ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [86]  Athakho  bhagavā  anupubbena  cārikaṃ caramāno yena āpaṇaṃ 2-
tadavasari  .  assosi  kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto
sakyakulā   pabbajito   āpaṇaṃ   anuppatto  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃkalyāṇo kittisaddo abbhuggato
     {86.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā   so   imaṃ   lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {86.2}  Athakho  keṇiyassa jaṭilassa etadahosi kinnu kho ahaṃ samaṇassa
gotamassa  harāpeyyanti  .  athakho  keṇiyassa jaṭilassa etadahosi yepi kho
@Footnote: 1 si. hiraññe. Ma. Yu. hiraññaṃ. 2 Sī. āpanaṃ.

--------------------------------------------------------------------------------------------- page122.

Te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu rattūparatā viratā vikālabhojanā te evarūpāni pānāni sādiyiṃsu samaṇopi gotamo rattūparato virato vikālabhojanā arahati samaṇopi gotamo evarūpāni pānāni 1- sāditunti pahūtaṃ pānaṃ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. {86.3} Ekamantaṃ ṭhito kho keṇiyo jaṭilo bhagavantaṃ etadavoca paṭiggaṇhātu me bhavaṃ gotamo pānanti . Tenahi keṇiya bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā nappaṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjathāti . athakho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi pānehi sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Athakho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu @Footnote: 1 Po. pānādīni sādiyitunti.

--------------------------------------------------------------------------------------------- page123.

Me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . mahā kho keṇiya bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti . dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama mahā bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni ahañca brāhmaṇesu abhippasanno adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Mahā kho keṇiya bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti . tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama mahā bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni ahañca brāhmaṇesu abhippasanno adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena . athakho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi. {86.4} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave aṭṭha pānāni ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhupānaṃ muddikapānaṃ sālukapānaṃ phārusakapānaṃ . anujānāmi bhikkhave sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasaṃ. Anujānāmi bhikkhave sabbaṃ pattarasaṃ 1- ṭhapetvā pakkaḍākarasaṃ 2- . Anujānāmi bhikkhave sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasaṃ . Anujānāmi bhikkhave ucchurasanti . athakho keṇiyo jaṭilo tassā @Footnote: 1 Ma. Yu. phalarasaṃ. 2 Po. sākarasaṃ. Ma. Yu. dhaññaphalarasaṃ.

--------------------------------------------------------------------------------------------- page124.

Rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti . Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami upasaṅkamitvā paññatte āsane nīsīdi saddhiṃ bhikkhusaṅghena . athakho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi [87] Aggihuttamukhā 1- yaññā sāvittī chandaso mukhaṃ rājā mukhaṃ manussānaṃ nadīnaṃ sāgaro mukhaṃ nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ puññaṃ ākaṅkhamānānaṃ saṅgho ve yajataṃ mukhanti. Athakho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. [88] Athakho bhagavā āpaṇe yathābhirantaṃ viharitvā yena kusinārā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi . assosuṃ kho kosinārakā mallā bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehīti . te saṅgaraṃ akaṃsu yo bhagavato paccuggamanaṃ @Footnote: 1 Po. aggihutaṃ mukhā.

--------------------------------------------------------------------------------------------- page125.

Na karissati pañca satāni daṇḍoti . tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti . athakho bhagavā anupubbena cārikaṃ caramāno yena kusinārā tadavasari . [1]- kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu . athakho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca uḷāraṃ kho te idaṃ āvuso roja yaṃ tvaṃ bhagavato paccuggamanaṃ akāsīti . nāhaṃ bhante ānanda bahukato buddhena vā dhammena vā saṅghena vā apica ñātīhi saṅgaro kato yo bhagavato paccuggamanaṃ na karissati pañca satāni daṇḍoti so kho ahaṃ 2- bhante ānanda ñātīnaṃ daṇḍabhayā evaṃ 3- bhagavato paccuggamanaṃ akāsinti. {88.1} Athakho āyasmā ānando anattamano ahosi kathaṃ hi nāma rojo mallo evaṃ vakkhatīti . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ayaṃ bhante rojo mallo abhiññāto ñātamanusso mahiddhiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo 4- sādhu bhante bhagavā @Footnote: 1 Po. Ma. Yu. athakho. 2 Yu. sa kho ahaṃ. 3 Sī. Ma. Yu. evāhaṃ. 4 Po. @dhammavinayenābhipasādo.

--------------------------------------------------------------------------------------------- page126.

Tathā karotu yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyāti . Na kho taṃ ānanda dukkaraṃ tathāgatena yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyāti . athakho bhagavā rojaṃ mallaṃ mettena cittena pharītvā uṭṭhāyāsanā vihāraṃ pāvisi . athakho rojo mallo bhagavato mettena cittena phuṭṭho seyyathāpi nāma gāvī taruṇavacchā evameva vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati kahaṃ nu kho bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . Esāvuso roja [1]- vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi vivarissati te bhagavā dvāranti. {88.2} Athakho rojo mallo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭeti . vivari bhagavā dvāraṃ . athakho rojo mallo vihāraṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho rojassa mallassa bhagavā anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . Yadā bhagavā aññāsi rojaṃ mallaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā @Footnote: 1 Po. yena.

--------------------------------------------------------------------------------------------- page127.

Dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva kho rojassa mallassa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . athakho rojo mallo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca sādhu bhante ayyā mamaññeva paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ no aññesanti . yesaṃ kho roja sekkhena 1- ñāṇena sekkhena dassanena dhammo diṭṭho seyyathāpi tayā tesaṃpi evaṃ hoti aho nūna ayyā amhākaññeva paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāraṃ no aññesanti tenahi roja tava ceva paṭiggaṇhissanti aññesañcāti. {88.3} Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti . athakho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi yannūnāhaṃ bhattaggaṃ olokeyyaṃ yaṃ bhattagge nāssa 2- taṃ paṭiyādeyyanti. Athakho rojo mallo bhattaggaṃ olokento dve nāddasa ḍākañca piṭṭhakhādanīyañca . athakho rojo mallo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ @Footnote: 1 Sī. Yu. sekhena. 2 Po. Ma. Yu. nāddasaṃ.

--------------------------------------------------------------------------------------------- page128.

Ānandaṃ etadavoca idha me bhante ānanda paṭipāṭiṃ alabhantassa etadahosi yannūnāhaṃ bhattaggaṃ olokeyyaṃ yaṃ bhattagge nāssa 1- taṃ paṭiyādeyyanti so kho ahaṃ bhante ānanda bhattaggaṃ olokento dve nāddasaṃ ḍākañca piṭṭhakhādanīyañca sacāhaṃ bhante ānanda paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca paṭiggaṇheyya me bhagavāti . Tenahi roja bhagavantaṃ paṭipucchissāmīti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . tenahi ānanda paṭiyādetūti . Tenahi roja paṭiyādehīti. {88.4} Athakho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi paṭiggaṇhātu me bhante bhagavā ḍākañca piṭṭhakhādanīyañcāti . Tenahi roja bhikkhūnaṃ dehīti . bhikkhū kukkuccāyantā nappaṭiggaṇhanti. Paṭiggaṇhatha bhikkhave paribhuñjathāti . athakho rojo mallo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave sabbañca ḍākaṃ sabbañca piṭṭhakhādanīyanti. @Footnote: 1 Po. Ma. Yu. nāddasaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 121-128. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2525&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2525&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=86&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=86              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4166              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4166              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]