ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

            Navedanāttikanahetuduke vedanāttikahetudukaṃ
     [648]     Nasukhāyavedanāyasampayuttaṃ    nahetuṃ    dhammaṃ    paṭicca
sukhāyavedanāyasampayutto    hetu    dhammo    uppajjati    hetupaccayā:
nasukhāyavedanāyasampayuttaṃ   nahetuṃ  dhammaṃ  paṭicca  dukkhāyavedanāyasampayutto
hetu    dhammo    uppajjati    hetupaccayā:    nasukhāyavedanāyasampayuttaṃ
nahetuṃ   dhammaṃ   paṭicca   adukkhamasukhāyavedanāyasampayutto   hetu   dhammo
uppajjati   hetupaccayā:   tīṇi   .   nadukkhāyavedanāyasampayuttaṃ   nahetuṃ
dhammaṃ    paṭicca    dukkhāyavedanāyasampayutto   hetu   dhammo   uppajjati
hetupaccayā:     tīṇi    .    naadukkhamasukhāyavedanāyasampayuttaṃ    nahetuṃ
dhammaṃ     paṭicca     adukkhamasukhāyavedanāyasampayutto     hetu    dhammo
uppajjati   hetupaccayā:   tīṇi   .   nasukhāyavedanāyasampayuttaṃ  nahetuñca
naadukkhamasukhāyavedanāyasampayuttaṃ       nahetuñca       dhammaṃ      paṭicca
sukhāyavedanāyasampayutto   hetu  dhammo  uppajjati  hetupaccayā:  tīṇi .
Dutiyaṃ gaṇitakena tīṇi.
     [649] Hetuyā ekavīsa.
     [650]    Nasukhāyavedanāyasampayuttaṃ    nanahetuṃ    dhammaṃ    paṭicca
dukkhāyavedanāyasampayutto    nahetu    dhammo   uppajjati   hetupaccayā:
dve  .  nadukkhāyavedanāyasampayuttaṃ  nanahetuṃ  ...  dve  pañhāyeva .
Naadukkhamasukhāyavedanāyasampayuttaṃ   nanahetuṃ   ...   dveyeva   .   paṭhamaṃ
gaṇitakena ekaṃ. Dutiyaṃ gaṇitakena ekaṃ. Tatiyaṃ gaṇitakena ekaṃ.
     [651] Hetuyā nava.
             Navipākattikanahetuduke vipākattikahetudukaṃ
     [652]  Navipākaṃ  nahetuṃ  dhammaṃ paṭicca vipāko hetu dhammo uppajjati
hetupaccayā:  navipākaṃ  nahetuṃ  dhammaṃ  paṭicca  vipākadhammadhammo hetu dhammo
uppajjati   hetupaccayā:   navipākaṃ  nahetuṃ  dhammaṃ   paṭicca   nevavipāka-
navipākadhammadhammo   hetu   dhammo   uppajjati   hetupaccayā:  tīṇi  .
Navipākadhammadhammaṃ   nahetuṃ  dhammaṃ  paṭicca  vipāko  hetu  dhammo  uppajjati
hetupaccayā:   navipākadhammadhammaṃ  nahetuṃ  dhammaṃ  paṭicca  nevavipākanavipāka-
dhammadhammo  hetu  dhammo  uppajjati  hetupaccayā: dve .  nanevavipāka-
navipākadhammadhammaṃ  nahetuṃ  dhammaṃ  paṭicca  vipāko  hetu   dhammo uppajjati
hetupaccayā:  nanevavipākanavipākadhammadhammaṃ  nahetuṃ  dhammaṃ   paṭicca  vipāka-
dhammadhammo  hetu  dhammo uppajjati hetupaccayā: dve. Navipākaṃ nahetuñca
nanevavipākanavipākadhammadhammaṃ   nahetuñca   dhammaṃ   paṭicca   vipāko   hetu
Dhammo   uppajjati   hetupaccayā:   ekaṃ  .  navipākadhammadhammaṃ  nahetuñca
nanevavipākanavipākadhammadhammaṃ   nahetuñca   dhammaṃ   paṭicca   vipāko   hetu
dhammo  uppajjati  hetupaccayā:  ekaṃ   .   navipākaṃ  nahetuñca navipāka-
dhammadhammaṃ   nahetuñca  dhammaṃ  paṭicca  vipāko   hetu   dhammo  uppajjati
hetupaccayā:   ekaṃ   .  navipākaṃ  nahetuñca  navipākadhammadhammaṃ  nahetuñca
dhammaṃ    paṭicca   nevavipākanavipākadhammadhammo   hetu   dhammo   uppajjati
hetupaccayā:.
     [653] Hetuyā ekādasa.
     [654]   Navipākaṃ  nanahetuṃ  dhammaṃ  paṭicca  vipākadhammadhammo  nahetu
dhammo uppajjati hetupaccayā:.
     [655] Hetuyā aṭṭhārasa. Saṅkhittaṃ.
                Naupādinnupādāniyattikanahetuduke
                 upādinnupādāniyattikahetudukaṃ
     [656]  Naupādinnupādāniyaṃ  nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo
hetu dhammo uppajjati hetupaccayā:.
     [657] Hetuyā nava.
     [658]     Naupādinnupādāniyaṃ     nanahetuṃ     dhammaṃ     paṭicca
anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā:.
     [659] Hetuyā aṭṭhārasa.
                Nasaṅkiliṭṭhasaṅkilesikattikanahetuduke
                 saṅkiliṭṭhasaṅkilesikattikahetudukaṃ
     [660]     Nasaṅkiliṭṭhasaṅkilesikaṃ     nahetuṃ     dhammaṃ     paṭicca
asaṅkiliṭṭhasaṅkilesiko hetu dhammo uppajjati hetupaccayā:.
     [661] Hetuyā nava.
             Navitakkattikanahetuduke vitakkattikahetudukaṃ
     [662]   Nasavitakkasavicāraṃ   nahetuṃ  dhammaṃ  paṭicca  savitakkasavicāro
hetu dhammo uppajjati hetupaccayā:.
     [663] Hetuyā paṇṇarasa.
               Napītittikanahetuduke pītittikahetudukaṃ
     [664]   Napītisahagataṃ   nahetuṃ   dhammaṃ   paṭicca   pītisahagato  hetu
dhammo uppajjati hetupaccayā:. Aṭṭhavīsa.
             Nadassanattikanahetuduke dassanattikahetudukaṃ
     [665]  Nadassanenapahātabbaṃ  nahetuṃ  dhammaṃ paṭicca bhāvanāyapahātabbo
hetu dhammo uppajjati hetupaccayā:.
     [666] Hetuyā nava.
              Nadassanenapahātabbahetukattikanahetuduke
               dassanenapahātabbahetukattikahetudukaṃ
     [667]     Nadassanenapahātabbahetukaṃ    nahetuṃ    dhammaṃ    paṭicca
bhāvanāyapahātabbahetuko hetu dhammo uppajjati hetupaccayā:.
     [668] Hetuyā nava.
     [669]   Naācayagāmiṃ   nahetuṃ   dhammaṃ   paṭicca  apacayagāmī  hetu
dhammo uppajjati hetupaccayā:.
     [670] Hetuyā nava.
             Nasekkhattikanahetuduke sekkhattikahetudukaṃ
     [671]   Nasekkhaṃ   nahetuṃ  dhammaṃ  paṭicca  asekkho  hetu  dhammo
uppajjati hetupaccayā:.
     [672] Hetuyā nava.



             The Pali Tipitaka in Roman Character Volume 45 page 445-449. https://84000.org/tipitaka/read/roman_read.php?B=45&A=8770              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=8770              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=648&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2340              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]