpannaṃ   kusalaṃ   dhammaṃ   paṭicca
naapariyāpanno   nakusalo   dhammo   uppajjati   hetupaccayā:  dve  .
Pariyāpannaṃ   akusalaṃ   dhammaṃ   paṭicca   naapariyāpanno   naakusalo  dhammo
uppajjati hetupaccayā: ekaṃ. Abyākatamūlaṃ dve.
                    Niyyānikadukakusalattike
                    naniyyānikadukanakusalattikaṃ
     [311]   Niyyānikaṃ   kusalaṃ   dhammaṃ   paṭicca  naniyyāniko  nakusalo
dhammo    uppajjati   hetupaccayā:   aniyyānikaṃ   kusalaṃ   dhammaṃ   paṭicca
naniyyāniko   nakusalo   dhammo   uppajjati   hetupaccayā:    dve  .
Aniyyānikaṃ    akusalaṃ   dhammaṃ   paṭicca   naniyyāniko   naakusalo   dhammo
uppajjati hetupaccayā: ekaṃ. Abyākatamūlaṃ dve.
              Niyatadukakusalattike naniyatadukanakusalattikaṃ
     [312]   Niyataṃ   kusalaṃ   dhammaṃ   paṭicca  naniyato  nakusalo  dhammo
uppajjati   hetupaccayā:   aniyataṃ   kusalaṃ    dhammaṃ    paṭicca    naniyato
nakusalo   dhammo   uppajjati   hetupaccayā:   dve   .   niyataṃ  akusalaṃ
dhammaṃ   paṭicca   naniyato   naakusalo   dhammo   uppajjati   hetupaccayā:
aniyataṃ   akusalaṃ   dhammaṃ   paṭicca   naniyato   naakusalo  dhammo  uppajjati
hetupaccayā: dve. Abyākatamūlaṃ dve.
                    Sauttaradukakusalattike
                    nasauttaradukanakusalattikaṃ
     [313]  Sauttaraṃ  kusalaṃ  dhammaṃ  paṭicca  naanuttaro  nakusalo  dhammo
uppajjati   hetupaccayā:   anuttaraṃ   kusalaṃ   dhammaṃ   paṭicca   naanuttaro
nakusalo   dhammo   uppajjati   hetupaccayā:   dve  .  sauttaraṃ  akusalaṃ
dhammaṃ   paṭicca   naanuttaro   naakusalo   dhammo  uppajjati  hetupaccayā:
Ekaṃ. Abyākatamūlaṃ dve.
              Saraṇadukakusalattike nasaraṇadukanakusalattikaṃ
     [314]   Araṇaṃ   kusalaṃ   dhammaṃ  paṭicca  nasaraṇo  nakusalo  dhammo
uppajjati    hetupaccayā:    ekaṃ    .   saraṇaṃ   akusalaṃ  dhammaṃ  paṭicca
nasaraṇo naakusalo dhammo uppajjati hetupaccayā: ekaṃ.
     [315]   Araṇaṃ   abyākataṃ   dhammaṃ   paṭicca  naaraṇo  naabyākato
dhammo   uppajjati    hetupaccayā:    araṇaṃ    abyākataṃ   dhammaṃ  paṭicca
nasaraṇo naabyākato dhammo uppajjati hetupaccayā:.
     [316] Hetuyā dve avigate dve.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [317]   Araṇo   abyākato   dhammo   naaraṇassa   naabyākatassa
dhammassa    ārammaṇapaccayena    paccayo:   araṇo   abyākato   dhammo
nasaraṇassa naabyākatassa dhammassa ārammaṇapaccayena paccayo:.
     [318] Ārammaṇe dve avigate dve.
                    Saraṇadukavedanāttike
                    nasaraṇadukanavedanāttikaṃ
     [319]   Saraṇaṃ   sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  nasaraṇo
nasukhāyavedanāyasampayutto    dhammo    uppajjati    hetupaccayā:   saraṇaṃ
sukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca    naaraṇo   nasukhāyavedanāya-
sampayutto  dhammo  uppajjati  hetupaccayā:  saraṇaṃ sukhāyavedanāyasampayuttaṃ
Dhammaṃ    paṭicca    nasaraṇo    nasukhāyavedanāyasampayutto    ca   naaraṇo
nasukhāyavedanāyasampayutto    ca    dhammā    uppajjanti    hetupaccayā:
araṇaṃ    sukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca   nasaraṇo   nasukhāya-
vedanāyasampayutto    dhammo   uppajjati   hetupaccayā:   cattāri  .
Saraṇaṃ    dukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nasaraṇo   nadukkhāya-
vedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   tīṇi  .  saraṇaṃ
adukkhamasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasaraṇo   naadukkhama-
sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: cattāri.
                     Saraṇadukavipākattike
                    nasaraṇadukanavipākattikaṃ
     [320]   Araṇaṃ   vipākaṃ  dhammaṃ  paṭicca  nasaraṇo  navipāko  dhammo
uppajjati   hetupaccayā:   ekaṃ    .   saraṇaṃ   vipākadhammadhammaṃ   paṭicca
nasaraṇo     navipākadhammadhammo     uppajjati     hetupaccayā:     araṇaṃ
vipākadhammadhammaṃ     paṭicca     nasaraṇo    navipākadhammadhammo    uppajjati
hetupaccayā:   dve   .    araṇaṃ    nevavipākanavipākadhammadhammaṃ   paṭicca
nasaraṇo     nanevavipākanavipākadhammadhammo     uppajjati     hetupaccayā:
ekaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 214-217. https://84000.org/tipitaka/read/roman_read.php?B=45&A=4223              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=4223              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=310&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=830              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]