ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

           Kusalattika vipākattike nakusalattika navipākattikaṃ
     [730]  Abyākataṃ   vipākaṃ   dhammaṃ   paṭicca   nakusalo   navipāko
dhammo uppajjati hetupaccayā:.
     [731] Hetuyā tīṇi.
     [732]   Kusalaṃ    vipākadhammadhammaṃ    paṭicca   nakusalo   navipāka-
dhammadhammo   uppajjati   hetupaccayā:   kusalaṃ   vipākadhammadhammaṃ   paṭicca
naakusalo     navipākadhammadhammo     uppajjati     hetupaccayā:    kusalaṃ
vipākadhammadhammaṃ    paṭicca    nakusalo   navipākadhammadhammo   ca   naakusalo
navipākadhammadhammo    ca    dhammā    uppajjanti   hetupaccayā:  tīṇi .
Akusalaṃ     vipākadhammadhammaṃ     paṭicca     naakusalo    navipākadhammadhammo
uppajjati    hetupaccayā:    akusalaṃ   vipākadhammadhammaṃ   paṭicca   nakusalo
navipākadhammadhammo    uppajjati    hetupaccayā:   akusalaṃ   vipākadhammadhammaṃ

--------------------------------------------------------------------------------------------- page299.

Paṭicca nakusalo navipākadhammadhammo ca naakusalo navipākadhammadhammo ca dhammā uppajjanti hetupaccayā:. [733] Hetuyā cha. [734] Abyākataṃ nevavipākanavipākadhammadhammaṃ paṭicca nakusalo nanevavipākanavipākadhammadhammo uppajjati hetupaccayā: abyākataṃ nevavipākanavipākadhammadhammaṃ paṭicca naakusalo nanevavipākanavipāka- dhammadhammo uppajjati hetupaccayā: abyākataṃ nevavipākanavipāka- dhammadhammaṃ paṭicca nakusalo nanevavipākanavipākadhammadhammo ca naakusalo nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā:. [735] Hetuyā tīṇi. Kusalattikaupādinnupādāniyattike nakusalattikanaupādinnupādāniyattikaṃ [736] Abyākataṃ upādinnupādāniyaṃ dhammaṃ paṭicca nakusalo naupādinnupādāniyo dhammo uppajjati hetupaccayā: abyākataṃ upādinnupādāniyaṃ dhammaṃ paṭicca naakusalo naupādinnupādāniyo dhammo uppajjati hetupaccayā: abyākataṃ upādinnupādāniyaṃ dhammaṃ paṭicca nakusalo naupādinnupādāniyo ca naakusalo naupādinnupādāniyo ca dhammā uppajjanti hetupaccayā:. [737] Hetuyā tīṇi.

--------------------------------------------------------------------------------------------- page300.

[738] Kusalo anupādinnupādāniyo dhammo nakusalassa naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: ... naakusalassa naanupādinnupādāniyassa ... naakusalassa naanupādinnupādāniyassa ca nakusalassa naanupādinnupādāniyassa ca dhammassa ārammaṇapaccayena paccayo: . akusale tīṇi . Abyākataanupādinnupādāniye tīṇiyeva .pe. [739] Kusalaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nakusalo naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā: tīṇi . abyākataṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nakusalo naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā: tīṇi. [740] Hetuyā cha. Kusalattikasaṅkiliṭṭhasaṅkilesikattike nakusalattikanasaṅkiliṭṭhasaṅkilesikattikaṃ [741] Akusalaṃ saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca naakusalo nasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:. [742] Hetuyā tīṇi. [743] Kusalaṃ asaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca nakusalo naasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:. [744] Hetuyā tīṇi. [745] Abyākataṃ asaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paccayā

--------------------------------------------------------------------------------------------- page301.

Kato naasaṅkiliṭṭhasaṅkilesiko dhammo ... nakusalo naasaṅkiliṭṭha- saṅkilesiko ... naakusalo naasaṅkiliṭṭhasaṅkilesiko ... nakusalo naasaṅkiliṭṭhasaṅkilesiko ca naabyākato naasaṅkiliṭṭhasaṅkilesiko ca dhammā ... naakusalo naasaṅkiliṭṭhasaṅkilesiko ca naabyākato naasaṅkiliṭṭhasaṅkilesiko ca dhammā ... nakusalo naasaṅkiliṭṭha- saṅkilesikoca naakusalo naasaṅkiliṭṭhasaṅkilesiko ca dhammā uppajjanti hetupaccayā:. [746] Hetuyā cha. [747] Kusalaṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca nakusalo naasaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi . Abyākataṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca nakusalo naasaṅkiliṭṭha- asaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi. [748] Hetuyā cha.


             The Pali Tipitaka in Roman Character Volume 45 page 298-301. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5875&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5875&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=730&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1250              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]