ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

          Nakusalattikasattagocchakaduke kusalattikasattagocchakadukaṃ
     [620]   Nakusalaṃ   nosaññojanaṃ  dhammaṃ  paṭicca  akusalo  saññojano
dhammo   uppajjati  hetupaccayā:  nakusalaṃ  noganthaṃ  dhammaṃ  paṭicca  akusalo
gantho   dhammo   uppajjati  hetupaccayā:  nakusalaṃ  nooghaṃ  dhammaṃ  paṭicca
akusalo   ogho  dhammo  uppajjati  hetupaccayā:  nakusalaṃ  noyogaṃ  dhammaṃ
paṭicca    akusalo   yogo   dhammo   uppajjati   hetupaccayā:   nakusalaṃ
nonīvaraṇaṃ  dhammaṃ  paṭicca  akusalo  nīvaraṇo  dhammo  uppajjati hetupaccayā:
nakusalaṃ  noparāmāsaṃ  dhammaṃ  paṭicca  akusalo  parāmāso  dhammo  uppajjati
hetupaccayā:   nakusalaṃ   nasārammaṇaṃ  dhammaṃ  paṭicca  abyākato  sārammaṇo
dhammo uppajjati hetupaccayā:.
                         .pe.
          Nakusalattikanakāmāvacaraduke kusalattikakāmāvacaradukaṃ
     [621]  Nakusalaṃ  nakāmāvacaraṃ  dhammaṃ  paṭicca  abyākato kāmāvacaro
dhammo uppajjati hetupaccayā:.
     [622] Hetuyā pañca.
     [623]    Nakusalaṃ    nanakāmāvacaraṃ    dhammaṃ   paṭicca   abyākato
nakāmāvacaro dhammo uppajjati hetupaccayā:.
     [624] Hetuyā tīṇi.
           Nakusalattikanarūpāvacaraduke kusalattikarūpāvacaradukaṃ
     [625]   Nakusalaṃ  narūpāvacaraṃ  dhammaṃ  paṭicca  abyākato  rūpāvacaro
dhammo uppajjati hetupaccayā:.
     [626] Hetuyā tīṇi.
     [627]  Nakusalaṃ  nanarūpāvacaraṃ  dhammaṃ  paṭicca  abyākato narūpāvacaro
dhammo uppajjati hetupaccayā:.
     [628] Hetuyā pañca.
     [629]   Nakusalaṃ  naarūpāvacaraṃ  dhammaṃ  paccayā  kusalo  arūpāvacaro
dhammo uppajjati hetupaccayā:.
     [630] Hetuyā tīṇi.
          Nakusalattikanaarūpāvacaraduke kusalattikaarūpāvacaradukaṃ
     [631]    Nakusalaṃ    nanaarūpāvacaraṃ    dhammaṃ   paṭicca   abyākato
naarūpāvacaro dhammo uppajjati hetupaccayā:.
     [632] Hetuyā pañca.
          Nakusalattikanapariyāpannaduke kusalattikapariyāpannadukaṃ
     [633]  Nakusalaṃ  napariyāpannaṃ  dhammaṃ  paṭicca  abyākato pariyāpanno
dhammo   uppajjati  hetupaccayā:  .  naakusalaṃ  napariyāpannaṃ  dhammaṃ  paṭicca
abyākato   pariyāpanno  dhammo  uppajjati  hetupaccayā:  .  naabyākataṃ
napariyāpannaṃ   dhammaṃ   paṭicca   abyākato  pariyāpanno  dhammo  uppajjati
hetupaccayā:.
     [634] Hetuyā pañca.
     [635]  Nakusalaṃ  naapariyāpannaṃ  dhammaṃ  paccayā  kusalo apariyāpanno
dhammo  uppajjati hetupaccayā: ... Abyākato apariyāpanno dhammo ....
Dve. Akusalamūle dve. Dukamūle dve.
     [636] Hetuyā cha.
           Nakusalattikananiyyānikaduke kusalattikaniyyānikadukaṃ
     [637]  Nakusalaṃ  naniyyānikaṃ  dhammaṃ  paccayā kusalo niyyāniko dhammo
uppajjati hetupaccayā:. Tīṇi.
     [638]  Naakusalaṃ  naaniyyānikaṃ  dhammaṃ  paṭicca abyākato aniyyāniko
dhammo   uppajjati  hetupaccayā:   .   naabyākataṃ   naaniyyānikaṃ   dhammaṃ
paṭicca abyākato aniyyāniko dhammo uppajjati hetupaccayā:.
     [639] Hetuyā tīṇi.
              Nakusalattikananiyataduke kusalattikaniyatadukaṃ
     [640]   Kusalaṃ   naniyataṃ   dhammaṃ   paccayā  kusalo  niyato  dhammo
uppajjati hetupaccayā: apariyāpannasadisaṃ. Chapañhā.
     [641]  Nakusalaṃ   naaniyataṃ   dhammaṃ   paṭicca   abyākato   aniyato
dhammo   uppajjati   hetupaccayā:   .   naakusalaṃ  naaniyataṃ  dhammaṃ  paṭicca
abyākato   aniyato   dhammo   uppajjati   hetupaccayā:  .  naabyākataṃ
naaniyataṃ    dhammaṃ    paṭicca    abyākato   aniyato   dhammo   uppajjati
hetupaccayā:.
     [642] Hetuyā pañca.
            Nakusalattikanasauttaraduke kusalattikasauttaradukaṃ
     [643]   Nakusalaṃ   nasauttaraṃ   dhammaṃ  paṭicca  abyākato  sauttaro
dhammo   uppajjati   hetupaccayā:   .  naakusalaṃ  nasauttaraṃ  dhammaṃ  paṭicca
abyākato   sauttaro   dhammo   uppajjati  hetupaccayā:  .  naabyākataṃ
nasauttaraṃ    dhammaṃ   paṭicca   abyākato   sauttaro   dhammo   uppajjati
hetupaccayā:.
     [644] Hetuyā pañca.
              Nakusalattikanasaraṇaduke kusalattikasaraṇadukaṃ
     [645]   Nakusalaṃ   nasaraṇaṃ  dhammaṃ  paccayā  akusalo  saraṇo  dhammo
uppajjati hetupaccayā:.
     [646] Hetuyā tīṇi.
     [647]   Nakusalaṃ  naaraṇaṃ  dhammaṃ  paṭicca  abyākato  araṇo  dhammo
uppajjati    hetupaccayā:    .    naabyākataṃ   naaraṇaṃ   dhammaṃ   paṭicca
abyākato    araṇo    dhammo   uppajjati   hetupaccayā:   .   nakusalaṃ
naaraṇañca     naabyākataṃ     naaraṇañca    dhammaṃ    paṭicca    abyākato
araṇo dhammo uppajjati hetupaccayā:. Tīṇi.
                                 ----------



             The Pali Tipitaka in Roman Character Volume 45 page 441-445. https://84000.org/tipitaka/read/roman_read.php?B=45&A=8694              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=8694              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=620&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2312              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]