ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

          Sanidassanattikakusalattike nasanidassanattikanakusalattikaṃ
     [861]   Anidassanaappaṭighaṃ    kusalaṃ    dhammaṃ   paṭicca  naanidassana-
appaṭigho   nakusalo    dhammo    uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ    kusalaṃ     dhammaṃ    paṭicca    nasanidassanasappaṭigho    nakusalo
dhammo     uppajjati    hetupaccayā:   .pe.   anidassanaappaṭighaṃ   kusalaṃ
dhammaṃ    paṭicca   nasanidassanasappaṭigho   nakusalo   ca   naanidassanasappaṭigho
nakusalo ca dhammā uppajjanti hetupaccayā:.
     [862] Hetuyā cha.
     [863]   Anidassanaappaṭighaṃ   akusalaṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho    naakusalo   dhammo   uppajjati   hetupaccayā:   anidassana-
appaṭighaṃ     akusalaṃ     dhammaṃ   paṭicca   nasanidassanasappaṭigho   naakusalo
dhammo    uppajjati    hetupaccayā:   .pe.   anidassanaappaṭighaṃ   akusalaṃ
dhammaṃ     paṭicca    nasanidassanasappaṭigho    naakusalo    ca   naanidassana-
sappaṭigho naakusalo ca dhammā uppajjanti hetupaccayā:.
     [864] Hetuyā cha.
     [865]   Anidassanaappaṭighaṃ   abyākataṃ  dhammaṃ  paccayā  nasanidassana-
sappaṭigho   naabyākato   dhammo   uppajjati   hetupaccayā:  anidassana-
appaṭighaṃ      abyākataṃ      dhammaṃ     paccayā     naanidassanasappaṭigho
Naabyākato     dhammo    uppajjati    hetupaccayā:    anidassanaappaṭighaṃ
abyākataṃ    dhammaṃ    paccayā    nasanidassanasappaṭigho    naabyākato   ca
naanidassanasappaṭigho      naabyākato      ca     dhammā     uppajjanti
hetupaccayā:.
     [866] Hetuyā tīṇi.
        Sanidassanattikavedanāttike nasanidassanattikanavedanāttikaṃ
     [867]   Anidassanaappaṭighaṃ   sukhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca
naanidassanaappaṭigho     nasukhāyavedanāyasampayutto     dhammo    uppajjati
hetupaccayā:.
     [868] Hetuyā cha.
     [869]     Anidassanaappaṭighaṃ     dukkhāyavedanāyasampayuttaṃ    dhammaṃ
paṭicca     naanidassanaappaṭigho     nadukkhāyavedanāyasampayutto     dhammo
uppajjati hetupaccayā:.
     [870] Hetuyā cha.
     [871]    Anidassanaappaṭighaṃ   adukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca        naanidassanaappaṭigho       naadukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā:.
     [872] Hetuyā cha.
         Sanidassanattikavipākattike nasanidassanattikanavipākattikaṃ
     [873]  Anidassanaappaṭighaṃ  vipākaṃ  dhammaṃ  paṭicca  naanidassanaappaṭigho
Navipāko dhammo uppajjati hetupaccayā:.
     [874] Hetuyā cha.
     [875]   Anidassanaappaṭighaṃ   vipākadhammadhammaṃ   paṭicca   naanidassana-
appaṭigho navipākadhammadhammo uppajjati hetupaccayā:.
     [876] Hetuyā cha.
     [877]    Anidassanaappaṭighaṃ    nevavipākanavipākadhammadhammaṃ    paṭicca
nasanidassanasappaṭigho        nanevavipākanavipākadhammadhammo        uppajjati
hetupaccayā:.
     [878] Hetuyā tīṇi.
               Sanidassanattikaupādinnupādāniyattike
              nasanidassanattikanaupādinnupādāniyattikaṃ
     [879]    Anidassanaappaṭighaṃ    upādinnupādāniyaṃ    dhammaṃ   paṭicca
naanidassanaappaṭigho      naupādinnupādāniyo      dhammo      uppajjati
hetupaccayā:.
     [880] Hetuyā cha.
     [881]   Anidassanaappaṭighaṃ   anupādinnaanupādāniyaṃ   dhammaṃ   paṭicca
naanidassanaappaṭigho     naanupādinnaanupādāniyo     dhammo     uppajjati
hetupaccayā:.
     [882] Hetuyā cha.
              Sanidassanattikasaṅkiliṭṭhasaṅkilesikattike
              nasanidassanattikanasaṅkiliṭṭhasaṅkilesikattikaṃ
     [883]    Anidassanaappaṭighaṃ    saṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca
naanidassanaappaṭigho      nasaṅkiliṭṭhasaṅkilesiko      dhammo     uppajjati
hetupaccayā:.
     [884] Hetuyā cha.
     [885]   Anidassanaappaṭighaṃ   asaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paccayā
nasanidassanasappaṭigho      naasaṅkiliṭṭhasaṅkilesiko     dhammo     uppajjati
hetupaccayā:.
     [886] Hetuyā tīṇi.
     [887]   Anidassanaappaṭighaṃ   asaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ   paṭicca
naanidassanaappaṭigho     naasaṅkiliṭṭhaasaṅkilesiko     dhammo     uppajjati
hetupaccayā:.
     [888] Hetuyā cha.
         Sanidassanattikavitakkattike nasanidassanattikanavitakkattikaṃ
     [889]     Anidassanaappaṭighaṃ    savitakkasavicāraṃ    dhammaṃ    paṭicca
naanidassanaappaṭigho       nasavitakkasavicāro       dhammo      uppajjati
hetupaccayā:.
     [890] Hetuyā cha.
     [891]    Anidassanaappaṭighaṃ    avitakkavicāramattaṃ    dhammaṃ   paṭicca
Naanidassanaappaṭigho      naavitakkavicāramatto      dhammo      uppajjati
hetupaccayā:.
     [892] Hetuyā cha.
     [893]  Anidassanaappaṭighaṃ  avitakkaavicāraṃ  dhammaṃ  paṭicca nasanidassana-
sappaṭigho naavitakkaavicāro dhammo uppajjati hetupaccayā:.
     [894] Hetuyā tīṇi.
                        Saṅkhittaṃ.
                Sanidassanattikaajjhattārammaṇattike
               nasanidassanattikanaajjhattārammaṇattikaṃ
     [895] Anidassanaappaṭighaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca ... Cha.
     [896]  Anidassanaappaṭighaṃ  bahiddhārammaṇaṃ  dhammaṃ  paṭicca  naanidassana-
appaṭigho   nabahiddhārammaṇo  dhammo  uppajjati  hetupaccayā:  anidassana-
appaṭighaṃ     bahiddhārammaṇaṃ     dhammaṃ     paṭicca     nasanidassanasappaṭigho
nabahiddhārammaṇo    dhammo    uppajjati   hetupaccayā:   anidassanaappaṭighaṃ
bahiddhārammaṇaṃ    dhammaṃ    paṭicca    naanidassanasappaṭigho   nabahiddhārammaṇo
dhammo   uppajjati   hetupaccayā:  .pe.  anidassanaappaṭighaṃ  bahiddhārammaṇaṃ
dhammaṃ   paṭicca   nasanidassanasappaṭigho   nabahiddhārammaṇo   ca   naanidassana-
sappaṭigho nabahiddhārammaṇo ca dhammā uppajjanti hetupaccayā:.
     [897] Hetuyā cha avigate cha.
                  Pañhāvāraṃ vitthāretabbaṃ.
               Anulomapaccanīyatikattikapaṭṭhānaṃ niṭṭhitaṃ.
                                -----------



             The Pali Tipitaka in Roman Character Volume 45 page 315-320. https://84000.org/tipitaka/read/roman_read.php?B=45&A=6208              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=6208              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=861&items=37              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1381              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]