ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [48]  Athakho  bhagavā  sāvatthiyaṃ  yathābhirantaṃ viharitvā yena rājagahaṃ
tena   cārikaṃ   pakkāmi  .  addasā  1-  kho  āyasmā  kaṅkhārevato
antarāmagge     guḷakaraṇaṃ    okkamitvā    guḷe    piṭṭhaṃpi    chārikaṃpi
pakkhipante   disvāna   akappiyo   guḷo   sāmiso   na   kappati   guḷo
vikāle   paribhuñjitunti   kukkuccāyanto   sapariso  guḷaṃ  na  paribhuñjati .
Yepissa   sotabbaṃ   maññanti   tepi   guḷaṃ   na  paribhuñjanti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   kimatthāya   bhikkhave  guḷe  piṭṭhaṃpi  chārikaṃpi
pakkhipantīti   .   bandhanatthāya   bhagavāti  .  sace  bhikkhave  bandhanatthāya
guḷe  piṭṭhaṃpi  chārikaṃpi  pakkhipanti  so  ca  guḷotveva saṅkhyaṃ 2- gacchati.
Anujānāmi bhikkhave yathāsukhaṃ guḷaṃ paribhuñjitunti.
     {48.1}  Addasā  3-  kho  āyasmā  kaṅkhārevato antarāmagge
vacce   muggaṃ   jātaṃ   passitvā   akappiyā   muggā   pakkāpi  muggā
jāyantīti    kukkuccāyanto    sapariso    muggaṃ    na    paribhuñjati  .
Yepissa    sotabbaṃ    maññanti    tepi    muggaṃ   na   paribhuñjanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   sace   bhikkhave  pakkāpi  muggā
@Footnote: 1-3 Ma. Yu. addasa. 2 Sī. Ma. Yu. saṅkhaṃ.
Jāyanti     anujānāmi     bhikkhave    yathāsukhaṃ    muggaṃ    paribhuñjitunti
tena    kho    pana   samayena   aññatarassa   bhikkhuno   udaravātābādho
hoti  .  so  loṇasocirakaṃ  1-  apāyi  .  tassa  so  udaravātābādho
paṭippassambhi    .    bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave     yathāsukhaṃ     2-    gilānassa    loṇasocirakaṃ    agilānassa
udakasambhinnaṃ pānaparibhogena paribhuñjitunti.
     [49]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno  yena rājagahaṃ
tadavasari  .  tatra  sudaṃ  bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena   kho   pana   samayena  bhagavato  udaravātābādho  hoti  .  athakho
āyasmā      ānando      pubbepi     bhagavato     udaravātābādho
tekaṭulāya   yāguyā   phāsu   hotīti   sāmaṃ   tilaṃpi   taṇḍulaṃpi   muggaṃpi
viññāpetvā   anto   vāsetvā   anto   sāmaṃ   pacitvā   bhagavato
upanāmesi pivatu bhagavā tekaṭulaṃ yāgunti.
     {49.1}   Jānantāpi  tathāgatā  pucchanti  jānantāpi  na  pucchanti
kālaṃ   viditvā   pucchanti   kālaṃ   viditvā   na   pucchanti   atthasañhitaṃ
tathāgatā    pucchanti    no    anatthasañhitaṃ   anatthasañhite   setughāto
tathāgatānaṃ   .   dvīhākārehi   buddhā   bhagavanto   bhikkhū   paṭipucchanti
dhammaṃ   vā  desessāma  sāvakānaṃ  vā  sikkhāpadaṃ  paññāpessāmāti .
Athakho     bhagavā     āyasmantaṃ     ānandaṃ     āmantesi    kutāyaṃ
@Footnote: 1 Sī. Ma. Yu. loṇasovirakaṃ. 2 Ma. Yu. ayaṃ pāṭho na dissati.
Ānanda   yāgūti   .   athakho   āyasmā  ānando  bhagavato  etamatthaṃ
ārocesi   .   vigarahi   buddho   bhagavā   ananucchavikaṃ   1-   ānanda
ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi
nāma   tvaṃ   ānanda  evarūpāya  bāhullāya  cetessasi  yadapi  ānanda
anto    vutthaṃ    tadapi    akappiyaṃ    yadapi    anto    pakkaṃ   tadapi
akappiyaṃ    yadapi    sāmaṃ    pakkaṃ    tadapi   akappiyaṃ   netaṃ   ānanda
appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ  kathaṃ  katvā
bhikkhū   āmantesi   na   bhikkhave   anto   vutthaṃ   anto  pakkaṃ  sāmaṃ
pakkaṃ    paribhuñjitabbaṃ    yo    paribhuñjeyya    āpatti   dukkaṭassa  .
Anto   ce   bhikkhave   vutthaṃ   anto   pakkaṃ   sāmaṃ   pakkaṃ   tañce
paribhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ.
     {49.2}  Anto  ce  bhikkhave  vutthaṃ  anto  pakkaṃ  aññehi pakkaṃ
tañce  paribhuñjeyya  āpatti  dvinnaṃ  dukkaṭānaṃ  .  anto  ce  bhikkhave
vutthaṃ   bahi   pakkaṃ   sāmaṃ   pakkaṃ  tañce  paribhuñjeyya  āpatti  dvinnaṃ
dukkaṭānaṃ  .  bahi  ce  bhikkhave  vutthaṃ  anto  pakkaṃ  sāmaṃ  pakkaṃ tañce
paribhuñjeyya   āpatti   dvinnaṃ   dukkaṭānaṃ   .   anto   ce  bhikkhave
vutthaṃ    bahi   pakkaṃ   aññehi   pakkaṃ   tañce   paribhuñjeyya   āpatti
dukkaṭassa   .   bahi   ce  bhikkhave  vutthaṃ  anto  pakkaṃ  aññehi  pakkaṃ
tañce    paribhuñjeyya   āpatti   dukkaṭassa   .   bahi   ce   bhikkhave
@Footnote: 1 Sī. Yu. ananucchaviyaṃ.
Vutthaṃ    bahi    pakkaṃ    sāmaṃ   pakkaṃ   tañce   paribhuñjeyya   āpatti
dukkaṭassa   .   bahi   ce   bhikkhave   vutthaṃ  bahi  pakkaṃ  aññehi  pakkaṃ
tañce paribhuñjeyya anāpattīti.
     [50]   Tena  kho  pana  samayena  bhikkhū  bhagavatā  sāmapāko  1-
paṭikkhittoti    punapāke    kukkuccāyanti    .    bhagavato    etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave punapākaṃ pacitunti.
     [51]  Tena  kho  pana  samayena  rājagahaṃ  dubbhikkhaṃ hoti. Manussā
loṇampi    telampi    taṇḍulampi   khādanīyampi   ārāmaṃ   āharanti  .
Tāni    bhikkhū    bahi    vāsenti    ukkapiṇḍakāpi   khādanti   corāpi
haranti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave
anto   vāsetunti   .   anto   vāsetvā   bahi   pācenti  damakā
parivārenti    .    bhikkhū    avissaṭṭhā    paribhuñjanti    .   bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   anto  pacitunti .
Dubbhikkhe   kappiyakārakā   bahutaraṃ   haranti   appataraṃ  bhikkhūnaṃ  denti .
Bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  sāmaṃ  pacituṃ .
Anujānāmi bhikkhave anto vutthaṃ anto pakkaṃ sāmaṃ pakkanti.
     [52]   Tena   kho  pana  samayena  sambahulā  bhikkhū  kāsīsu  vassaṃ
vutthā   rājagahaṃ   gacchantā  bhagavantaṃ  dassanāya  antarāmagge  na  labhiṃsu
lūkhassa   vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ   pāripūriṃ   bahuñca
@Footnote: 1 Ma. Yu. sāmaṃ pāko.
Phalakhādanīyaṃ   ahosi   kappiyakārako   ca   na   ahosi   .  athakho  te
bhikkhū    kilantarūpā   yena   rājagahaṃ   veḷuvanaṃ   kalandakanivāpo   yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ
āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho   bhagavā   te
bhikkhū   etadavoca   kacci   bhikkhave   khamanīyaṃ   kacci   yāpanīyaṃ  kaccittha
appakilamathena    addhānaṃ    āgatā    kuto    ca    tumhe   bhikkhave
āgacchathāti.
     {52.1}   Khamanīyaṃ   bhagavā   yāpanīyaṃ   bhagavā   idha  mayaṃ  bhante
kāsīsu    vassaṃ    vutthā   rājagahaṃ   āgacchantā   bhagavantaṃ   dassanāya
antarāmagge   na   labhimhā   lūkhassa   vā   paṇītassa   vā   bhojanassa
yāvadatthaṃ    pāripūriṃ   bahuñca   phalakhādanīyaṃ   ahosi   kappiyakārako   ca
na   ahosi   tena   mayaṃ   kilantarūpā   addhānaṃ   āgatāti  .  athakho
bhagavā    etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā
bhikkhū     āmantesi     anujānāmi     bhikkhave    yattha    phalakhādanīyaṃ
passati    kappiyakārako    ca   na   hoti   sāmaṃ   gahetvā   haritvā
kappiyakārakaṃ     passitvā     bhūmiyaṃ     nikkhipitvā     paṭiggahāpetvā
paribhuñjituṃ. Anujānāmi bhikkhave uggahitaṃ paṭiggahetunti 1-.
     [53]   Tena   kho  pana  samayena  aññatarassa  brāhmaṇassa  navā
ca  tilā  navañca  madhu  2-  uppannā  honti . Athakho tassa brāhmaṇassa
@Footnote: 1 Sī. uggahītapaṭiggahītakanti. Ma. Yu. uggahitaṃ paṭiggahitunti.
@2 Ma. Yu. madhuṃ.
Etadahosi   yannūnāhaṃ   nave   ca   tile   navañca   madhuṃ  buddhappamukhassa
bhikkhusaṅghassa   dadeyyanti   .   athakho   so   brāhmaṇo  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito
kho   so  brāhmaṇo  bhagavantaṃ  etadavoca  adhivāsetu  me  bhante  bhavaṃ
gotamo    svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi
bhagavā   tuṇhībhāvena   .   athakho   so  brāhmaṇo  bhagavato  adhivāsanaṃ
viditvā pakkāmi.
     {53.1}   Athakho   so   brāhmaṇo   tassā  rattiyā  accayena
paṇītaṃ     khādanīyaṃ     bhojanīyaṃ     paṭiyādāpetvā    bhagavato    kālaṃ
ārocāpesi   kālo   bho  gotama  niṭṭhitaṃ  bhattanti  .  athakho  bhagavā
pubbaṇhasamayaṃ      nivāsetvā      pattacīvaramādāya     yena     tassa
brāhmaṇassa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
āsane    nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho   so   brāhmaṇo
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   taṃ  brāhmaṇaṃ  bhagavā
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     {53.2}     Athakho     tassa     brāhmaṇassa    acirapakkantassa
bhagavato    etadahosi    yesaṃ    kho    mayā   atthāya   buddhappamukho
bhikkhusaṅgho    1-    nimantito    nave    ca    tile    navañca   madhuṃ
@Footnote: 1 Ma. saṅgho.
Dassāmīti   te   mayā   pamuṭṭhā   dātuṃ   yannūnāhaṃ   nave   ca  tile
navañca   madhuṃ   kolambehi   ca   ghaṭehi   ca  ārāmaṃ  harāpeyyanti .
Athakho   so   brāhmaṇo  nave  ca  tile  navañca  madhuṃ  kolambehi  1-
ca   ghaṭehi   ca   ārāmaṃ  harāpetvā  2-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   so
brāhmaṇo    bhagavantaṃ   etadavoca   yesaṃ   kho   mayā   bho   gotama
atthāya    buddhappamukho    bhikkhusaṅgho    nimantito    nave   ca   tile
navañca    madhuṃ   dassāmīti   te   mayā   pamuṭṭhā   dātuṃ   paṭiggaṇhātu
me  bhavaṃ  gotamo  nave  ca  tile  navañca  madhunti  .  tenahi  tvaṃ  3-
brāhmaṇa   bhikkhūnaṃ  dehīti  .  tena  kho  pana  samayena  bhikkhū  dubbhikkhe
appamattakepi    pavārenti    paṭisaṅkhāpi    paṭikkhipanti    sabbo    ca
saṅgho   pavārito   hoti  .  bhikkhū  kukkuccāyantā  na  paṭiggaṇhanti .
Paṭiggaṇhatha     bhikkhave     paribhuñjatha    anujānāmi    bhikkhave    tato
nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.
     [54]  Tena  kho  pana  samayena  āyasmato upanandassa sakyaputtassa
upaṭṭhākakulaṃ    saṅghassa    atthāya   khādanīyaṃ   pāhesi   4-   ayyassa
upanandassa   dassetvā   saṅghassa   dātabbanti   .   tena   kho   pana
samayena   āyasmā   upanando   sakyaputto   gāmaṃ   piṇḍāya   paviṭṭho
@Footnote: 1 Po. Ma. kolumbehi. 2 Sī. Yu. āharāpetvā. 3 Ma. Yu. ayaṃ pāṭho
@natthi. 4 Po. ito paraṃ imaṃ khādanīyanti pāṭhadvayaṃ.
Hoti   .   athakho   te   manussā   ārāmaṃ   gantvā   bhikkhū  pucchiṃsu
kahaṃ   bhante   ayyo   upanandoti   .  esāvuso  āyasmā  upanando
sakyaputto    gāmaṃ   piṇḍāya   paviṭṭhoti   .   idaṃ   bhante   khādanīyaṃ
ayyassa   upanandassa   dassetvā   saṅghassa   dātabbanti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   tenahi   bhikkhave   paṭiggahetvā   nikkhipatha
yāva    upanando    āgacchatīti    .    athakho   āyasmā   upanando
sakyaputto  purebhattaṃ  kulāni  payirūpāsitvā  divā  1-  āgacchati  2-.
Tena   kho   pana   samayena   bhikkhū  dubbhikkhe  appamattakepi  pavārenti
paṭisaṅkhāpi    paṭikkhipanti   sabbo   ca   saṅgho   pavārito   hoti  .
Bhikkhū    kukkuccāyantā    na   paṭiggaṇhanti   .   paṭiggaṇhatha   bhikkhave
paribhuñjatha    anujānāmi    bhikkhave    purebhattaṃ   paṭiggahitaṃ   bhuttāvinā
pavāritena anatirittaṃ paribhuñjitunti.
     [55]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
sāvatthī   3-   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno
yena   sāvatthī   tadavasari   .   tatra   sudaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmato   sārīputtassa   kāyadāhābādho   hoti  .  athakho  āyasmā
mahāmoggallāno       yenāyasmā       sārīputto      tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sārīputtaṃ   etadavoca  pubbe  te  āvuso
sārīputta   kāyadāhābādho   kena   phāsu   hotīti  .  bhisehi  ca  me
@Footnote: 1 Po. atidivā. 2 Ma. Yu. āgacchi. 3 Ma. Yu. sāvatthi.
Āvuso   1-  mūlālikāhi  cāti  .  athakho  āyasmā  mahāmoggallāno
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evameva   jetavane   antarahito
mandākiniyā pokkharaṇiyā tīre pāturahosi.
     {55.1} Addasā 2- kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ
dūrato    va    āgacchantaṃ    disvāna    āyasmantaṃ    mahāmoggallānaṃ
etadavoca   etu   kho   bhante   ayyo   mahāmoggallāno   svāgataṃ
bhante   ayyassa   mahāmoggallānassa   kena   bhante   ayyassa  attho
kiṃ dammīti. Bhisehi ca me āvuso attho mūlālikāhi cāti.
     {55.2}  Athakho  so  nāgo  aññataraṃ  nāgaṃ āṇāpesi tenahi 3-
bhaṇe  ayyassa  bhise  ca  mūlālikāyo  ca  yāvadatthaṃ  dehīti. Athakho so
nāgo  mandākiniṃ  pokkharaṇiṃ  ogāhetvā  soṇḍāya  bhisamūlālikāyo  4-
abbāhitvā    suvikkhālitaṃ    vikkhāletvā    bhaṇḍikaṃ    bandhitvā   5-
yenāyasmā    mahāmoggallāno   tenupasaṅkami   .   athakho   āyasmā
mahāmoggallāno   seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ  vā
bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva mandākiniyā
pokkharaṇiyā  tīre  antarahito  jetavane  pāturahosi  .  sopi kho nāgo
mandākiniyā   pokkharaṇiyā   tīre   antarahito  jetavane  pāturahosi .
Athakho    so    nāgo    āyasmato   mahāmoggallānassa   bhise   ca
@Footnote: 1 Po. āvuso me. 2 Ma. Yu. addasa. 3 Ma. ayaṃ pāṭho natthi. 4 Ma. Yu.
@bhisañca muḷāliñca. 5 Ma. bhaṇḍitvā.
Mūlālikāyo   ca   paṭiggahāpetvā   jetavane   antarahito  mandākiniyā
pokkharaṇiyā   tīre   pāturahosi  .  athakho  āyasmā  mahāmoggallāno
āyasmato   sārīputtassa   bhise   ca   mūlālikāyo   ca  upanāmesi .
Athakho  āyasmato  sārīputtassa  bhise  ca  mūlālikāyo  ca paribhuttassa 1-
kāyadāhābādho   paṭippassambhi   .   bahū   bhisā   ca   mūlālikāyo  ca
avasiṭṭhā honti.
     {55.3}  Tena  kho  pana  samayena  bhikkhū  dubbhikkhe  appamattakepi
pavārenti  paṭisaṅkhāpi  paṭikkhipanti  sabbo  ca  saṅgho  pavārito  hoti.
Bhikkhū    kukkuccāyantā    na   paṭiggaṇhanti   .   paṭiggaṇhatha   bhikkhave
paribhuñjatha    anujānāmi    bhikkhave    vanaṭṭhaṃ    pokkharaṭṭhaṃ   bhuttāvinā
pavāritena anatirittaṃ paribhuñjitunti.
     [56]   Tena   kho   pana   samayena   sāvatthiyaṃ  bahuṃ  phalakhādanīyaṃ
ussannaṃ   hoti   kappiyakārako   ca  na  hoti  .  bhikkhū  kukkuccāyantā
phalaṃ   na   paribhuñjanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave abījaṃ nibbaṭabījaṃ akatakappaṃ phalaṃ paribhuñjitunti.



             The Pali Tipitaka in Roman Character Volume 5 page 58-67. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1200              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1200              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=48&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=48              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3938              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3938              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]