ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                  Navedanāttikevedanāttikaṃ
     [20]  Nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   sukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  nasukhāyavedanāyasampayuttaṃ
dhammaṃ   paṭicca  dukkhāyavedanāyasampayutto  dhammo  uppajjati  hetupaccayā:
nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   adukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā:.
     [21]   Nadukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  dukkhāyavedanāya-
sampayutto    dhammo    uppajjati    hetupaccayā:   nadukkhāyavedanāya-
sampayuttaṃ   dhammaṃ   paṭicca   sukhāyavedanāyasampayutto   dhammo  uppajjati
hetupaccayā:   nadukkhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  adukkhamasukhāya-
vedanāyasampayutto dhammo uppajjati hetupaccayā:.
     [22]   Naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  adukkhama-
sukhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:  naadukkhama-
sukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca    sukhāyavedanāyasampayutto
dhammo     uppajjati     hetupaccayā:    naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ  paṭicca  dukkhāyavedanāyasampayutto  dhammo  uppajjati hetupaccayā:.
Saṅkhittaṃ.
     [23] Hetuyā ekavīsa adhipatiyā ekavīsa avigate ekavīsa.

--------------------------------------------------------------------------------------------- page359.

Navipākattikevipākattikaṃ [24] Navipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: navipākaṃ dhammaṃ paṭicca vipākadhammadhammo uppajjati hetupaccayā: pañca. Navipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: navipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā: tīṇi . nanevavipākanavipākadhammadhammaṃ paṭicca nevavipāka- navipākadhammadhammo uppajjati hetupaccayā: nanevavipākanavipākadhamma- dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā: pañca. [25] Hetuyā dvāvīsa. Naupādinnupādāniyattikeupādinnupādāniyattikaṃ [26] Naupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naanupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: pañca . Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā: ekaṃ . naanupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . naupādinnupādāniyañca

--------------------------------------------------------------------------------------------- page360.

Naanupādinnupādāniyañca dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati hetupaccayā: tīṇi. [27] Hetuyā aṭṭhārasa. Nasaṅkiliṭṭhasaṅkilesikattikesaṅkiliṭṭhasaṅkilesikattikaṃ [28] Nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi . Naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: pañca . naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi. [29] Hetuyā aṭṭhārasa. Navitakkattikevitakkattikaṃ [30] Nasavitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā: nasavitakkasavicāraṃ dhammaṃ paṭicca avitakka- vicāramatto dhammo uppajjati hetupaccayā: nasavitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta . naavitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā: satta naavitakkaavicāraṃ dhammaṃ

--------------------------------------------------------------------------------------------- page361.

Paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā: satta. [31] Hetuyā ekūnapaññāsa. Napītittikepītittikaṃ [32] Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: cattāri . nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā: cattāri . naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā: naupekkhāsahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā: cattāri. [33] Hetuyā aṭṭhavīsa. Nadassanattikedassanattikaṃ [34] Nadassanenapahātabbaṃ dhammaṃ paṭicca bhāvanāyapahātabbo dhammo uppajjati hetupaccayā: nadassanenapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: tīṇi . nabhāvanāyapahātabbaṃ dhammaṃ paṭicca dassanenapahātabbo dhammo uppajjati hetupaccayā: nabhāvanāyapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: tīṇi . nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page362.

Dassanenapahātabbo dhammo uppajjati hetupaccayā: . saṅkhittaṃ . Pañca. [35] Hetuyā aṭṭhārasa. Nadassanenapahātabbahetukattike dassanenapahātabbahetukattikaṃ [36] Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati hetupaccayā:. [37] Hetuyā chabbīsa. Naācayagāmittikeācayagāmittikaṃ [38] Naācayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati hetupaccayā:. Aṭṭhārasa. Nasekkhattikesekkhattikaṃ [39] Nasekkhaṃ dhammaṃ paṭicca asekkho dhammo uppajjati hetupaccayā:. Aṭṭhārasa.


             The Pali Tipitaka in Roman Character Volume 45 page 358-362. https://84000.org/tipitaka/read/roman_read.php?B=45&A=7054&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=7054&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=20&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1712              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]