![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[39] Tena kho pana samayena āyasmato pilindavacchassa vātābādho hoti . vejjā evamāhaṃsu telaṃ pacitabbanti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave telapākanti . Tasmiṃ kho [2]- telapāke majjaṃ pakkhipitabbaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave telapāke majjaṃ pakkhipitunti . @Footnote: 1 Ma. Yu. kaṇṭhaṃ. 2 Ma. Yu. pana. Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni 1- telāni pacanti tāni pivitvā majjanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave atipakkhittamajjaṃ telaṃ pātabbaṃ yo piveyya yathādhammo kāretabbo . anujānāmi bhikkhave yasmiṃ telapāke majjassa na vaṇṇo na gandho na raso paññāyati evarūpaṃ majjapakkhittaṃ telaṃ pātunti. {39.1} Tena kho pana samayena bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ pakkaṃ hoti . athakho bhikkhūnaṃ etadahosi kathannu kho atipakkhittamajje tele paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave abbhañjanaṃ adhiṭṭhātunti. {39.2} Tena kho pana samayena āyasmato pilindavacchassa bahuṃ 2- telaṃ pakkaṃ hoti . telabhājanaṃ na vijjati 3- . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tīṇi tumbāni lohatumbaṃ kaṭṭhatumbaṃ phalatumbanti. {39.3} Tena kho pana samayena āyasmato pilindavacchassa aṅgavāto hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sedakammanti . nakkhamanīyo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sambhārasedanti . nakkhamanīyo hoti . anujānāmi bhikkhave mahāsedanti . nakkhamanīyo hoti . anujānāmi bhikkhave bhaṅgodakanti . nakkhamanīyo hoti . Anujānāmi bhikkhave udakakoṭṭhakanti. @Footnote: 1 Po. Ma. atikkhittamajjāni. 2 Ma. Yu. bahutaraṃ. 3 Yu. saṃvijjati. [40] Tena kho pana samayena āyasmato pilindavacchassa pabbavāto hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave lohitaṃ mocetunti . nakkhamanīyo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave lohitaṃ mocetvā visāṇena gahetunti 1-. [41] Tena kho pana samayena āyasmato pilindavacchassa pādā phālitā honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pādabbhañjananti . nakkhamanīyo hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave pajjaṃ abhisaṅkharitunti.The Pali Tipitaka in Roman Character Volume 5 page 48-50. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1004 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1004 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=39&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=9 Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]