ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                       Noāsavadukaṃ
     [80]   Noāsavaṃ   dhammaṃ   paṭicca   noāsavo  dhammo  uppajjati
hetupaccayā:   noāsavaṃ   dhammaṃ   paṭicca  nanoāsavo  dhammo  uppajjati
hetupaccayā:  noāsavaṃ  dhammaṃ  paṭicca   noāsavo   ca  nanoāsavo  ca
dhammā    uppajjanti    hetupaccayā:   .   nanoāsavaṃ   dhammaṃ   paṭicca
nanoāsavo   dhammo   uppajjati   hetupaccayā:   .   saṅkhittaṃ  1- .
Noāsavañca    nanoāsavañca    dhammaṃ    paṭicca    noāsavo    dhammo
uppajjati    hetupaccayā:   noāsavañca   nanoāsavañca   dhammaṃ   paṭicca
noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā:.
     [81]  Hetuyā   nava   ārammaṇe   nava   avigate  nava  sabbattha
vitthāro.
                        Nasāsavadukaṃ
     [82]   Nasāsavaṃ   dhammaṃ   paṭicca   nasāsavo   dhammo   uppajjati
@Footnote: 1 Ma. tīṇi.

--------------------------------------------------------------------------------------------- page24.

Hetupaccayā: nasāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā: nasāsavaṃ dhammaṃ paṭicca nasāsavo ca naanāsavo ca dhammā uppajjanti hetupaccayā: . naanāsavaṃ dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā: . nasāsavañca naanāsavañca dhammaṃ paṭicca naanāsavo dhammo uppajjati hetupaccayā:. [83] Hetuyā pañca ārammaṇe dve avigate pañca sabbattha vitthāro. Naāsavasampayuttadukaṃ [84] Naāsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā: naāsavasampayuttaṃ dhammaṃ paṭicca naāsava- vippayutto dhammo uppajjati hetupaccayā: naāsavasampayuttaṃ dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā: . naāsavavippayuttaṃ dhammaṃ paṭicca naāsava- vippayutto dhammo uppajjati hetupaccayā: naāsavavippayuttaṃ dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā: naāsava- vippayuttaṃ dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā: . naāsavasampayuttañca naāsavavippayuttañca dhammaṃ paṭicca naāsavasampayutto dhammo uppajjati hetupaccayā: naāsavasampayuttañca naāsavavippayuttañca dhammaṃ paṭicca naāsavavippayutto dhammo uppajjati hetupaccayā:

--------------------------------------------------------------------------------------------- page25.

Naāsavasampayuttañca naāsavavippayuttañca dhammaṃ paṭicca naāsavasampayutto ca naāsavavippayutto ca dhammā uppajjanti hetupaccayā:. [85] Hetuyā nava ārammaṇe cha avigate nava sabbattha vitthāro. Naāsavasāsavadukaṃ [86] Naāsavañcevanaanāsavañca dhammaṃ paṭicca naāsavoceva- naanāsavoca dhammo uppajjati hetupaccayā: naāsavañceva- naanāsavañca dhammaṃ paṭicca naanāsavocevananocaāsavo dhammo uppajjati hetupaccayā: naāsavañcevanaanāsavañca dhammaṃ paṭicca naanāsavocevanaanāsavoca naanāsavocevananocaāsavo ca dhammā uppajjanti hetupaccayā: . naanāsavañcevananocaāsavaṃ dhammaṃ paṭicca naanāsavocevananocaāsavo dhammo uppajjati hetupaccayā: naanāsavañcevananocaāsavaṃ dhammaṃ paṭicca naāsavocevanaanāsavoca dhammo uppajjati hetupaccayā: naanāsavañcevananocaāsavaṃ dhammaṃ paṭicca naāsavocevanaanāsavoca naanāsavocevananocaāsavoca dhammā uppajjanti hetupaccayā: . naāsavañcevanaanāsavañca naanāsavañcevananocaāsavañca dhammaṃ paṭicca naāsavocevanaanāsavoca dhammo uppajjati hetupaccayā: naāsavañcevanaanāsavañca naanāsavañ- cevananocaāsavañca dhammaṃ paṭicca naanāsavocevananocaāsavo

--------------------------------------------------------------------------------------------- page26.

Dhammo uppajjati hetupaccayā: naāsavañcevanaanāsavañca naanāsavañcevananocaāsavañca dhammaṃ paṭicca naāsavoceva- naanāsavoca naanāsavocevananocaāsavo ca dhammā uppajjanti hetupaccayā:. [87] Hetuyā nava ārammaṇe nava avigate nava sabbattha vitthāro. Naāsavaāsavasampayuttadukaṃ [88] Naāsavañcevanaāsavavippayuttañca dhammaṃ paṭicca naāsavo- cevanaāsavavippayuttoca dhammo uppajjati hetupaccayā: naāsavañ- cevanaāsavavippayuttañca dhammaṃ paṭicca naāsavavippayuttoceva- nanocaāsavo dhammo uppajjati hetupaccayā: naāsavañceva- naāsavavippayuttañca dhammaṃ paṭicca naāsavocevanaāsavavippayuttoca naāsavavippayuttocevananocaāsavo ca dhammā uppajjanti hetupaccayā: . naāsavavippayuttañcevananocaāsavaṃ dhammaṃ paṭicca naāsavavippayuttocevananocaāsavo dhammo uppajjati hetupaccayā: naāsavavippayuttañcevananocaāsavaṃ dhammaṃ paṭicca naāsavoceva- naāsavavippayuttoca dhammo uppajjati hetupaccayā: naāsava- vippayuttañcevananocaāsavaṃ dhammaṃ paṭicca naāsavocevanaāsava- vippayuttoca naāsavavippayuttocevananocaāsavo ca dhammā uppajjanti hetupaccayā: . naāsavañcevanaāsavavippayuttañca

--------------------------------------------------------------------------------------------- page27.

Naāsavavippayuttañcevananocaāsavañca dhammaṃ paṭicca naāsavoceva- naāsavavippayuttoca dhammo uppajjati hetupaccayā: naāsavañ- cevanaāsavavippayuttañca naāsavavippayuttañcevananocaāsavañca dhammaṃ paṭicca naāsavavippayuttocevananocaāsavo dhammo uppajjati hetupaccayā: naāsavañcevanaāsavavippayuttañca naāsavavippayuttañ- cevananocaāsavañca dhammaṃ paṭicca naāsavocevanaāsavavippayuttoca naāsavavippayuttocevananocaāsavo ca dhammā uppajjanti hetupaccayā:. [89] Hetuyā nava ārammaṇe nava avigate nava sabbattha vitthāro. Āsavavippayuttanasāsavadukaṃ [90] Āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto nasāsavo dhammo uppajjati hetupaccayā: āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā: āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayutto nasāsavo ca āsavavippayutto naanāsavo ca dhammā uppajjanti hetupaccayā: . āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca āsava- vippayutto naanāsavo dhammo uppajjati hetupaccayā: . āsava- vippayuttaṃ nasāsavañca āsavavippayuttaṃ naanāsavañca dhammaṃ paṭicca āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā:. [91] Hetuyā pañca ārammaṇe dve avigate pañca

--------------------------------------------------------------------------------------------- page28.

Sabbattha vitthāro.


             The Pali Tipitaka in Roman Character Volume 45 page 23-28. https://84000.org/tipitaka/read/roman_read.php?B=45&A=459&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=459&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=80&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=80              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]