ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [65]   Athakho   bhagavā  andhakavinde  yathābhirantaṃ  viharitvā  yena
rājagahaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi
bhikkhusatehi  .  tena  kho  pana  samayena  velaṭṭho 1- kaccāno rājagahā
andhakavindaṃ    addhānamaggapaṭipanno    hoti    pañcamattehi    sakaṭasatehi
sabbeheva  guḷakumbhapūrehi  .  addasā  2-  kho  bhagavā  velaṭṭhaṃ kaccānaṃ
dūrato   va  āgacchantaṃ  disvāna  maggā  okkamma  aññatarasmiṃ  rukkhamūle
nisīdi.
     {65.1}   Athakho  velaṭṭho  kaccāno  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ    aṭṭhāsi   .
Ekamantaṃ    ṭhito    kho   velaṭṭho   kaccāno   bhagavantaṃ   etadavoca
icchāmahaṃ     bhante    ekamekassa    bhikkhuno    ekamekaṃ    guḷakumbhaṃ
dātunti       .       tenahi      tvaṃ      kaccāna      ekaṃyeva
@Footnote: 1 Sī. Ma. Yu. belaṭṭho. 2 Ma. Yu. addasa.
Guḷakumbhaṃ  āharāti  .  evaṃ  bhanteti  kho  velaṭṭho  kaccāno  bhagavato
paṭissuṇitvā   ekaṃyeva   guḷakumbhaṃ   ādāya   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca   āhaṭo   1-   bhante  guḷakumbho
kathāhaṃ   bhante   paṭipajjāmīti   .   tenahi   tvaṃ  kaccāna  bhikkhūnaṃ  guḷaṃ
dehīti  .  evaṃ  bhanteti  kho  velaṭṭho  kaccāno  bhagavato paṭissuṇitvā
bhikkhūnaṃ   guḷaṃ   datvā  bhagavantaṃ  etadavoca  dinno  bhante  bhikkhūnaṃ  guḷo
bahu   cāyaṃ   guḷo   avasiṭṭho   kathāhaṃ  bhante  paṭipajjāmīti  .  tenahi
tvaṃ   kaccāna   bhikkhūnaṃ   guḷaṃ  yāvadatthaṃ  dehīti  .  evaṃ  bhanteti  kho
velaṭṭho   kaccāno   bhagavato   paṭissuṇitvā   bhikkhūnaṃ   guḷaṃ   yāvadatthaṃ
datvā   bhagavantaṃ   etadavoca   dinno  bhante  bhikkhūnaṃ  guḷo  yāvadattho
bahu   cāyaṃ   guḷo   avasiṭṭho   kathāhaṃ  bhante  paṭipajjāmīti  .  tenahi
tvaṃ  kaccāna  bhikkhū  guḷehi  santappehīti  .  evaṃ  bhanteti kho velaṭṭho
kaccāno   bhagavato  paṭissuṇitvā  bhikkhū  gūḷehi  santappesi  .  ekacce
bhikkhū pattepi pūresuṃ parissāvanānipi thavikāyopi pūresuṃ.
     {65.2}  Athakho  velaṭṭho  kaccāno  bhikkhū  guḷehi  santappetvā
bhagavantaṃ   etadavoca   santappitā   bhante   bhikkhū   guḷehi   bahu  cāyaṃ
guḷo   avasiṭṭho   kathāhaṃ  bhante  paṭipajjāmīti  .  tenahi  tvaṃ  kaccāna
vighāsādānaṃ  guḷaṃ  dehīti  .  evaṃ bhanteti kho velaṭṭho kaccāno bhagavato
paṭissuṇitvā   vighāsādānaṃ   guḷaṃ   datvā   bhagavantaṃ   etadavoca  dinno
@Footnote: 1 Po. Ma. ābhato.
Bhante   vighāsādānaṃ   guḷo  bahu  cāyaṃ  guḷo  avasiṭṭho  kathāhaṃ  bhante
paṭipajjāmīti   .   tenahi   tvaṃ   kaccāna   vighāsādānaṃ  guḷaṃ  yāvadatthaṃ
dehīti  .  evaṃ  bhanteti  kho  velaṭṭho  kaccāno  bhagavato paṭissuṇitvā
vighāsādānaṃ   guḷaṃ   1-   yāvadatthaṃ  datvā  bhagavantaṃ  etadavoca  dinno
bhante   vighāsādānaṃ   guḷo   yāvadattho   bahu   cāyaṃ  guḷo  avasiṭṭho
kathāhaṃ   bhante   paṭipajjāmīti   .   tenahi   tvaṃ   kaccāna  vighāsāde
guḷehi  santappehīti  .  evaṃ  bhanteti  kho  velaṭṭho  kaccāno bhagavato
paṭissuṇitvā   vighāsāde   guḷehi   santappesi  .  ekacce  vighāsādā
kolambepi 2- ghaṭepi pūresuṃ piṭakānipi ucchaṅgepi pūresuṃ.
     {65.3}  Athakho  velaṭṭho kaccāno vighāsāde guḷehi santappetvā
bhagavantaṃ    etadavoca   santappitā   bhante   vighāsādā   guḷehi   bahu
cāyaṃ  guḷo  avasiṭṭho  kathāhaṃ  bhante  paṭipajjāmīti  .  nāhantaṃ  kaccāna
passāmi   sadevake   loke   samārake   sabrahmake  sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   yassa  so  3-  guḷo  paribhutto  sammāpariṇāmaṃ
gaccheyya   aññatra   tathāgatassa   vā   tathāgatasāvakassa   vā   tenahi
tvaṃ   kaccāna  taṃ  guḷaṃ  apaharite  vā  chaḍḍehi  appāṇake  vā  udake
opilāpehīti   .   evaṃ   bhanteti   kho  velaṭṭho  kaccāno  bhagavato
paṭissuṇitvā    taṃ    guḷaṃ    appāṇake    udake    opilāpesi   .
Athakho    so    guḷo    udake    pakkhitto   cicciṭāyati   ciṭiciṭāyati
@Footnote: 1 Ma. Yu. guḷanti pāṭho yāvadatthanti pāṭhassa pacchimo. 2 Po. Ma. kolumbepi.
@3 Sī. yasseso.
Sandhūpāyati   sampadhūpāyati   seyyathāpi   nāma   phālo   divasaṃ  santatto
udake    pakkhitto   cicciṭāyati   ciṭiciṭāyati   sandhūpāyati   sampadhūpāyati
evameva    so    guḷo   udake   pakkhitto   cicciṭāyati   ciṭiciṭāyati
sandhūpāyati   sampadhūpāyati   .   athakho   velaṭṭho   kaccāno   saṃviggo
lomahaṭṭhajāto    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {65.4}    Ekamantaṃ   nisinnassa   kho   velaṭṭhassa   kaccānassa
bhagavā    anupubbīkathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā    bhagavā    aññāsi    velaṭṭhaṃ    kaccānaṃ   kallacittaṃ   muducittaṃ
vinīvaraṇacittaṃ     udaggacittaṃ     pasannacittaṃ     atha     yā    buddhānaṃ
sāmukkaṃsikā    dhammadesanā    taṃ    pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ   sammadeva
rajanaṃ      paṭiggaṇheyya      evameva      velaṭṭhassa     kaccānassa
tasmiṃyevāsane     virajaṃ     vītamalaṃ    dhammacakkhuṃ    udapādi    yaṅkiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {65.5}   Athakho   velaṭṭho   kaccāno   diṭṭhadhammo  pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto      aparappaccayo     satthu     sāsane     bhagavantaṃ
etadavoca     abhikkantaṃ    bhante    abhikkantaṃ    bhante    seyyathāpi
bhante    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa      vā      maggaṃ      ācikkheyya     andhakāre     vā
Telappajjotaṃ   dhāreyya   cakkhumanto   rūpāni  dakkhantīti  1-  evamevaṃ
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [66]  Athakho  bhagavā  anupubbena  cārikaṃ  caramāno  yena rājagahaṃ
tadavasari  .  tatra  sudaṃ  bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena   kho   pana   samayena  rājagahe  guḷo  ussanno  hoti  .  bhikkhū
gilānasseva     bhagavatā    guḷo    anuññāto    no    agilānassāti
kukkuccāyantā  guḷaṃ  na  paribhuñjanti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi bhikkhave gilānassa guḷaṃ agilānassa guḷodakanti.



             The Pali Tipitaka in Roman Character Volume 5 page 82-86. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1714              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1714              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=65&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=17              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]