ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

         Namaggārammaṇattikakusalattike maggārammaṇattikakusalattikaṃ
     [1086]   Namaggārammaṇaṃ   nakusalaṃ   dhammaṃ   paccayā  maggārammaṇo
kusalo dhammo uppajjati hetupaccayā:.
     [1087] Hetuyā pañcattiṃsa.
                  Naakusalaṃ naabyākataṃ natthi.
           Nauppannattikanakusalattike uppannattikakusalattikaṃ
     [1088]    Nauppanno   nakusalo   dhammo   uppannassa   kusalassa
dhammassa ārammaṇapaccayena paccayo:.
     [1089] Ārammaṇe satta.
     [1090]   Nauppanno   naakusalo   dhammo   uppannassa  akusalassa
dhammassa ārammaṇapaccayena paccayo:.
     [1091] Ārammaṇe cha.
     [1092]     Nauppanno     naabyākato    dhammo    uppannassa
abyākatassa dhammassa ārammaṇapaccayena paccayo:.
     [1093] Ārammaṇe satta.
                 Atītattikaṃ uppannattikasadisaṃ.
        Naatītārammaṇattikanakusalattike atītārammaṇattikakusalattikaṃ
     [1094]   Naatītārammaṇaṃ   nakusalaṃ   dhammaṃ   paccayā  atītārammaṇo
kusalo dhammo uppajjati hetupaccayā:.
     [1095] Hetuyā ekavīsa.
     [1096]   Naatītārammaṇaṃ   naakusalaṃ   dhammaṃ  paccayā  atītārammaṇo
akusalo dhammo uppajjati hetupaccayā:.
     [1097] Hetuyā ekavīsa.
           Naajjhattattikanakusalattike ajjhattattikakusalattikaṃ
     [1098]   Naajjhattaṃ   nakusalaṃ   dhammaṃ   paccayā   bahiddhā  kusalo
dhammo   uppajjati   hetupaccayā:   .  nabahiddhā  nakusalaṃ  dhammaṃ  paccayā
ajjhatto kusalo dhammo uppajjati hetupaccayā:.
     [1099] Hetuyā dve.
     [1100]   Naajjhattaṃ   naakusalaṃ   dhammaṃ  paccayā  bahiddhā  akusalo
dhammo uppajjati hetupaccayā:.
     [1101] Hetuyā dve.
                 Naajjhattārammaṇattikanakusalattike
                  ajjhattārammaṇattikakusalattikaṃ
     [1102]  Naajjhattārammaṇaṃ  nakusalaṃ  dhammaṃ  paccayā  ajjhattārammaṇo
kusalo dhammo uppajjati hetupaccayā:.
     [1103] Hetuyā cha.
     [1104]  Naajjhattārammaṇaṃ  naakusalaṃ  dhammaṃ  paccayā ajjhattārammaṇo
akusalo dhammo uppajjati hetupaccayā:.
     [1105] Hetuyā cha.
          Nasanidassanattikanakusalattike sanidassanattikakusalattikaṃ
     [1106]   Nasanidassanasappaṭighaṃ   nakusalaṃ   dhammaṃ  paccayā  anidassana-
appaṭigho   kusalo   dhammo   uppajjati   hetupaccayā:  .  naanidassana-
sappaṭighaṃ   nakusalaṃ   dhammaṃ   paccayā   anidassanaappaṭigho   kusalo  dhammo
uppajjati      hetupaccayā:     .     nasanidassanasappaṭighaṃ     nakusalañca
naanidassanasappaṭighaṃ     nakusalañca    dhammaṃ    paccayā    anidassanaappaṭigho
kusalo dhammo uppajjati hetupaccayā:.
     [1107] Hetuyā tīṇi.
     [1108]   Naanidassanasappaṭighaṃ   naakusalaṃ  dhammaṃ  paccayā  anidassana-
appaṭigho akusalo dhammo uppajjati hetupaccayā:.
     [1109] Hetuyā tīṇi.
     [1110]   Nasanidassanasappaṭighaṃ  naabyākataṃ  dhammaṃ  paṭicca  sanidassana-
sappaṭigho abyākato dhammo uppajjati hetupaccayā:.
     [1111] Hetuyā satta.
            Naanidassanasappaṭighanaabyākatamūlāni sattayeva
            dukamūlāni sattayeva. Sabbaṃ ekavīsatiyeva.
        Nasanidassanattikanavedanāttike sanidassanattikavedanāttikaṃ
     [1112]    Nasanidassanasappaṭighaṃ    nasukhāyavedanāyasampayuttaṃ    dhammaṃ
paṭicca      anidassanaappaṭigho      sukhāyavedanāyasampayutto      dhammo
uppajjati hetupaccayā:.
     [1113] Hetuyā tīṇi.
     [1114]       Nasanidassanasappaṭighaṃ       nadukkhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    anidassanaappaṭigho   dukkhāyavedanāyasampayutto   dhammo
uppajjati hetupaccayā:.
     [1115] Hetuyā tīṇi.
     [1116]     Nasanidassanasappaṭighaṃ     naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ     paṭicca     anidassanaappaṭigho    adukkhamasukhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā:.
     [1117] Hetuyā tīṇi.
         Nasanidassanattikanavipākattike sanidassanattikavipākattikaṃ
     [1118]  Nasanidassanasappaṭighaṃ  navipākaṃ  dhammaṃ paṭicca anidassanaappaṭigho
vipāko dhammo uppajjati hetupaccayā:.
     [1119] Hetuyā tīṇi.
     [1120]      Nasanidassanasappaṭighaṃ     navipākadhammadhammaṃ     paccayā
anidassanaappaṭigho vipākadhammadhammo uppajjati hetupaccayā:.
     [1121] Hetuyā tīṇi.
     [1122]       Nasanidassanasappaṭighaṃ      nanevavipākanavipākadhammadhammaṃ
paṭicca     sanidassanasappaṭigho     nevavipākanavipākadhammadhammo    uppajjati
hetupaccayā:.
     [1123] Hetuyā ekavīsa.



             The Pali Tipitaka in Roman Character Volume 45 page 495-499. https://84000.org/tipitaka/read/roman_read.php?B=45&A=9755              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=9755              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1086&items=38              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=132              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2778              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]