![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
Nasanidassanattikanoāsavaduke sanidassanattikaāsavadukaṃ [732] Nasanidassanasappaṭighaṃ noāsavaṃ dhammaṃ paṭicca anidassana- appaṭigho āsavo dhammo uppajjati hetupaccayā:. [733] Hetuyā tīṇi. [734] Nasanidassanasappaṭighaṃ nanoāsavaṃ dhammaṃ paṭicca sanidassana- sappaṭigho noāsavo dhammo uppajjati hetupaccayā:. [735] Hetuyā ekavīsa. Nasanidassanattikanasāsavadukasanidassanattikasāsavadukaṃ [736] Nasanidassanasappaṭighaṃ nasāsavaṃ dhammaṃ paṭicca sanidassana- sappaṭigho sāsavo dhammo uppajjati hetupaccayā:. [737] Hetuyā ekavīsa. Nasanidassanattikaāsavasampayuttaduke sanidassanattikaāsavasampayuttadukaṃ [738] Nasanidassanasappaṭighaṃ naāsavasampayuttaṃ dhammaṃ paṭicca anidassanaappaṭigho āsavasampayutto dhammo uppajjati hetupaccayā:. [739] Hetuyā tīṇi. [740] Nasanidassanasappaṭighaṃ naāsavavippayuttaṃ dhammaṃ paṭicca sanidassanasappaṭigho āsavavippayutto dhammo uppajjati hetupaccayā: . Ekavīsa. Nasanidassanattikanaāsavasāsavaduke sanidassanattikaāsavasāsavadukaṃ [741] Nasanidassanasappaṭighaṃ naāsavañcevanaanāsavañca dhammaṃ paṭicca anidassanaappaṭigho āsavocevasāsavoca dhammo uppajjati hetupaccayā:. [742] Hetuyā tīṇi. [743] Nasanidassanasappaṭighaṃ naanāsavañcevananocaāsavaṃ dhammaṃ paṭicca sanidassanasappaṭigho sāsavocevanocaāsavo dhammo uppajjati hetupaccayā:. [744] Hetuyā ekavīsa. Nasanidassanattikanaāsavaāsavasampayuttaduke sanidassanattikaāsavaāsavasampayuttadukaṃ [745] Nasanidassanasappaṭighaṃ naāsavañcevanaāsavavippayuttañca dhammaṃ paṭicca anidassanaappaṭigho āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā:. [746] Hetuyā tīṇi. [747] Nasanidassanasappaṭighaṃ naāsavavippayuttañcevananocaāsavaṃ Dhammaṃ paṭicca anidassanaappaṭigho āsavasampayuttocevanocaāsavo dhammo uppajjati hetupaccayā:. [748] Hetuyā tīṇi. Nasanidassanattikaāsavavippayuttanasāsavaduke sanidassanattikaāsavavippayuttasāsavadukaṃ [749] Nasanidassanasappaṭighaṃ āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca sanidassanasappaṭigho āsavavippayutto sāsavo dhammo uppajjati hetupaccayā:. Ekavīsa. [750] Nasanidassanasappaṭighaṃ āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca anidassanaappaṭigho āsavavippayutto anāsavo dhammo uppajjati hetupaccayā:. [751] Hetuyā tīṇi. Nasanidassanattikanosaññojanagocchakaduke nasanidassanattikasaññojanagocchakadukaṃ [752] Nasanidassanasappaṭighaṃ nosaññojanaṃ dhammaṃ paṭicca anidassanaappaṭigho saññojano dhammo uppajjati hetupaccayā:. [753] Hetuyā tīṇi. Nasanidassanattikanoganthagocchakaduke sanidassanattikaganthagocchakadukaṃ [754] Nasanidassanasappaṭighaṃ noganthaṃ dhammaṃ paṭicca anidassanaappaṭigho Gantho dhammo uppajjati hetupaccayā:. [755] Hetuyā tīṇi. Nasanidassanattikanooghagocchakaduke sanidassanattikaoghagocchakadukaṃ [756] Nasanidassanasappaṭighaṃ nooghaṃ dhammaṃ paṭicca anidassanaappaṭigho ogho dhammo uppajjati hetupaccayā:. [757] Hetuyā tīṇi. Nasanidassanattikanoyogagocchakaduke sanidassanattikayogagocchakadukaṃ [758] Nasanidassanasappaṭighaṃ noyogaṃ dhammaṃ paṭicca anidassanaappaṭigho yogo dhammo uppajjati hetupaccayā:. [759] Hetuyā tīṇi. Nasanidassanattikanonīvaraṇagocchakaduke sanidassanattikanīvaraṇagocchakadukaṃ [760] Nasanidassanasappaṭighaṃ nonīvaraṇaṃ dhammaṃ paṭicca anidassanaappaṭigho nīvaraṇo dhammo uppajjati hetupaccayā:. [761] Hetuyā tīṇi. Nasanidassanattikanoparāmāsagocchakaduke sanidassanattikaparāmāsagocchakadukaṃ [762] Nasanidassanasappaṭighaṃ noparāmāsaṃ dhammaṃ paṭicca Anidassanaappaṭigho parāmāso dhammo uppajjati hetupaccayā:. [763] Hetuyā tīṇi.The Pali Tipitaka in Roman Character Volume 45 page 456-460. https://84000.org/tipitaka/read/roman_read.php?B=45&A=8986 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=8986 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=732&items=32 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=124 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2424 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]