ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [113]  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati . So bahisīmagato
taṃ  cīvarāsaṃ  payirupāsati  anāsāya  labhati  āsāya  na  labhati. Tassa evaṃ
hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti.
Tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino
cīvarāsāya   pakkamati   .   so   bahisīmagato   taṃ   cīvarāsaṃ  payirupāsati
anāsāya  labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ
kāressaṃ    na    paccessanti   .   tassa   bhikkhuno   sanniṭṭhānantiko
kaṭhinuddhāro.
     {113.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya pakkamati. So bahisīmagato
taṃ  cīvarāsaṃ  payirupāsati  anāsāya  labhati  āsāya  na  labhati. Tassa evaṃ
hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti.
Tassa   taṃ   cīvaraṃ   kayiramānaṃ   nassati   .  tassa  bhikkhuno  nāsanantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati  .  tassa
bahisīmagatassa    evaṃ    hoti    idhevimaṃ    cīvarāsaṃ   payirupāsissaṃ   na
paccessanti   .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa  sā  cīvarāsā

--------------------------------------------------------------------------------------------- page150.

Upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. [114] Bhikkhu atthatakaṭhino cīvarāsāya pakkamati na paccessanti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressanti. So taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati na paccessanti . so bahisīmagato taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti nevimaṃ cīvaraṃ kāressanti 1- . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {114.1} Bhikkhu atthatakaṭhino cīvarāsāya pakkamati na paccessanti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati. Tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressanti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati na paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvarāsaṃ payirupāsissanti . so taṃ cīvarāsaṃ payirupāsati . tassa sā cīvarāsā upacchijjati . tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. [115] Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . So bahisīmagato taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya @Footnote: 1 Po. Ma. kāressaṃ na paccessanti.

--------------------------------------------------------------------------------------------- page151.

Na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . so bahisīmagato taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {115.1} Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . so bahisīmagato taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvarāsaṃ payirupāsissaṃ na paccessanti . so taṃ cīvarāsaṃ payirupāsati . tassa sā cīvarāsā upacchijjati . tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. Anāsādoḷasakaṃ niṭṭhitaṃ. [116] Bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti .

--------------------------------------------------------------------------------------------- page152.

So bahisīmagato taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti . so bahisīmagato taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati . tassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {116.1} Bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvarāsaṃ payirupāsissaṃ na paccessanti . so taṃ cīvarāsaṃ payirupāsati . tassa sā cīvarāsā upacchijjati . tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. [117] Bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti . So bahisīmagato suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . Tassa evaṃ hoti yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissanti . so taṃ cīvarāsaṃ payirupāsati āsāya

--------------------------------------------------------------------------------------------- page153.

Labhati anāsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti . So bahisīmagato suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa evaṃ hoti yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissanti. So taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati. Tassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {117.1} Bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti. So bahisīmagato suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa evaṃ hoti yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissanti . so taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti . so bahisīmagato suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa evaṃ hoti yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissaṃ na paccessanti. So taṃ cīvarāsaṃ payirupāsati . tassa sā cīvarāsā upacchijjati .

--------------------------------------------------------------------------------------------- page154.

Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. [118] Bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti . So bahisīmagato taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati . so taṃ cīvaraṃ kāreti . so katacīvaro suṇāti ubbhataṃ kira tasmiṃ āvāse kaṭhinanti . tassa bhikkhuno savanantiko kaṭhinuddhāro . Bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvarāsaṃ payirupāsissaṃ na paccessanti . so taṃ cīvarāsaṃ payirupāsati . tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. {118.1} Bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati . so taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti bahiddhā kaṭhinuddhāraṃ vītināmeti . tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessanti . So bahisīmagato taṃ cīvarāsaṃ payirupāsati āsāya labhati anāsāya na labhati . so taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. Āsādoḷasakaṃ niṭṭhitaṃ. [119] Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati .

--------------------------------------------------------------------------------------------- page155.

Tassa bahisīmagatassa cīvarāsā uppajjati . so taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati . tassa bahisīmagatassa cīvarāsā uppajjati . So taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . Tassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {119.1} Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati . Tassa bahisīmagatassa cīvarāsā uppajjati . so taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati . tassa bahisīmagatassa cīvarāsā uppajjati . tassa evaṃ hoti idhevimaṃ cīvarāsaṃ payirupāsissaṃ na paccessanti . so taṃ cīvarāsaṃ payirupāsati . tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. [120] Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati na paccessanti . tassa bahisīmagatassa cīvarāsā uppajjati . so

--------------------------------------------------------------------------------------------- page156.

Taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . Tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati na paccessanti . Tassa bahisīmagatassa cīvarāsā uppajjati . so taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti nevimaṃ cīvaraṃ kāressanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {120.1} Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati na paccessanti . tassa bahisīmagatassa cīvarāsā uppajjati . So taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . Tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressanti . So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati na paccessanti . tassa bahisīmagatassa cīvarāsā uppajjati . Tassa evaṃ hoti idhevimaṃ cīvarāsaṃ payirupāsissanti . so taṃ cīvarāsaṃ payirupāsati . tassa sā cīvarāsā upacchijjati . tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. [121] Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa cīvarāsā uppajjati . so

--------------------------------------------------------------------------------------------- page157.

Taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa cīvarāsā uppajjati . so taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . tassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {121.1} Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa cīvarāsā uppajjati . So taṃ cīvarāsaṃ payirupāsati anāsāya labhati āsāya na labhati . Tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . So taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti paccessanti na panassa hoti na paccessanti . tassa bahisīmagatassa cīvarāsā uppajjati . tassa evaṃ hoti idhevimaṃ cīvarāsaṃ payirupāsissaṃ na paccessanti . so taṃ cīvarāsaṃ payirupāsati . tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

--------------------------------------------------------------------------------------------- page158.

Karaṇīyadoḷasakaṃ niṭṭhitaṃ. [122] Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭivisaṃ apavilāyamāno 1- tamenaṃ disaṅgataṃ 2- bhikkhū pucchanti kahaṃ tvaṃ āvuso vassaṃ vuttho kattha ca te cīvarapaṭivisoti . so evaṃ vadeti amukasmiṃ āvāse vassaṃ vutthomhi tattha ca me cīvarapaṭivisoti . Te evaṃ vadenti gacchāvuso taṃ cīvaraṃ āhara mayante idha cīvaraṃ karissāmāti. So taṃ āvāsaṃ gantvā bhikkhū pucchati kahaṃ me āvuso cīvarapaṭivisoti. Te evaṃ vadenti ayante āvuso cīvarapaṭiviso kahaṃ gamissasīti. So evaṃ vadeti amukaṃ [3]- nāma āvāsaṃ gamissāmi tattha me bhikkhū cīvaraṃ karissantīti . te evaṃ vadenti alaṃ āvuso mā [4]- agamāsi mayante idha cīvaraṃ karissāmāti . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino disaṅgamiko pakkamati .pe. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . Bhikkhu atthatakaṭhino disaṅgamiko pakkamati .pe. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. [123] Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭivisaṃ apavilāyamāno . tamenaṃ disaṅgataṃ bhikkhū pucchanti kahaṃ tvaṃ āvuso @Footnote: 1 Sī. apavīṇāyamāno. Po. Yu. apacinayamāno. 2 Po. disaṅgamikaṃ. 3 Ma. ca. @4 Po. tvaṃ.

--------------------------------------------------------------------------------------------- page159.

Vassaṃ vuttho kattha ca 1- te cīvarapaṭivisoti . so evaṃ vadeti amukasmiṃ āvāse vassaṃ vutthomhi tattha ca me cīvarapaṭivisoti . Te evaṃ vadenti gacchāvuso taṃ cīvaraṃ āhara mayante idha cīvaraṃ karissāmāti . so taṃ āvāsaṃ gantvā bhikkhū pucchati kahaṃ me āvuso cīvarapaṭivisoti . te evaṃ vadenti ayante āvuso cīvarapaṭivisoti . so taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati . Tamenaṃ antarāmagge bhikkhū pucchanti āvuso kahaṃ gamissasīti . So evaṃ vadeti amukaṃ nāma āvāsaṃ gamissāmi tattha me bhikkhū cīvaraṃ karissantīti . te evaṃ vadenti alaṃ āvuso mā agamāsi mayante idha cīvaraṃ karissāmāti . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. {123.1} Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭivisaṃ apavilāyamāno . tamenaṃ disaṅgataṃ bhikkhū pucchanti kahaṃ tvaṃ āvuso vassaṃ vuttho kattha ca te cīvarapaṭivisoti . so evaṃ vadeti amukasmiṃ āvāse vassaṃ vutthomhi tattha ca me cīvarapaṭivisoti . te evaṃ vadenti gacchāvuso taṃ cīvaraṃ āhara mayante idha cīvaraṃ karissāmāti. So taṃ āvāsaṃ gantvā bhikkhū pucchati kahaṃ me āvuso cīvarapaṭivisoti. Te evaṃ vadenti ayante āvuso cīvarapaṭivisoti . so taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati . tamenaṃ antarāmagge @Footnote: 1 Po. katthaci casaddo natthi.

--------------------------------------------------------------------------------------------- page160.

Bhikkhū pucchanti āvuso kahaṃ gamissasīti . so evaṃ vadeti amukaṃ nāma āvāsaṃ gamissāmi tattha me bhikkhū cīvaraṃ karissantīti . Te evaṃ vadenti alaṃ āvuso mā agamāsi mayante idha cīvaraṃ karissāmāti . tassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {123.2} Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭivisaṃ apavilāyamāno . tamenaṃ disaṅgataṃ bhikkhū pucchanti kahaṃ tvaṃ āvuso vassaṃ vuttho kattha ca te cīvarapaṭivisoti . so evaṃ vadeti amukasmiṃ āvāse vassaṃ vutthomhi tattha ca me cīvarapaṭivisoti . te evaṃ vadenti gacchāvuso taṃ cīvaraṃ āhara mayante idha cīvaraṃ karissāmāti. So taṃ āvāsaṃ gantvā bhikkhū pucchati kahaṃ me āvuso cīvarapaṭivisoti. Te evaṃ vadenti ayante āvuso cīvarapaṭivisoti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati . tamenaṃ antarāmagge bhikkhū pucchanti āvuso kahaṃ gamissasīti . so evaṃ vadeti amukaṃ nāma āvāsaṃ gamissāmi tattha me bhikkhū cīvaraṃ karissantīti . te evaṃ vadenti alaṃ āvuso mā agamāsi mayante idha cīvaraṃ karissāmāti . tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

--------------------------------------------------------------------------------------------- page161.

[124] Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭivisaṃ apavilāyamāno . tamenaṃ disaṅgataṃ bhikkhū pucchanti kahaṃ tvaṃ āvuso vassaṃ vuttho kattha ca te cīvarapaṭivisoti . so evaṃ vadeti amukasmiṃ āvāse vassaṃ vutthomhi tattha ca me cīvarapaṭivisoti . te evaṃ vadenti gacchāvuso taṃ cīvaraṃ āhara mayante idha cīvaraṃ karissāmāti. So taṃ āvāsaṃ gantvā bhikkhū pucchati kahaṃ me āvuso cīvarapaṭivisoti. Te evaṃ vadenti ayante āvuso cīvarapaṭivisoti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati . tassa taṃ āvāsaṃ gatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. {124.1} Bhikkhu atthatakaṭhino disaṅgamiko pakkamati .pe. nevimaṃ cīvaraṃ kāressaṃ na paccessanti . tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . bhikkhu atthatakaṭhino disaṅgamiko pakkamati .pe. idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. Apavilāyananavakaṃ niṭṭhitaṃ. [125] Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me 1- phāsu bhavissati @Footnote: 1 Sī. tattha ca me. Ma. Yu. tattha me.

--------------------------------------------------------------------------------------------- page162.

Vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. {125.1} Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati paccessanti . tassa bahisīmagatassa evaṃ hoti nevimaṃ cīvaraṃ kāressaṃ na paccessanti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. {125.2} Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi

--------------------------------------------------------------------------------------------- page163.

No ce me phāsu bhavissati paccessanti . tassa bahisīmagatassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessanti . so taṃ cīvaraṃ kāreti . tassa taṃ cīvaraṃ kayiramānaṃ nassati . tassa bhikkhuno nāsanantiko kaṭhinuddhāro. {125.3} Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. {125.4} Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati amukaṃ nāma āvāsaṃ gamissāmi tattha ce me phāsu bhavissati vasissāmi no ce me phāsu bhavissati paccessanti . so bahisīmagato taṃ cīvaraṃ kāreti . so katacīvaro paccessaṃ paccessanti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. Phāsuvihārapañcakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page164.

[126] Dveme bhikkhave kaṭhinassa palibodhā dve apalibodhā. Katame ca bhikkhave dve kaṭhinassa palibodhā . āvāsapalibodho ca cīvarapalibodho ca . kathañca bhikkhave āvāsapalibodho hoti . Idha bhikkhave bhikkhu vasati vā tasmiṃ āvāse sāpekkho 1- vā pakkamati paccessanti . evaṃ kho bhikkhave āvāsapalibodho hoti . kathañca bhikkhave cīvarapalibodho hoti . idha [2]- bhikkhave bhikkhuno cīvaraṃ akataṃ vā hoti vippakataṃ vā cīvarāsā vā anupacchinnā . evaṃ kho bhikkhave cīvarapalibodho hoti . ime kho bhikkhave dve kaṭhinassa palibodhā. {126.1} Katame ca bhikkhave dve kaṭhinassa apalibodhā . Āvāsāpalibodho ca cīvarāpalibodho ca . kathañca bhikkhave āvāsāpalibodho hoti . idha bhikkhave bhikkhu pakkamati tamhā āvāsā cattena vantena muttena anapekkhena na paccessanti . Evaṃ kho bhikkhave āvāsāpalibodho hoti . kathañca bhikkhave cīvarāpalibodho hoti . idha bhikkhave bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā uppacchinnā . Evaṃ kho bhikkhave cīvarāpalibodho hoti . ime kho bhikkhave dve kaṭhinassa apalibodhāti. Kaṭhinakkhandhakaṃ niṭṭhitaṃ sattamaṃ. @Footnote: 1 Po. Sī. sāpekho. 2 Po. pana.

--------------------------------------------------------------------------------------------- page165.

Imamhi khandhake vatthū doḷasa 1- peyyālamukhāni ekaṃ sataṃ aṭṭhārasa 2-. ----------


             The Pali Tipitaka in Roman Character Volume 5 page 149-165. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3085&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3085&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=113&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=30              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]