![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
Noogha yoga nīvaraṇagocchakadukaṃ [116] Nooghaṃ dhammaṃ paṭicca .. noyogaṃ dhammaṃ paṭicca .. Oghagocchakayogagocchakesu āmasanaṃ āsavagocchake āmasanasadisaṃ . Nonīvaraṇaṃ dhammaṃ paṭicca ... nīvaraṇagocchake āmasanaṃ saññojanagocchake āmasanasadisaṃ. Noparāmāsagocchakadukaṃ [117] Noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati hetupaccayā: . saṅkhittaṃ . naparāmāsasampayuttaṃ dhammaṃ paṭicca naparāmāsasampayutto dhammo uppajjati hetupaccayā: . Naparāmāsañcevanaaparāmaṭṭhañca dhammaṃ paṭicca naparāmāsoceva- naaparāmaṭṭhoca dhammo ... naaparāmaṭṭhocevananocaparāmāso dhammo ... naparāmāsocevanaaparāmaṭṭhoca naaparāmaṭṭhoceva- nanocaparāmāso ca dhammā uppajjanti hetupaccayā: . Naaparāmaṭṭhañcevananocaparāmāsaṃ dhammaṃ paṭicca naparāmāsoceva- naaparāmaṭṭhoca dhammo uppajjati hetupaccayā: . naparāmāsañceva- naaparāmaṭṭhañca naaparāmaṭṭhañcevananocaparāmāsañca dhammaṃ paṭicca naparāmāsocevanaaparāmaṭṭhoca dhammo uppajjati hetupaccayā:. Nasārammaṇadukaṃ [118] Nasārammaṇaṃ dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā: nasārammaṇaṃ dhammaṃ paṭicca naanārammaṇo dhammo uppajjati hetupaccayā: nasārammaṇaṃ dhammaṃ paṭicca nasārammaṇo ca naanārammaṇo ca dhammā uppajjanti hetupaccayā: . naanārammaṇaṃ Dhammaṃ paṭicca naanārammaṇo dhammo uppajjati hetupaccayā: naanārammaṇaṃ dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā: naanārammaṇaṃ dhammaṃ paṭicca nasārammaṇo ca naanārammaṇo ca dhammā uppajjanti hetupaccayā: . Nasārammaṇañca naanārammaṇañca dhammaṃ paṭicca nasārammaṇo dhammo uppajjati hetupaccayā: nasārammaṇañca naanārammaṇañca dhammaṃ paṭicca naanārammaṇo dhammo uppajjati hetupaccayā: nasārammaṇañca naanārammaṇañca dhammaṃ paṭicca nasārammaṇo ca naanārammaṇo ca dhammā uppajjanti hetupaccayā:. [119] Hetuyā nava avigate nava sabbattha vitthāro. Nacittadukaṃ [120] Nacittaṃ dhammaṃ paṭicca nacitto dhammo uppajjati hetupaccayā: nacittaṃ dhammaṃ paṭicca nanocitto dhammo uppajjati hetupaccayā: nacittaṃ dhammaṃ paṭicca nacitto ca nanocitto ca dhammā uppajjanti hetupaccayā:. [121] Hetuyā pañca sabbattha pañca. Nacetasikadukaṃ [122] Nacetasikaṃ dhammaṃ paṭicca nacetasiko dhammo uppajjati hetupaccayā: nacetasikaṃ dhammaṃ paṭicca naacetasiko dhammo uppajjati hetupaccayā: nacetasikaṃ dhammaṃ paṭicca nacetasiko ca naacetasiko ca Dhammā uppajjanti hetupaccayā: . naacetasikaṃ dhammaṃ paṭicca naacetasiko dhammo uppajjati hetupaccayā: naacetasikaṃ dhammaṃ paṭicca nacetasiko dhammo uppajjati hetupaccayā: naacetasikaṃ dhammaṃ paṭicca nacetasiko ca naacetasiko ca dhammā uppajjanti hetupaccayā: . nacetasikañca naacetasikañca dhammaṃ paṭicca nacetasiko dhammo uppajjati hetupaccayā: nacetasikañca naacetasikañca dhammaṃ paṭicca naacetasiko dhammo uppajjati hetupaccayā: nacetasikañca naacetasikañca dhammaṃ paṭicca nacetasiko ca naacetasiko ca dhammā uppajjanti hetupaccayā:. [123] Hetuyā nava avigate nava sabbattha vitthāro. Nacittasampayuttadukaṃ [124] Nacittasampayuttaṃ dhammaṃ paṭicca nacittasampayutto dhammo uppajjati hetupaccayā: cittaṃ dhammaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ . Nacittasampayuttaṃ dhammaṃ paṭicca nacittavippayutto dhammo uppajjati hetupaccayā: cittaṃ dhammaṃ paṭicca cittasampayuttakā khandhā. Paccanīyadukamattāni navattabbaṃ dhammaṃ pūretuṃ navanavapañhāni karotu. Nacittasaṃsaṭṭhadukaṃ [125] Nacittasaṃsaṭṭhaṃ dhammaṃ paṭicca nacittasaṃsaṭṭho dhammo uppajjati hetupaccayā: nava. Nacittasamuṭṭhānadukaṃ [126] Nacittasamuṭṭhānaṃ dhammaṃ paṭicca nacittasamuṭṭhāno dhammo uppajjati hetupaccayā: nava. Nacittasahabhudukaṃ [127] Nacittasahabhuṃ dhammaṃ paṭicca nacittasahabhū dhammo uppajjati hetupaccayā: nava. Nacittānuparivattidukaṃ [128] Nacittānuparivattiṃ dhammaṃ paṭicca nacittānuparivattī dhammo uppajjati hetupaccayā: nava. Nacittasaṃsaṭṭhasamuṭṭhānadukaṃ [129] Nacittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nacittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā: nava. Nacittasaṃsaṭṭhasamuṭṭhānasahabhudukaṃ [130] Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nacittasaṃsaṭṭha- samuṭṭhānasahabhū dhammo uppajjati hetupaccayā: nava. Nacittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ [131] Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca na citta- saṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā: nava. [132] Hetuyā nava avigate nava sabbattha vitthāro.The Pali Tipitaka in Roman Character Volume 45 page 36-40. https://84000.org/tipitaka/read/roman_read.php?B=45&A=731 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=731 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=116&items=17 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=10 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=116 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]