ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

               saraṇadukahetuduke nasaraṇadukanahetudukaṃ
     [1148]   Saraṇaṃ   hetuṃ   dhammaṃ   paṭicca  nasaraṇo  nahetu  dhammo
uppajjati    hetupaccayā:    tīṇi    .   araṇaṃ   hetuṃ   dhammaṃ   paṭicca
nasaraṇo nahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1149] Hetuyā cattāri.
     [1150]   Saraṇaṃ   nahetuṃ  dhammaṃ  paṭicca  naaraṇo  nanahetu  dhammo
uppajjati    hetupaccayā:   ekaṃ   .   araṇaṃ   nahetuṃ   dhammaṃ   paṭicca
nasaraṇo nanahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1151] Hetuyā dve.
             Saraṇadukasahetukaduke nasaraṇadukanasahetukadukaṃ
     [1152]  Saraṇaṃ   sahetukaṃ   dhammaṃ   paṭicca   nasaraṇo   nasahetuko
dhammo  uppajjati  hetupaccayā:  ekaṃ  .  araṇaṃ  sahetukaṃ  dhammaṃ  paṭicca
naaraṇo nasahetuko dhammo uppajjati hetupaccayā: ekaṃ.
     [1153] Hetuyā dve.
     [1154]  Saraṇaṃ   ahetukaṃ   dhammaṃ   paṭicca   naaraṇo   naahetuko
dhammo   uppajjati  hetupaccayā:  ekaṃ  .  araṇaṃ  ahetukaṃ  dhammaṃ  paṭicca
nasaraṇo naahetuko dhammo uppajjati hetupaccayā: ekaṃ.
     [1155] Hetuyā dve.
         Saraṇadukahetusampayuttaduke nasaraṇadukanahetusampayuttadukaṃ
     [1156]    Saraṇaṃ    hetusampayuttaṃ    dhammaṃ    paṭicca    nasaraṇo
nahetusampayutto dhammo uppajjati hetupaccayā:.
     [1157] Hetuyā dve. Sahetukadukasadisaṃ.
          Saraṇadukahetusahetukaduke nasaraṇadukanahetusahetukadukaṃ
     [1158]   Saraṇaṃ   hetuñcevasahetukañca   dhammaṃ   paṭicca   naaraṇo
Nahetucevanaahetukoca    dhammo    uppajjati   hetupaccayā:   ekaṃ  .
Araṇaṃ   hetuñcevasahetukañca  dhammaṃ  paṭicca  nasaraṇo  nahetucevanaahetukoca
dhammo uppajjati hetupaccayā: ekaṃ.
     [1159] Hetuyā dve.
     [1160]   Saraṇaṃ   sahetukañcevanacahetuṃ   dhammaṃ   paṭicca   naaraṇo
naahetukocevananahetuca    dhammo    uppajjati    hetupaccayā:  ekaṃ .
Araṇaṃ   sahetukañcevanacahetuṃ   dhammaṃ   paṭicca   nasaraṇo   nasahetukoceva-
nanahetuca dhammo uppajjati hetupaccayā: ekaṃ.
     [1161] Hetuyā dve.
                 Saraṇadukahetuhetusampayuttaduke
                 nasaraṇadukanahetuhetusampayuttadukaṃ
     [1162]  Saraṇaṃ   hetuñcevahetusampayuttañca   dhammaṃ  paṭicca naaraṇo
nahetucevanahetuvippayuttoca    dhammo  uppajjati  hetupaccayā:   hetuceva
sahetukadukasadisaṃ.
         Saraṇadukanahetusahetukaduke nasaraṇadukanahetunasahetukadukaṃ
     [1163]   Saraṇaṃ   nahetuṃ  sahetukaṃ  dhammaṃ  paṭicca  nasaraṇo  nahetu
nasahetuko   dhammo   uppajjati   hetupaccayā:   ekaṃ  .  araṇaṃ  nahetuṃ
sahetukaṃ    dhammaṃ    paṭicca    nasaraṇo    nahetu    nasahetuko   dhammo
uppajjati hetupaccayā: ekaṃ.
     [1164] Hetuyā dve.
     [1165]   Araṇaṃ   nahetuṃ  ahetukaṃ  dhammaṃ  paṭicca  nasaraṇo  nahetu
naahetuko dhammo uppajjati hetupaccayā:.
     [1166] Hetuyā ekaṃ.
              Saraṇadukacūḷantaraduke nasaraṇadukacūḷantaradukaṃ
     [1167]   Araṇo   appaccayo   dhammo   nasaraṇassa  naappaccayassa
dhammassa   ārammaṇapaccayena   paccayo:  .   araṇo   asaṅkhato   dhammo
nasaraṇassa    naasaṅkhatassa    dhammassa   ārammaṇapaccayena   paccayo:  .
Araṇo    sanidassano     dhammo     naaraṇassa   nasanidassanassa   dhammassa
ārammaṇapaccayena   paccayo:   ...   nasaraṇassa   nasanidassanassa  dhammassa
ārammaṇa .pe.
              Saraṇadukaāsavaduke nasaraṇadukanoāsavadukaṃ
     [1168]   Saraṇaṃ   āsavaṃ   dhammaṃ   paṭicca   nasaraṇo   noāsavo
dhammo  ...  naaraṇo  noāsavo  dhammo  ...  nasaraṇo  noāsavo  ca
naaraṇo   noāsavo   ca   dhammā   uppajjanti  hetupaccayā:  .  saraṇaṃ
noāsavaṃ dhammaṃ paṭicca naaraṇo nanoāsavo dhammo ... Ekaṃ.
              Saraṇadukasāsavaduke nasaraṇadukanasāsavadukaṃ
     [1169]   Araṇaṃ    sāsavaṃ   dhammaṃ   paṭicca   nasaraṇo   nasāsavo
dhammo   ...   .   araṇaṃ   anāsavaṃ  dhammaṃ  paṭicca  nasaraṇo  naanāsavo
dhammo uppajjati hetupaccayā: ekaṃ.
            Etena upāyena sabbattha vitthāretabbaṃ.
                         Saṅkhittaṃ
            saraṇadukasārammaṇaduke nasaraṇadukanasārammaṇadukaṃ
     [1170]   Saraṇaṃ   sārammaṇaṃ   dhammaṃ  paṭicca  nasaraṇo  nasārammaṇo
dhammo  ...  araṇaṃ   sārammaṇaṃ   dhammaṃ   paṭicca   nasaraṇo   nasārammaṇo
dhammo ....
                         Saṅkhittaṃ
                 saraṇadukadassanenapahātabbaduke
                 nasaraṇadukanadassanenapahātabbadukaṃ
     [1171]  Saraṇaṃ  dassanenapahātabbaṃ  dhammaṃ paṭicca nasaraṇo nadassanena-
pahātabbo  dhammo  ...  ekaṃ  .  araṇaṃ nadassanenapahātabbaṃ dhammaṃ paṭicca
naaraṇo nanadassanenapahātabbo dhammo ....
                         Saṅkhittaṃ
             saraṇadukasauttaraduke nasaraṇadukanasauttaradukaṃ
     [1172]   Araṇaṃ   sauttaraṃ   dhammaṃ   paṭicca   nasaraṇo  nasauttaro
dhammo   uppajjati   hetupaccayā:   .    araṇaṃ  anuttaraṃ   dhammaṃ  paṭicca
nasaraṇo naanuttaro dhammo uppajjati hetupaccayā:.
           Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
              Anulomapaccanīya dukadukapaṭṭhānaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 45 page 348-352. https://84000.org/tipitaka/read/roman_read.php?B=45&A=6874              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=6874              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1148&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=99              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1668              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12905              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12905              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]