ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

      Hetudukadassanenapahātabbaduke nahetudukanadassanenapahātabbadukaṃ
     [1021]  Hetuṃ  dassanenapahātabbaṃ  dhammaṃ  paṭicca nahetu nadassanena-
pahātabbo dhammo uppajjati hetupaccayā:.
     [1022] Hetuyā tīṇi.
     [1023]   Nahetuṃ   nadassanenapahātabbaṃ   dhammaṃ   paṭicca   nanahetu
nanadassanenapahātabbo dhammo uppajjati hetupaccayā: tīṇiyeva.
               Hetudukadassanenapahātabbahetukaduke
               nahetudukanadassanenapahātabbahetukadukaṃ
     [1024] Hetuṃ dassanenapahātabbahetukaṃ ... Tīṇiyeva.
     [1025]   Nahetuṃ  nadassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  nanahetu
nanadassanenapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [1026] Hetuyā ekaṃ.
                         .pe.
               Hetudukasaraṇaduke nahetudukanasaraṇadukaṃ
     [1027]   Hetuṃ   saraṇaṃ   dhammaṃ  paṭicca  nahetu   nasaraṇo  dhammo
uppajjati    hetupaccayā:   nahetuṃ    saraṇaṃ    dhammaṃ   paṭicca   nanahetu
nasaraṇo    dhammo   uppajjati   hetupaccayā:   hetuṃ   saraṇañca   nahetuṃ
saraṇañca    dhammaṃ    paṭicca    nahetu    nasaraṇo    dhammo    uppajjati
hetupaccayā:
     [1028] Hetuyā tīṇi.
     [1029]   Nahetuṃ  araṇaṃ  dhammaṃ  paccayā  nanahetu  naaraṇo  dhammo
uppajjati hetupaccayā:.
     [1030]  Nahetuṃ  araṇaṃ  dhammaṃ  paṭicca  1-  nanahetu naaraṇo dhammo
uppajjati   hetupaccayā:   nahetuṃ   araṇaṃ   dhammaṃ   paṭicca   2-  nahetu
naaraṇo ca nanahetu naaraṇo ca dhammā uppajjanti hetupaccayā:.
     [1031] Hetuyā tīṇi.
                              --------------
             Sahetukadukahetuduke nasahetukadukanahetudukaṃ
     [1032]  Sahetukaṃ  hetuṃ  dhammaṃ  paṭicca  nasahetuko  nahetu  dhammo
uppajjati  hetupaccayā:  tīṇi  .  ahetukaṃ  hetuṃ  dhammaṃ  paṭicca naahetuko
nahetu dhammo uppajjati hetupaccayā: tīṇi.
     [1033] Hetuyā cha.
     [1034]   Sahetukaṃ   nahetuṃ   dhammaṃ   paṭicca  naahetuko  nanahetu
@Footnote: 1-2 Ma. paccayā.
Dhammo uppajjati hetupaccayā.
     [1035] Hetuyā tīṇi.
         Hetusampayuttadukahetuduke nahetusampayuttadukanahetudukaṃ
     [1036]   Hetusampayuttaṃ   hetuṃ   dhammaṃ   paṭicca  nahetusampayutto
nahetu   dhammo    uppajjati    hetupaccayā:    tīṇi  .   hetuvippayuttaṃ
hetuṃ   dhammaṃ    paṭicca    nahetuvippayutto    nahetu   dhammo  uppajjati
hetupaccayā: tīṇi.
     [1037] Hetuyā cha.
     [1038]   Hetusampayuttaṃ   nahetuṃ   dhammaṃ  paṭicca  nahetuvippayutto
nanahetu dhammo uppajjati hetupaccayā:.
     [1039] Hetuyā tīṇi.
          Hetusahetukadukahetuduke nahetusahetukadukanahetudukaṃ
     [1040]     Hetuñcevasahetukañca     hetuṃ     dhammaṃ     paṭicca
nahetucevanaahetukoca nahetu dhammo uppajjati hetupaccayā:.
     [1041] Hetuyā ekaṃ.
     [1042]     Sahetukañcevanacahetuṃ     nahetuṃ     dhammaṃ    paṭicca
naahetukocevananahetuca nanahetu dhammo uppajjati hetupaccayā:.
     [1043] Hetuyā ekaṃ.
      Hetuhetusampayuttadukahetuduke nahetuhetusampayuttadukanahetudukaṃ
     [1044]    Hetuñcevahetusampayuttañca    hetuṃ    dhammaṃ    paṭicca
Nahetucevanahetuvippayuttoca nahetu dhammo uppajjati hetupaccayā:.
     [1045] Hetuyā ekaṃ.
     [1046]  Hetusampayuttañcevanacahetuṃ  nahetuṃ  dhammaṃ  paṭicca  nahetu-
vippayuttocevananahetuca nanahetu dhammo uppajjati hetupaccayā:.
     [1047] Hetuyā ekaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 333-336. https://84000.org/tipitaka/read/roman_read.php?B=45&A=6566              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=6566              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1021&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1541              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]