![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
Navedanāttikaṃ 2- [14] Nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ @Footnote: 1 Ma. chasaddo dissati . 2 Ma. nasaddo natthi. evamīdisesu ṭhānesu. Dhammaṃ paṭicca nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naadukkhama- sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāya- vedanāyasampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: nasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nasukhāyavedanāyasampayutto ca nadukkhāyavedanāya- sampayutto ca naadukkhamasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: . nadukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: satta . naadukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naadukkhama- sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: satta. [1]- Navipākattikaṃ [15] Navipākaṃ dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā: . navipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: . nanevavipākanavipākadhammadhammaṃ paṭicca @Footnote: 1 Ma. hetuyā ekūnapaññāsa .pe. avigate ekūnapaññāsa. sabbattha īdisameva. Nanevavipākanavipākadhammadhammo uppajjati hetupaccayā:. [1]- Naupādinnupādāniyattikaṃ 2- [16] Naupādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā: . naanupādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā: . Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā:. Nasaṅkiliṭṭhasaṅkilesikattikaṃ 3- [17] Nasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca nasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: . naasaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca naasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: . Naasaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca naasaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:. Navitakkattikaṃ [18] Nasavitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā: . naavitakkavicāramattaṃ dhammaṃ paṭicca naavitakkavicāramatto dhammo uppajjati hetupaccayā: . Naavitakkaavicāraṃ dhammaṃ paṭicca naavitakkaavicāro dhammo uppajjati hetupaccayā:. @Footnote: 1 Ma. sabbapabbantesu hetuyā ... avigate ... iti pāṭhā dissanti. @2 Ma. upādinnattika. 3 Ma. saṅkiliṭṭhattika. Napītittikaṃ [19] Napītisahagataṃ dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā: nasukhasahagataṃ dhammaṃ paṭicca ... naupekkhāsahagataṃ dhammaṃ paṭicca .... Nadassanattikaṃ [20] Nadassanenapahātabbaṃ dhammaṃ paṭicca ... nabhāvanāyapahātabbaṃ dhammaṃ paṭicca ... Nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca .... Nadassanenapahātabbahetukattikaṃ 1- [21] Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca ... nabhāvanāya- pahātabbahetukaṃ dhammaṃ paṭicca ... nanevadassanenanabhāvanāya- pahātabbahetukaṃ dhammaṃ paṭicca .... Naācayagāmittikaṃ [22] Naācayagāmiṃ dhammaṃ paṭicca ... Naapacayagāmiṃ dhammaṃ paṭicca ... Nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca .... Nasekkhattikaṃ [23] Nasekkhaṃ dhammaṃ paṭicca ... naasekkhaṃ dhammaṃ paṭicca ... Nanevasekkhānāsekkhaṃ dhammaṃ paṭicca .... Naparittattikaṃ [24] Naparittaṃ dhammaṃ paṭicca ... Namahaggataṃ dhammaṃ paṭicca ... @Footnote: 1 Ma. dassanahetuttika. Naappamāṇaṃ dhammaṃ paṭicca .... Naparittārammaṇattikaṃ [25] Naparittārammaṇaṃ dhammaṃ paṭicca ... namahaggatārammaṇaṃ dhammaṃ paṭicca ... Naappamāṇārammaṇaṃ dhammaṃ paṭicca .... Nahīnattikaṃ [26] Nahīnaṃ dhammaṃ paṭicca ... namajjhimaṃ dhammaṃ paṭicca ... Napaṇītaṃ dhammaṃ paṭicca .... Namicchattattikaṃ [27] Namicchattaniyataṃ dhammaṃ paṭicca ... nasammattaniyataṃ dhammaṃ paṭicca ... Naaniyataṃ dhammaṃ paṭicca .... Namaggārammaṇattikaṃ [28] Namaggārammaṇaṃ dhammaṃ paṭicca ... namaggahetukaṃ dhammaṃ paṭicca ... Namaggādhipatiṃ dhammaṃ paṭicca ....The Pali Tipitaka in Roman Character Volume 45 page 5-9. https://84000.org/tipitaka/read/roman_read.php?B=45&A=90 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=90 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=14&items=15 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=2 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=14 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]