ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [45]  Tena  kho  pana  samayena āyasmā pilindavaccho 1- rājagahe
pabbhāraṃ   sodhāpeti   lenaṃ   kattukāmo   .   athakho  rājā  māgadho
seniyo    bimbisāro    yena    āyasmā   pilindavaccho   tenupasaṅkami
upasaṅkamitvā     āyasmantaṃ    pilindavacchaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro
āyasmantaṃ   pilindavacchaṃ   etadavoca  kiṃ  bhante  thero  kārāpetīti .
Pabbhāraṃ   mahārāja   sodhāpemi   lenaṃ  kattukāmoti  .  attho  bhante
@Footnote: 1 Sī. pilindivaccho.

--------------------------------------------------------------------------------------------- page53.

Ayyassa ārāmikenāti . na kho mahārāja bhagavatā ārāmiko anuññātoti . tenahi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthāti . evaṃ mahārājāti kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa paccassosi . athakho āyasmā pilindavaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā māgadho seniyo bimbisāro āyasmatā pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho āyasmā pilindavaccho bhagavato santike dūtaṃ pāhesi rājā bhante māgadho seniyo bimbisāro ārāmikaṃ dātukāmo kathaṃ nu kho bhante paṭipajjitabbanti. {45.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmikanti . Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca anuññāto bhante bhagavatā ārāmikoti . evaṃ mahārājāti. Tenahi bhante ayyassa ārāmikaṃ dammīti . athakho rājā māgadho seniyo

--------------------------------------------------------------------------------------------- page54.

Bimbisāro āyasmato pilindavacchassa ārāmikaṃ paṭissuṇitvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi yo mayā bhaṇe ayyassa ārāmiko paṭissuto dinno so ārāmikoti 1- . na kho deva ayyassa ārāmiko dinnoti. Kīvaciraṃ nu kho bhaṇe ito ratti 2- hotīti . Athakho so mahāmatto rattiyo gaṇetvā 3- rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca pañca deva rattisatānīti . tenahi bhaṇe ayyassa pañca ārāmikasatāni dehīti 4- . evaṃ devāti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā āyasmato pilindavacchassa pañca ārāmikasatāni adāsi 5- . pāṭiyekko gāmo nivisi . Ārāmikagāmakotipi naṃ āhaṃsu pilindavacchagāmakotipi 6- naṃ āhaṃsu. [46] Tena kho pana samayena āyasmā pilindavaccho tasmiṃ gāmake kulupako hoti . athakho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pilindavacchagāmakaṃ 7- piṇḍāya pāvisi . tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkatā mālākitā kīḷanti . athakho āyasmā pilindavaccho @Footnote: 1 Po. dinno hoti so ārāmikoti. 2 Po. paṭisataṃ. Sī. Ma. Yu. hitaṃ. @3 Sī. Yu. vigaṇetvā. 4 Po. Sī. Ma. Yu. dethāti. 5 Sī. Ma. Yu. pādāsi. @6 Sī. pilindigāmakotipi. Yu. pilindagāmakotipi. 7 Po. Ma. Yu. pilindagāmaṃ.

--------------------------------------------------------------------------------------------- page55.

Pilindavacchagāmake 1- sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate 2- mālākite passitvā rodati mālaṃ me detha alaṅkāraṃ me dethāti . athakho āyasmā pilindavaccho taṃ ārāmikiniṃ etadavoca kissāyaṃ dārikā rodatīti . Ayaṃ bhante dārikā aññe dārake alaṅkate 3- mālākite passitvā rodati mālaṃ me detha alaṅkāraṃ me dethāti kuto amhākaṃ duggatānaṃ mālā kuto alaṅkāroti 4-. {46.1} Athakho āyasmā pilindavaccho aññataraṃ tiṇaṇḍūpakaṃ gahetvā taṃ ārāmikiniṃ etadavoca handimaṃ tiṇaṇḍūpakaṃ tassā dārikāya sīse paṭimuñcāhīti 5- . athakho sā ārāmikinī taṃ tiṇaṇḍūpakaṃ gahetvā tassā dārikāya sīse paṭimuñci . sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā . natthi tādisā raññopi antepure suvaṇṇamālā . manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ amukassa deva ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā natthi tādisā devassāpi antepure suvaṇṇamālā kuto tassa duggatassa nissaṃsayaṃ corikāya ābhatāti . athakho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi . @Footnote: 1 Po. Ma. Yu. pilindagāmake. 2-3 Po. Ma. dārike alaṅkite. 4 Po. Yu. @alaṅkārāti. 5 Po. Sī. Ma. Yu. paṭimuñcāti.

--------------------------------------------------------------------------------------------- page56.

Dutiyampi kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pilindavacchagāmakaṃ piṇḍāya pāvisi pilindavacchagāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paṭivissake pucchi 1- kahaṃ idaṃ 2- ārāmikakulaṃ gatanti . etissā bhante suvaṇṇamālāya kāraṇā raññā bandhāpitanti. {46.2} Athakho āyasmā pilindavaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. {46.3} Athakho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindavaccho etadavoca kissa mahārāja ārāmikakulaṃ bandhāpitanti . tassa bhante ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā natthi tādisā amhākaṃpi antepure suvaṇṇamālā kuto tassa duggatassa nissaṃsayaṃ corikāya ābhatāti . athakho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci . so [3]- ahosi sabbasovaṇṇamayo 4- . idaṃ pana te mahārāja tāvabahuṃ suvaṇṇaṃ kutoti 5- . aññātaṃ bhante ayyassa @Footnote: 1 Ma. pucchati. 2 Po. Sī. Ma. Yu. imaṃ. 3 Ma. pāsādo. 4 Ma. sabbaso suvaṇṇamayo. @5 Po. kuto laddhanti.

--------------------------------------------------------------------------------------------- page57.

Seveso 1- iddhānubhāvoti taṃ ārāmikakulaṃ muñcāpesi. [47] Manussā ayyena kira pilindavacchena sarājikāya parisāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitanti attamanā abhippasannā āyasmato pilindavacchassa pañca bhesajjāni abhihariṃsu seyyathīdaṃ sappiṃ navanītaṃ telaṃ madhuṃ phāṇitaṃ . pakatiyāpicāyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ laddhaṃ laddhaṃ parisāya vissajjeti . Parisā cassa hoti bāhullikā laddhaṃ laddhaṃ kolambepi 3- ghaṭepi pūretvā paṭisāmeti parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti 4- . tāni olīnavīlināni tiṭṭhanti . undurehipi vihārā okiṇṇavikiṇṇā honti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti antokoṭṭhāgārikā ime samaṇā sakyaputtiyā seyyathāpi rājā māgadho seniyo bimbisāroti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantīti. {47.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave bhikkhū evarūpāya bāhullāya cetessantīti 5- . saccaṃ bhagavāti .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi yāni kho pana tāni gilānānaṃ @Footnote: 1 Po. Sī. Ma. Yu. ayyassa eso. 2 Ma. Yu. phāṇitanti. 3 Po. kolumbepi. @Ma. koḷumbepi. 4 Ma. Yu. lagganti. 5 Ma. Yu. cetentīti.

--------------------------------------------------------------------------------------------- page58.

Bhikkhūnaṃ paṭisāyanīyāni bhesajjāni seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni taṃ atikkāmayato yathādhammo kāretabboti. Bhesajjaanuññātabhāṇavāraṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 52-58. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1085&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1085&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=45&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=11              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]