ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                  Paccanīyānulomadukapaṭṭhānaṃ
                     nahetudukehetudukaṃ
     [57]  Nahetuṃ   dhammaṃ  paṭicca  hetu dhammo  uppajjati hetupaccayā:
nahetuṃ   dhammaṃ  paṭicca  nahetu   dhammo  uppajjati  hetupaccayā:   nahetuṃ
dhammaṃ  paṭicca  hetu  ca  nahetu  ca   dhammā  uppajjanti  hetupaccayā:.
Nanahetuṃ   dhammaṃ   paṭicca  hetu  dhammo  uppajjati  hetupaccayā:  nanahetuṃ
dhammaṃ  paṭicca  nahetu   dhammo  uppajjati   hetupaccayā:  nanahetuṃ   dhammaṃ
paṭicca  hetu  ca  nahetu  ca  dhammā  uppajjanti hetupaccayā:. Nahetuñca
nanahetuñca  dhammaṃ  paṭicca  hetu  dhammo  uppajjati  hetupaccayā: nahetuñca
nanahetuñca   dhammaṃ   paṭicca   nahetu   dhammo   uppajjati   hetupaccayā:
nahetuñca   nanahetuñca   dhammaṃ   paṭicca   hetu   ca   nahetu  ca  dhammā
Uppajjanti hetupaccayā:.
     [58] Hetuyā nava ārammaṇe nava avigate nava.
           Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
                   Nasahetukadukesahetukadukaṃ
     [59]  Nasahetukaṃ   dhammaṃ   paṭicca   sahetuko   dhammo   uppajjati
hetupaccayā:   nasahetukaṃ   dhammaṃ   paṭicca   ahetuko   dhammo  uppajjati
hetupaccayā:   nasahetukaṃ   dhammaṃ   paṭicca   sahetuko   ca  ahetuko  ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .   naahetukaṃ  dhammaṃ  paṭicca
ahetuko   dhammo   uppajjati   hetupaccayā:   naahetukaṃ   dhammaṃ  paṭicca
sahetuko   dhammo   uppajjati   hetupaccayā:   naahetukaṃ   dhammaṃ  paṭicca
sahetuko   ca   ahetuko  ca  dhammā  uppajjanti  hetupaccayā:  tīṇi .
Nasahetukañca   naahetukañca   dhammaṃ   paṭicca   sahetuko  dhammo  uppajjati
hetupaccayā:    nasahetukañca    naahetukañca   dhammaṃ   paṭicca   ahetuko
dhammo    uppajjati    hetupaccayā:   nasahetukañca   naahetukañca   dhammaṃ
paṭicca   sahetuko   ca   ahetuko  ca  dhammā  uppajjanti  hetupaccayā:
tīṇi.
     [60] Hetuyā nava.
               Nahetusampayuttadukehetusampayuttadukaṃ
     [61]   Nahetusampayuttaṃ   dhammaṃ   paṭicca   hetusampayutto   dhammo
uppajjati hetupaccayā:.
     [62] Hetuyā nava.
                Nahetusahetukadukehetusahetukadukaṃ
     [63]   Nahetuñcevanaahetukañca   dhammaṃ  paṭicca  hetucevasahetukoca
dhammo uppajjati hetupaccayā:.
     [64] Hetuyā nava.
            Nahetuhetusampayuttadukehetuhetusampayuttadukaṃ
     [65]       Nahetuñcevanahetuvippayuttañca      dhammaṃ      paṭicca
hetucevahetusampayuttoca dhammo uppajjati hetupaccayā:.
     [66] Hetuyā nava.
               Nahetunasahetukadukenahetusahetukadukaṃ
     [67]   Nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca  nahetu  sahetuko  dhammo
uppajjati hetupaccayā:.
     [68] Hetuyā nava.
                  Nasappaccayadukesappaccayadukaṃ
     [69]   Naappaccayaṃ   dhammaṃ   paṭicca  sappaccayo  dhammo  uppajjati
hetupaccayā:.
     [70] Hetuyā ekaṃ.
                    Nasaṅkhatadukesaṅkhatadukaṃ
     [71]   Naasaṅkhataṃ   dhammaṃ   paṭicca   saṅkhato   dhammo   uppajjati
hetupaccayā:.
     [72] Hetuyā ekaṃ.
                  Nasanidassanadukesanidassanadukaṃ
     [73]   Nasanidassanaṃ   dhammaṃ   paṭicca  sanidassano  dhammo  uppajjati
hetupaccayā:     nasanidassanaṃ    dhammaṃ    paṭicca    anidassano    dhammo
uppajjati   hetupaccayā:   nasanidassanaṃ   dhammaṃ   paṭicca   sanidassano   ca
anidassano ca dhammā uppajjanti hetupaccayā:.
     [74] Hetuyā tīṇi.
     [75]   Nasanidassano   dhammo  sanidassanassa  dhammassa  hetupaccayena
paccayo:.
     [76] Hetuyā tīṇi.
     [77]   Nasanidassano   dhammo   anidassanassa   dhammassa  ārammaṇa-
paccayena   paccayo:   .   naanidassano   dhammo  anidassanassa  dhammassa
ārammaṇapaccayena paccayo:.
                   Nasappaṭighadukesappaṭighadukaṃ
     [78]   Nasappaṭighaṃ   dhammaṃ   paṭicca   sappaṭigho   dhammo  uppajjati
hetupaccayā:   nasappaṭighaṃ   dhammaṃ   paṭicca   appaṭigho   dhammo  uppajjati
hetupaccayā:    nasappaṭighaṃ    dhammaṃ   paṭicca  sappaṭigho  ca  appaṭigho  ca
dhammā    uppajjanti   hetupaccayā:   tīṇi   .  naappaṭighaṃ  dhammaṃ  paṭicca
appaṭigho     dhammo    uppajjati    hetupaccayā:    naappaṭighaṃ    dhammaṃ
paṭicca     sappaṭigho    dhammo    uppajjati    hetupaccayā:   naappaṭighaṃ
Dhammaṃ    paṭicca    sappaṭigho   ca   appaṭigho   ca   dhammā   uppajjanti
hetupaccayā:    tīṇi    .   nasappaṭighañca   naappaṭighañca   dhammaṃ   paṭicca
sappaṭigho dhammo uppajjati hetupaccayā: tīṇi.
     [79] Hetuyā nava.
                      Narūpīdukerūpīdukaṃ
     [80] Narūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā:.
     [81] Hetuyā nava.
                    Nalokiyadukelokiyadukaṃ
     [82]  Nalokiyaṃ  dhammaṃ  paṭicca lokiyo dhammo uppajjati hetupaccayā:
nalokiyaṃ   dhammaṃ   paṭicca   lokuttaro   dhammo   uppajjati  hetupaccayā:
nalokiyaṃ   dhammaṃ   paṭicca  lokiyo  ca  lokuttaro  ca  dhammā  uppajjanti
hetupaccayā:   .   nalokuttaraṃ  dhammaṃ  paṭicca  lokiyo  dhammo  uppajjati
hetupaccayā:   .   nalokiyañca   nalokuttarañca   dhammaṃ   paṭicca  lokiyo
dhammo uppajjati hetupaccayā:.
     [83] Hetuyā pañca.
              Nakenaciviññeyyadukekenaciviññeyyadukaṃ
     [84]   Nakenaciviññeyyaṃ   dhammaṃ   paṭicca  kenaciviññeyyo  dhammo
uppajjati hetupaccayā:.
     [85] Hetuyā nava.



             The Pali Tipitaka in Roman Character Volume 45 page 366-370. https://84000.org/tipitaka/read/roman_read.php?B=45&A=7217              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=7217              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=57&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1749              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]