ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [113]  Bhikkhu  atthatakathino  civarasaya  pakkamati . So bahisimagato
tam  civarasam  payirupasati  anasaya  labhati  asaya  na  labhati. Tassa evam
hoti  idhevimam  civaram  karessam  na  paccessanti. So tam civaram kareti.
Tassa   bhikkhuno   nitthanantiko   kathinuddharo   .   bhikkhu   atthatakathino
civarasaya   pakkamati   .   so   bahisimagato   tam   civarasam  payirupasati
anasaya  labhati  asaya  na  labhati  .  tassa  evam  hoti  nevimam  civaram
karessam    na    paccessanti   .   tassa   bhikkhuno   sannitthanantiko
kathinuddharo.
     {113.1}  Bhikkhu  atthatakathino  civarasaya pakkamati. So bahisimagato
tam  civarasam  payirupasati  anasaya  labhati  asaya  na  labhati. Tassa evam
hoti  idhevimam  civaram  karessam  na  paccessanti. So tam civaram kareti.
Tassa   tam   civaram   kayiramanam   nassati   .  tassa  bhikkhuno  nasanantiko
kathinuddharo   .   bhikkhu   atthatakathino   civarasaya   pakkamati  .  tassa
bahisimagatassa    evam    hoti    idhevimam    civarasam   payirupasissam   na
paccessanti   .  so  tam  civarasam  payirupasati  .  tassa  sa  civarasa
Upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.
     [114]  Bhikkhu  atthatakathino  civarasaya  pakkamati  na paccessanti.
So    bahisimagato    tam    civarasam    payirupasati    anasaya    labhati
asaya  na  labhati  .  tassa  evam  hoti  idhevimam  civaram  karessanti.
So  tam  civaram  kareti  .  tassa  bhikkhuno  nitthanantiko  kathinuddharo.
Bhikkhu   atthatakathino   civarasaya   pakkamati   na   paccessanti   .  so
bahisimagato   tam   civarasam   payirupasati   anasaya   labhati   asaya  na
labhati   .  tassa  evam  hoti  nevimam  civaram  karessanti  1-  .  tassa
bhikkhuno sannitthanantiko kathinuddharo.
     {114.1}  Bhikkhu  atthatakathino  civarasaya pakkamati na paccessanti.
So  bahisimagato  tam  civarasam  payirupasati anasaya labhati asaya na labhati.
Tassa  evam  hoti idhevimam civaram karessanti. So tam civaram kareti. Tassa
tam  civaram  kayiramanam  nassati  .  tassa  bhikkhuno nasanantiko kathinuddharo.
Bhikkhu   atthatakathino   civarasaya   pakkamati   na   paccessanti  .  tassa
bahisimagatassa   evam  hoti  idhevimam  civarasam  payirupasissanti  .  so  tam
civarasam   payirupasati   .   tassa   sa  civarasa  upacchijjati  .  tassa
bhikkhuno asavacchediko kathinuddharo.
     [115]   Bhikkhu   atthatakathino   civarasaya   pakkamati  anadhitthitena
nevassa   hoti   paccessanti   na   panassa   hoti  na  paccessanti .
So   bahisimagato   tam   civarasam   payirupasati   anasaya  labhati  asaya
@Footnote: 1 Po. Ma. karessam na paccessanti.
Na  labhati  .  tassa  evam  hoti  idhevimam civaram karessam na paccessanti.
So  tam  civaram  kareti  .  tassa  bhikkhuno  nitthanantiko  kathinuddharo.
Bhikkhu    atthatakathino    civarasaya    pakkamati    anadhitthitena   nevassa
hoti  paccessanti  na  panassa  hoti  na  paccessanti  .  so bahisimagato
tam   civarasam   payirupasati  anasaya  labhati  asaya  na  labhati  .  tassa
evam  hoti  nevimam  civaram  karessam  na  paccessanti  .  tassa  bhikkhuno
sannitthanantiko kathinuddharo.
     {115.1}   Bhikkhu   atthatakathino  civarasaya  pakkamati  anadhitthitena
nevassa   hoti  paccessanti  na  panassa  hoti  na  paccessanti  .  so
bahisimagato    tam    civarasam    payirupasati   anasaya   labhati   asaya
na  labhati  .  tassa  evam  hoti  idhevimam civaram karessam na paccessanti.
So  tam  civaram  kareti  .  tassa  tam  civaram  kayiramanam  nassati  .  tassa
bhikkhuno     nasanantiko     kathinuddharo    .    bhikkhu    atthatakathino
civarasaya   pakkamati   anadhitthitena   nevassa   hoti   paccessanti   na
panassa   hoti   na   paccessanti   .   tassa  bahisimagatassa  evam  hoti
idhevimam   civarasam   payirupasissam   na  paccessanti  .  so  tam  civarasam
payirupasati   .   tassa   sa   civarasa  upacchijjati  .  tassa  bhikkhuno
asavacchediko kathinuddharo.
                   Anasadolasakam nitthitam.
     [116]   Bhikkhu  atthatakathino  civarasaya  pakkamati  paccessanti .
So   bahisimagato   tam   civarasam   payirupasati   asaya  labhati  anasaya
na  labhati  .  tassa  evam  hoti  idhevimam civaram karessam na paccessanti.
So  tam  civaram  kareti  .  tassa  bhikkhuno  nitthanantiko  kathinuddharo.
Bhikkhu    atthatakathino    civarasaya    pakkamati   paccessanti   .   so
bahisimagato   tam   civarasam   payirupasati   asaya   labhati   anasaya  na
labhati  .  tassa  evam  hoti  nevimam  civaram  karessam  na  paccessanti.
Tassa bhikkhuno sannitthanantiko kathinuddharo.
     {116.1}  Bhikkhu  atthatakathino  civarasaya  pakkamati  paccessanti.
So   bahisimagato   tam  civarasam  payirupasati  asaya  labhati  anasaya  na
labhati  .  tassa  evam  hoti  idhevimam  civaram  karessam  na paccessanti.
So  tam  civaram  kareti  .  tassa tam civaram kayiramanam nassati. Tassa bhikkhuno
nasanantiko   kathinuddharo   .   bhikkhu  atthatakathino  civarasaya  pakkamati
paccessanti   .   tassa   bahisimagatassa   evam   hoti  idhevimam  civarasam
payirupasissam  na  paccessanti  .  so  tam  civarasam  payirupasati  .  tassa
sa    civarasa    upacchijjati   .   tassa   bhikkhuno   asavacchediko
kathinuddharo.
     [117]   Bhikkhu  atthatakathino  civarasaya  pakkamati  paccessanti .
So   bahisimagato   sunati   ubbhatam   kira   tasmim  avase  kathinanti .
Tassa   evam   hoti   yato   tasmim   avase   ubbhatam  kathinam  idhevimam
civarasam   payirupasissanti   .   so   tam   civarasam  payirupasati  asaya
Labhati  anasaya  na  labhati  .  tassa  evam hoti idhevimam civaram karessam na
paccessanti  .  so  tam  civaram  kareti  .  tassa  bhikkhuno nitthanantiko
kathinuddharo  .  bhikkhu  atthatakathino  civarasaya  pakkamati  paccessanti .
So  bahisimagato  sunati  ubbhatam  kira  tasmim  avase  kathinanti  .  tassa
evam hoti yato tasmim avase ubbhatam kathinam idhevimam civarasam payirupasissanti.
So  tam  civarasam  payirupasati  asaya  labhati  anasaya  na  labhati. Tassa
evam  hoti  nevimam  civaram  karessam  na  paccessanti  .  tassa  bhikkhuno
sannitthanantiko kathinuddharo.
     {117.1}  Bhikkhu  atthatakathino  civarasaya  pakkamati  paccessanti.
So  bahisimagato  sunati  ubbhatam  kira  tasmim  avase  kathinanti  .  tassa
evam   hoti   yato   tasmim   avase  ubbhatam  kathinam  idhevimam  civarasam
payirupasissanti   .   so   tam   civarasam   payirupasati   asaya   labhati
anasaya  na  labhati  .  tassa  evam  hoti  idhevimam  civaram  karessam  na
paccessanti   .  so  tam  civaram  kareti  .  tassa  tam  civaram  kayiramanam
nassati    .   tassa   bhikkhuno   nasanantiko   kathinuddharo   .   bhikkhu
atthatakathino   civarasaya   pakkamati   paccessanti   .   so  bahisimagato
sunati  ubbhatam  kira  tasmim  avase  kathinanti  .  tassa  evam hoti yato
tasmim  avase  ubbhatam kathinam idhevimam civarasam payirupasissam na paccessanti.
So   tam   civarasam  payirupasati  .  tassa  sa  civarasa  upacchijjati .
Tassa bhikkhuno asavacchediko kathinuddharo.
     [118]   Bhikkhu  atthatakathino  civarasaya  pakkamati  paccessanti .
So   bahisimagato   tam  civarasam  payirupasati  asaya  labhati  anasaya  na
labhati  .  so  tam  civaram  kareti  .  so  katacivaro  sunati  ubbhatam kira
tasmim  avase  kathinanti  .  tassa  bhikkhuno  savanantiko  kathinuddharo .
Bhikkhu    atthatakathino    civarasaya   pakkamati   paccessanti   .   tassa
bahisimagatassa    evam    hoti    idhevimam    civarasam   payirupasissam   na
paccessanti   .  so  tam  civarasam  payirupasati  .  tassa  sa  civarasa
upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.
     {118.1}  Bhikkhu  atthatakathino  civarasaya  pakkamati  paccessanti.
So   bahisimagato   tam  civarasam  payirupasati  asaya  labhati  anasaya  na
labhati  .  so  tam  civaram  kareti  .  so katacivaro paccessam paccessanti
bahiddha   kathinuddharam   vitinameti   .   tassa   bhikkhuno  simatikkantiko
kathinuddharo  .  bhikkhu  atthatakathino  civarasaya  pakkamati  paccessanti .
So   bahisimagato   tam  civarasam  payirupasati  asaya  labhati  anasaya  na
labhati  .  so  tam  civaram  kareti  .  so katacivaro paccessam paccessanti
sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.
                   Asadolasakam nitthitam.
     [119]   Bhikkhu   atthatakathino   kenacideva  karaniyena  pakkamati .
Tassa    bahisimagatassa    civarasa   uppajjati   .   so   tam   civarasam
payirupasati   anasaya   labhati  asaya  na  labhati  .  tassa  evam  hoti
idhevimam  civaram  karessam  na  paccessanti . So tam civaram kareti. Tassa
bhikkhuno   nitthanantiko   kathinuddharo  .  bhikkhu  atthatakathino  kenacideva
karaniyena   pakkamati   .   tassa   bahisimagatassa   civarasa  uppajjati .
So   tam   civarasam   payirupasati  anasaya  labhati  asaya  na  labhati .
Tassa   evam   hoti   nevimam   civaram   karessam   na   paccessanti .
Tassa bhikkhuno sannitthanantiko kathinuddharo.
     {119.1}   Bhikkhu  atthatakathino  kenacideva  karaniyena  pakkamati .
Tassa  bahisimagatassa  civarasa  uppajjati  .  so  tam  civarasam  payirupasati
anasaya  labhati  asaya  na  labhati  .  tassa  evam  hoti  idhevimam civaram
karessam  na  paccessanti. So tam civaram kareti. Tassa tam civaram kayiramanam
nassati    .   tassa   bhikkhuno   nasanantiko   kathinuddharo   .   bhikkhu
atthatakathino   kenacideva   karaniyena   pakkamati   .   tassa  bahisimagatassa
civarasa  uppajjati  .  tassa  evam  hoti  idhevimam  civarasam payirupasissam
na  paccessanti  .  so  tam  civarasam  payirupasati  .  tassa sa civarasa
upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.
     [120]    Bhikkhu   atthatakathino   kenacideva   karaniyena   pakkamati
na   paccessanti   .   tassa  bahisimagatassa  civarasa  uppajjati  .  so
Tam   civarasam   payirupasati   anasaya   labhati   asaya   na   labhati .
Tassa   evam   hoti   idhevimam   civaram   karessanti  .  so  tam  civaram
kareti   .   tassa   bhikkhuno   nitthanantiko   kathinuddharo   .  bhikkhu
atthatakathino    kenacideva   karaniyena   pakkamati   na   paccessanti  .
Tassa    bahisimagatassa    civarasa   uppajjati   .   so   tam   civarasam
payirupasati   anasaya   labhati  asaya  na  labhati  .  tassa  evam  hoti
nevimam    civaram    karessanti   .   tassa   bhikkhuno   sannitthanantiko
kathinuddharo.
     {120.1}   Bhikkhu   atthatakathino   kenacideva   karaniyena  pakkamati
na   paccessanti   .   tassa   bahisimagatassa   civarasa   uppajjati  .
So   tam   civarasam   payirupasati  anasaya  labhati  asaya  na  labhati .
Tassa  evam  hoti  idhevimam  civaram  karessanti . So tam civaram kareti.
Tassa   tam   civaram   kayiramanam   nassati   .  tassa  bhikkhuno  nasanantiko
kathinuddharo   .   bhikkhu   atthatakathino   kenacideva   karaniyena  pakkamati
na   paccessanti   .   tassa   bahisimagatassa   civarasa   uppajjati  .
Tassa  evam  hoti  idhevimam  civarasam  payirupasissanti  .  so  tam civarasam
payirupasati   .   tassa   sa   civarasa  upacchijjati  .  tassa  bhikkhuno
asavacchediko kathinuddharo.
     [121]    Bhikkhu   atthatakathino   kenacideva   karaniyena   pakkamati
anadhitthitena    nevassa   hoti   paccessanti   na   panassa   hoti   na
paccessanti   .   tassa   bahisimagatassa   civarasa   uppajjati   .  so
Tam   civarasam   payirupasati  anasaya  labhati  asaya  na  labhati  .  tassa
evam  hoti  idhevimam  civaram  karessam  na  paccessanti  .  so  tam civaram
kareti   .   tassa   bhikkhuno   nitthanantiko   kathinuddharo   .  bhikkhu
atthatakathino    kenacideva   karaniyena   pakkamati   anadhitthitena   nevassa
hoti   paccessanti   na   panassa   hoti   na   paccessanti   .  tassa
bahisimagatassa   civarasa   uppajjati   .   so   tam  civarasam  payirupasati
anasaya  labhati  asaya  na  labhati  .  tassa  evam  hoti  nevimam  civaram
karessam    na    paccessanti   .   tassa   bhikkhuno   sannitthanantiko
kathinuddharo.
     {121.1}   Bhikkhu   atthatakathino   kenacideva   karaniyena  pakkamati
anadhitthitena    nevassa    hoti    paccessanti    na    panassa   hoti
na   paccessanti   .   tassa   bahisimagatassa   civarasa   uppajjati  .
So   tam   civarasam   payirupasati  anasaya  labhati  asaya  na  labhati .
Tassa   evam   hoti   idhevimam   civaram   karessam   na  paccessanti .
So  tam  civaram  kareti  .  tassa  tam  civaram  kayiramanam  nassati  .  tassa
bhikkhuno   nasanantiko   kathinuddharo   .  bhikkhu  atthatakathino  kenacideva
karaniyena    pakkamati    anadhitthitena    nevassa    hoti    paccessanti
na   panassa   hoti   na   paccessanti  .  tassa  bahisimagatassa  civarasa
uppajjati   .   tassa   evam   hoti   idhevimam   civarasam   payirupasissam
na  paccessanti  .  so  tam  civarasam  payirupasati  .  tassa sa civarasa
upacchijjati. Tassa bhikkhuno asavacchediko kathinuddharo.
                   Karaniyadolasakam nitthitam.
     [122]   Bhikkhu   atthatakathino   disangamiko   pakkamati   civarapativisam
apavilayamano   1-   tamenam   disangatam   2-  bhikkhu  pucchanti  kaham  tvam
avuso  vassam  vuttho  kattha  ca  te  civarapativisoti  .  so evam vadeti
amukasmim  avase  vassam  vutthomhi  tattha  ca  me  civarapativisoti . Te
evam  vadenti  gacchavuso tam civaram ahara mayante idha civaram  karissamati.
So  tam  avasam  gantva  bhikkhu  pucchati  kaham me avuso civarapativisoti.
Te  evam  vadenti  ayante  avuso  civarapativiso  kaham  gamissasiti. So
evam   vadeti  amukam  [3]-  nama  avasam  gamissami  tattha  me  bhikkhu
civaram  karissantiti  .  te  evam   vadenti alam avuso ma [4]- agamasi
mayante   idha  civaram  karissamati  .  tassa  evam  hoti  idhevimam  civaram
karessam  na  paccessanti  .  so  tam  civaram  kareti  .  tassa bhikkhuno
nitthanantiko    kathinuddharo    .    bhikkhu    atthatakathino   disangamiko
pakkamati   .pe.    tassa   bhikkhuno   sannitthanantiko   kathinuddharo .
Bhikkhu    atthatakathino    disangamiko   pakkamati   .pe.   tassa   bhikkhuno
nasanantiko kathinuddharo.
     [123]   Bhikkhu   atthatakathino   disangamiko   pakkamati   civarapativisam
apavilayamano   .   tamenam  disangatam  bhikkhu  pucchanti  kaham  tvam  avuso
@Footnote: 1 Si. apavinayamano. Po. Yu. apacinayamano. 2 Po. disangamikam. 3 Ma. ca.
@4 Po. tvam.
Vassam   vuttho  kattha  ca  1-  te  civarapativisoti  .  so  evam  vadeti
amukasmim   avase   vassam   vutthomhi  tattha  ca  me  civarapativisoti .
Te   evam   vadenti   gacchavuso   tam   civaram   ahara   mayante  idha
civaram   karissamati   .   so  tam  avasam  gantva  bhikkhu  pucchati  kaham
me   avuso   civarapativisoti  .  te  evam  vadenti  ayante  avuso
civarapativisoti   .   so   tam   civaram   adaya  tam  avasam  gacchati .
Tamenam   antaramagge   bhikkhu   pucchanti   avuso   kaham   gamissasiti .
So   evam   vadeti   amukam   nama   avasam   gamissami   tattha   me
bhikkhu   civaram   karissantiti   .   te  evam  vadenti  alam  avuso  ma
agamasi   mayante   idha   civaram   karissamati   .   tassa  evam  hoti
idhevimam  civaram  karessam  na  paccessanti  .  so  tam  civaram  kareti.
Tassa bhikkhuno nitthanantiko kathinuddharo.
     {123.1}   Bhikkhu   atthatakathino   disangamiko  pakkamati  civarapativisam
apavilayamano   .   tamenam  disangatam  bhikkhu  pucchanti  kaham  tvam  avuso
vassam  vuttho  kattha  ca  te  civarapativisoti  .  so  evam vadeti amukasmim
avase   vassam  vutthomhi  tattha  ca  me  civarapativisoti  .  te  evam
vadenti  gacchavuso  tam  civaram  ahara  mayante  idha  civaram karissamati.
So  tam  avasam  gantva  bhikkhu  pucchati  kaham me avuso civarapativisoti.
Te   evam  vadenti  ayante  avuso  civarapativisoti  .  so  tam  civaram
adaya     tam     avasam    gacchati    .    tamenam    antaramagge
@Footnote: 1 Po. katthaci casaddo natthi.
Bhikkhu   pucchanti   avuso   kaham  gamissasiti  .  so  evam  vadeti  amukam
nama   avasam   gamissami   tattha   me   bhikkhu   civaram  karissantiti .
Te   evam   vadenti   alam  avuso  ma  agamasi  mayante  idha  civaram
karissamati    .    tassa    evam   hoti   nevimam   civaram   karessam
na paccessanti. Tassa bhikkhuno sannitthanantiko kathinuddharo.
     {123.2}   Bhikkhu   atthatakathino   disangamiko  pakkamati  civarapativisam
apavilayamano   .   tamenam  disangatam  bhikkhu  pucchanti  kaham  tvam  avuso
vassam  vuttho  kattha  ca  te  civarapativisoti  .  so  evam vadeti amukasmim
avase   vassam  vutthomhi  tattha  ca  me  civarapativisoti  .  te  evam
vadenti  gacchavuso  tam  civaram  ahara  mayante  idha  civaram karissamati.
So  tam   avasam  gantva  bhikkhu  pucchati kaham me avuso civarapativisoti.
Te  evam  vadenti  ayante  avuso civarapativisoti. So tam civaram adaya
tam   avasam   gacchati  .  tamenam  antaramagge  bhikkhu  pucchanti  avuso
kaham   gamissasiti   .  so  evam  vadeti  amukam  nama  avasam  gamissami
tattha  me  bhikkhu  civaram  karissantiti  .  te evam vadenti alam avuso ma
agamasi  mayante  idha  civaram  karissamati  .  tassa  evam  hoti idhevimam
civaram  karessam  na  paccessanti  .  so tam civaram kareti. Tassa tam civaram
kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.
     [124]   Bhikkhu   atthatakathino   disangamiko   pakkamati   civarapativisam
apavilayamano   .   tamenam  disangatam  bhikkhu  pucchanti  kaham  tvam  avuso
vassam  vuttho  kattha  ca  te  civarapativisoti  .  so  evam vadeti amukasmim
avase  vassam  vutthomhi  tattha  ca  me  civarapativisoti  .   te  evam
vadenti  gacchavuso  tam  civaram  ahara  mayante  idha  civaram karissamati.
So  tam  avasam  gantva  bhikkhu  pucchati kaham me  avuso civarapativisoti.
Te  evam  vadenti  ayante  avuso civarapativisoti. So tam civaram adaya
tam  avasam  gacchati  .  tassa  tam  avasam gatassa evam hoti idhevimam civaram
karessam  na  paccessanti  .  so  tam  civaram  kareti  .  tassa bhikkhuno
nitthanantiko kathinuddharo.
     {124.1}  Bhikkhu  atthatakathino  disangamiko  pakkamati  .pe.  nevimam
civaram   karessam   na   paccessanti  .  tassa  bhikkhuno  sannitthanantiko
kathinuddharo  .  bhikkhu  atthatakathino  disangamiko  pakkamati  .pe.  idhevimam
civaram  karessam  na  paccessanti  .  so tam civaram kareti. Tassa tam civaram
kayiramanam nassati. Tassa bhikkhuno nasanantiko kathinuddharo.
                   Apavilayananavakam nitthitam.
     [125]  Bhikkhu  atthatakathino  phasuvihariko  civaram  adaya  pakkamati
amukam   nama   avasam   gamissami  tattha  ce  me  1-  phasu  bhavissati
@Footnote: 1 Si. tattha ca me. Ma. Yu. tattha me.
Vasissami   no   ce   me   phasu   bhavissati   amukam   nama   avasam
gamissami   tattha   ce   me   phasu   bhavissati   vasissami   no   ce
me   phasu   bhavissati   amukam   nama   avasam   gamissami   tattha  ce
me    phasu   bhavissati   vasissami   no   ce   me   phasu   bhavissati
paccessanti   .   tassa   bahisimagatassa   evam   hoti   idhevimam   civaram
karessam   na   paccessanti   .   so   tam   civaram  kareti  .  tassa
bhikkhuno nitthanantiko kathinuddharo.
     {125.1}  Bhikkhu  atthatakathino  phasuvihariko  civaram adaya pakkamati
amukam  nama  avasam  gamissami  tattha  ce  me  phasu  bhavissati vasissami
no  ce  me  phasu  bhavissati  amukam  nama avasam gamissami tattha ce me
phasu  bhavissati  vasissami  no  ce  me  phasu bhavissati amukam nama avasam
gamissami  tattha  ce  me phasu bhavissati vasissami no ce me phasu bhavissati
paccessanti  .  tassa  bahisimagatassa  evam  hoti  nevimam civaram karessam na
paccessanti. Tassa bhikkhuno sannitthanantiko kathinuddharo.
     {125.2}  Bhikkhu  atthatakathino  phasuvihariko  civaram adaya pakkamati
amukam  nama  avasam  gamissami  tattha  ce  me  phasu  bhavissati vasissami
no  ce  me  phasu  bhavissati  amukam  nama avasam gamissami tattha ce me
phasu   bhavissati   vasissami   no  ce  me  phasu  bhavissati  amukam  nama
avasam    gamissami    tattha   ce   me   phasu   bhavissati   vasissami
No   ce   me   phasu   bhavissati   paccessanti  .  tassa  bahisimagatassa
evam   hoti   idhevimam   civaram   karessam   na   paccessanti   .  so
tam   civaram   kareti   .   tassa  tam  civaram  kayiramanam  nassati  .  tassa
bhikkhuno nasanantiko kathinuddharo.
     {125.3}   Bhikkhu   atthatakathino   phasuvihariko   civaram   adaya
pakkamati   amukam   nama   avasam   gamissami   tattha   ce   me  phasu
bhavissati   vasissami  no  ce  me  phasu  bhavissati  amukam  nama  avasam
gamissami  tattha  ce  me  phasu  bhavissati  vasissami  no  ce  me phasu
bhavissati  amukam  nama  avasam  gamissami  tattha  ce  me  phasu  bhavissati
vasissami  no  ce  me  phasu  bhavissati  paccessanti  .  so bahisimagato
tam   civaram   kareti  .  so  katacivaro  paccessam  paccessanti  bahiddha
kathinuddharam vitinameti. Tassa bhikkhuno simatikkantiko kathinuddharo.
     {125.4}   Bhikkhu   atthatakathino   phasuvihariko   civaram   adaya
pakkamati  amukam  nama  avasam  gamissami  tattha  ce  me  phasu  bhavissati
vasissami  no  ce  me  phasu  bhavissati  amukam  nama  avasam  gamissami
tattha  ce  me  phasu  bhavissati  vasissami  no  ce  me  phasu  bhavissati
amukam   nama   avasam   gamissami   tattha   ce   me   phasu  bhavissati
vasissami   no   ce   me   phasu   bhavissati   paccessanti   .   so
bahisimagato  tam  civaram  kareti  .  so  katacivaro  paccessam  paccessanti
sambhunati kathinuddharam. Tassa bhikkhuno saha bhikkhuhi kathinuddharo.
                  Phasuviharapancakam nitthitam.
     [126]  Dveme  bhikkhave  kathinassa  palibodha  dve  apalibodha.
Katame   ca   bhikkhave   dve   kathinassa   palibodha  .  avasapalibodho
ca   civarapalibodho   ca   .  kathanca  bhikkhave  avasapalibodho  hoti .
Idha   bhikkhave   bhikkhu  vasati  va  tasmim  avase  sapekkho  1-  va
pakkamati    paccessanti    .   evam   kho   bhikkhave   avasapalibodho
hoti  .  kathanca  bhikkhave  civarapalibodho  hoti  .  idha  [2]-  bhikkhave
bhikkhuno   civaram   akatam   va   hoti   vippakatam   va   civarasa   va
anupacchinna   .   evam   kho   bhikkhave  civarapalibodho  hoti  .  ime
kho bhikkhave dve kathinassa palibodha.
     {126.1}   Katame   ca   bhikkhave  dve  kathinassa  apalibodha .
Avasapalibodho    ca    civarapalibodho    ca   .   kathanca   bhikkhave
avasapalibodho   hoti   .   idha   bhikkhave   bhikkhu   pakkamati  tamha
avasa   cattena   vantena  muttena  anapekkhena  na  paccessanti .
Evam   kho   bhikkhave   avasapalibodho   hoti   .   kathanca  bhikkhave
civarapalibodho   hoti  .  idha  bhikkhave  bhikkhuno  civaram  katam  va  hoti
nattham   va   vinattham   va   daddham  va  civarasa  va  uppacchinna .
Evam  kho  bhikkhave  civarapalibodho  hoti  .  ime  kho  bhikkhave  dve
kathinassa apalibodhati.
                 Kathinakkhandhakam nitthitam sattamam.
@Footnote: 1 Po. Si. sapekho. 2 Po. pana.
Imamhi khandhake vatthu dolasa 1- peyyalamukhani ekam satam attharasa 2-.
                      ----------



             The Pali Tipitaka in Roman Character Volume 5 page 149-165. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3085&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3085&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=113&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=30              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]