ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

           Navedanāttikanakusalattike vedanāttikakusalattikaṃ
[1006]     Nasukhāyavedanāyasampayuttaṃ     nakusalaṃ     dhammaṃ    paccayā
sukhāyavedanāyasampayutto    kusalo    dhammo    uppajjati   hetupaccayā:
nasukhāyavedanāyasampayuttaṃ    nakusalaṃ    dhammaṃ    paccayā    adukkhamasukhāya-
vedanāyasampayutto   kusalo   dhammo  uppajjati  hetupaccayā:  dve .
Nadukkhāyavedanāyasampayuttaṃ  nakusalaṃ  dhammaṃ  paccayā  sukhāyavedanāyasampayutto
kusalo    dhammo    uppajjati   hetupaccayā:   nadukkhāyavedanāyasampayuttaṃ
nakusalaṃ   dhammaṃ   paccayā   adukkhamasukhāyavedanāyasampayutto  kusalo  dhammo
uppajjati    hetupaccayā:    dve   .   naadukkhamasukhāyavedanāyasampayuttaṃ
nakusalaṃ   dhammaṃ   paccayā   adukkhamasukhāyavedanāyasampayutto  kusalo  dhammo
uppajjati     hetupaccayā:     naadukkhamasukhāyavedanāyasampayuttaṃ    nakusalaṃ
dhammaṃ    paccayā   sukhāyavedanāyasampayutto   kusalo   dhammo   uppajjati
hetupaccayā: dve. Cattāri gaṇitakena dvedve pañhā kātabbā.
     [1007] Hetuyā cuddasa.

--------------------------------------------------------------------------------------------- page488.

[1008] Nasukhāyavedanāyasampayuttaṃ naakusalaṃ dhammaṃ paccayā sukhāyavedanāyasampayutto akusalo dhammo uppajjati hetupaccayā: nasukhāyavedanāyasampayuttaṃ naakusalaṃ dhammaṃ paccayā dukkhāyavedanāyasampayutto akusalo dhammo uppajjati hetupaccayā:. [1009] Hetuyā ekavīsa. [1010] Nasukhāyavedanāyasampayutto naabyākato dhammo sukhāyavedanāyasampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo:. [1011] Ārammaṇe cuddasa. Navipākattikanakusalattike vipākattikakusalattikaṃ [1012] Navipākaṃ nakusalaṃ dhammaṃ paccayā vipākadhammadhammo kusalo dhammo uppajjati hetupaccayā:. [1013] Hetuyā tīṇi. [1014] Navipākaṃ naakusalaṃ dhammaṃ paccayā vipākadhammadhammo akusalo dhammo uppajjati hetupaccayā:. [1015] Hetuyā tīṇi. [1016] Navipākaṃ naabyākataṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo abyākato dhammo uppajjati hetupaccayā:. [1017] Hetuyā tīṇi.

--------------------------------------------------------------------------------------------- page489.

Naupādinnupādāniyattikanakusalattike upādinnupādāniyattikakusalattikaṃ [1018] Naanupādinnupādāniyaṃ nakusalaṃ dhammaṃ paccayā anupādinnupādāniyo kusalo dhammo uppajjati hetupaccayā:. [1019] Hetuyā tīṇi. [1020] Naanupādinnupādāniyaṃ naakusalaṃ dhammaṃ paccayā anupādinnupādāniyo akusalo dhammo uppajjati hetupaccayā:. [1021] Hetuyā tīṇi. [1022] Naupādinnupādāniyaṃ naabyākataṃ dhammaṃ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā:. [1023] Hetuyā pañca. Nasaṅkiliṭṭhasaṅkilesikattikanakusalattike saṅkiliṭṭhasaṅkilesikattikakusalattikaṃ [1024] Nasaṅkiliṭṭhasaṅkilesikaṃ nakusalaṃ dhammaṃ paccayā asaṅkiliṭṭhasaṅkilesiko kusalo dhammo uppajjati hetupaccayā:. [1025] Hetuyā cha. [1026] Nasaṅkiliṭṭhasaṅkilesikaṃ naakusalaṃ dhammaṃ paccayā saṅkiliṭṭhasaṅkilesiko akusalo dhammo uppajjati hetupaccayā:. [1027] Hetuyā tīṇi. [1028] Nasaṅkiliṭṭhasaṅkilesikaṃ naabyākataṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page490.

Asaṅkiliṭṭhasaṅkilesiko abyākato dhammo uppajjati hetupaccayā:. [1029] Hetuyā cha. Navitakkattikanakusalattike vitakkattikakusalattikaṃ [1030] Nasavitakkasavicāraṃ nakusalaṃ dhammaṃ paccayā savitakkasavicāro kusalo dhammo uppajjati hetupaccayā:. [1031] Hetuyā paṇṇarasa. [1032] Nasavitakkasavicāraṃ naakusalaṃ dhammaṃ paccayā savitakkasavicāro akusalo dhammo uppajjati hetupaccayā:. [1033] Hetuyā nava. [1034] Nasavitakkasavicāraṃ naabyākataṃ dhammaṃ paṭicca avitakkaavicāro abyākato dhammo uppajjati hetupaccayā:. [1035] Hetuyā satta. Napītittikanakusalattikepītittikakusalattikaṃ [1036] Napītisahagataṃ nakusalaṃ dhammaṃ paccayā pītisahagato kusalo dhammo uppajjati hetupaccayā:. [1037] Hetuyā aṭṭhavīsa. [1038] Napītisahagataṃ naakusalaṃ dhammaṃ paccayā pītisahagato akusalo dhammo uppajjati hetupaccayā:. [1039] Hetuyā aṭṭhavīsa.


             The Pali Tipitaka in Roman Character Volume 45 page 487-490. https://84000.org/tipitaka/read/roman_read.php?B=45&A=9600&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=9600&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1006&items=34              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=130              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2698              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]