ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page255.

Vedanāttikahetuduke navedanāttikanahetudukaṃ [460] Sukhāyavedanāyasampayuttaṃ hetuṃ dhammaṃ paṭicca nasukhāya- vedanāyasampayutto nahetu dhammo uppajjati hetupaccayā: sukhāyavedanāyasampayuttaṃ hetuṃ dhammaṃ paṭicca nadukkhāyavedanāya- sampayutto nahetu dhammo uppajjati hetupaccayā: sukhāyavedanāya- sampayuttaṃ hetuṃ dhammaṃ paṭicca naadukkhamasukhāyavedanāyasampayutto nahetu dhammo uppajjati hetupaccayā: satta . dukkhāyavedanāya- sampayuttaṃ hetuṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto nahetu dhammo uppajjati hetupaccayā: satta . adukkhamasukhāyavedanāya- sampayuttaṃ hetuṃ dhammaṃ paṭicca naadukkhamasukhāyavedanāyasampayutto nahetu dhammo uppajjati hetupaccayā: satta. [461] Hetuyā ekavīsa avigate ekavīsa sabbattha ekavīsa. [462] Sukhāyavedanāyasampayuttaṃ nahetuṃ dhammaṃ paṭicca nadukkhāya- vedanāyasampayutto nanahetu dhammo uppajjati hetupaccayā: sukhāyavedanāyasampayuttaṃ nahetuṃ dhammaṃ paṭicca naadukkhamasukhāya- vedanāyasampayutto nanahetu dhammo uppajjati hetupaccayā: sukhāyavedanāyasampayuttaṃ nahetuṃ dhammaṃ paṭicca nadukkhāyavedanāya- sampayutto nanahetu ca naadukkhamasukhāyavedanāyasampayutto nanahetu ca dhammā uppajjanti hetupaccayā: tīṇi . dukkhāyavedanāya- sampayuttaṃ nahetuṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto nanahetu

--------------------------------------------------------------------------------------------- page256.

Dhammo uppajjati hetupaccayā: tīṇi . adukkhamasukhāyavedanāya- sampayuttaṃ nahetuṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto nanahetu dhammo uppajjati hetupaccayā: tīṇi. [463] Hetuyā nava. Vipākattikahetuduke navipākattikanahetudukaṃ [464] Vipākaṃ hetuṃ dhammaṃ paṭicca navipāko nahetu dhammo uppajjati hetupaccayā: vipākaṃ hetuṃ dhammaṃ paṭicca navipākadhamma- dhammo nahetu dhammo uppajjati hetupaccayā: vipākaṃ hetuṃ dhammaṃ paṭicca nanevavipākanavipākadhammadhammo nahetu dhammo uppajjati hetupaccayā: vipākaṃ hetuṃ dhammaṃ paṭicca navipākadhammadhammo nahetu ca nanevavipākanavipākadhammadhammo nahetu ca dhammā uppajjanti hetupaccayā: vipākaṃ hetuṃ dhammaṃ paṭicca navipāko nahetu ca navipākadhammadhammo nahetu ca dhammā uppajjanti hetupaccayā: pañca . vipākadhammadhammaṃ hetuṃ dhammaṃ paṭicca navipākadhammadhammo nahetu dhammo uppajjati hetupaccayā: vipākadhammadhammaṃ hetuṃ dhammaṃ paṭicca navipāko nahetu dhammo uppajjati hetupaccayā: vipākadhammadhammaṃ hetuṃ dhammaṃ paṭicca nanevavipākanavipākadhammadhammo nahetu dhammo uppajjati hetupaccayā: vipākadhammadhammaṃ hetuṃ dhammaṃ paṭicca navipāko nahetu ca nanevavipākanavipākadhammadhammo nahetu ca dhammā uppajjanti hetupaccayā: vipākadhammadhammaṃ

--------------------------------------------------------------------------------------------- page257.

Hetuṃ dhammaṃ paṭicca navipāko nahetu ca navipākadhammadhammo nahetu ca dhammā uppajjanti hetupaccayā: pañca . nevavipāka- navipākadhammadhammaṃ hetuṃ dhammaṃ paṭicca navipāko nahetu dhammo uppajjati hetupaccayā: nevavipākanavipākadhammadhammaṃ hetuṃ dhammaṃ paṭicca navipākadhammadhammo nahetu dhammo uppajjati hetupaccayā: nevavipākanavipākadhammadhammaṃ hetuṃ dhammaṃ paṭicca navipāko nahetu ca navipākadhammadhammo nahetu ca dhammā uppajjanti hetupaccayā: tīṇi. [465] Hetuyā terasa. [466] Vipākaṃ nahetuṃ dhammaṃ paṭicca navipākadhammadhammo nanahetu dhammo uppajjati hetupaccayā: vipākaṃ nahetuṃ dhammaṃ paṭicca naneva- vipākanavipākadhammadhammo nanahetu dhammo uppajjati hetupaccayā: vipākaṃ nahetuṃ dhammaṃ paṭicca navipākadhammadhammo nanahetu ca naneva- vipākanavipākadhammadhammo nanahetu ca dhammā uppajjanti hetupaccayā: tīṇi . vipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca navipāko nanahetu dhammo uppajjati hetupaccayā: vipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca nanevavipākanavipākadhammadhammo nanahetu dhammo uppajjati hetupaccayā: vipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca navipāko nanahetu ca nanevavipākanavipākadhammadhammo nanahetu ca dhammā uppajjanti hetupaccayā: tīṇi . nevavipākanavipākadhammadhammaṃ

--------------------------------------------------------------------------------------------- page258.

Nahetuṃ dhammaṃ paṭicca nanevavipākanavipākadhammadhammo nanahetu dhammo uppajjati hetupaccayā: nevavipākanavipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca navipāko nanahetu dhammo uppajjati hetupaccayā: .pe. nevavipākanavipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca navipāko nanahetu ca navipākadhammadhammo nanahetu ca dhammā uppajjanti hetupaccayā: pañca . vipākaṃ nahetuñca nevavipākanavipākadhamma- dhammaṃ nahetuñca dhammaṃ paṭicca navipākadhammadhammo nanahetu dhammo uppajjati hetupaccayā: tīṇi. [467] Hetuyā cuddasa.


             The Pali Tipitaka in Roman Character Volume 45 page 255-258. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5019&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5019&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=460&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=980              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]