ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [141]  Tena  kho  pana  samayena  manussā  cīvaraṃ  ādāya ārāmaṃ
āgacchanti   .   te   paṭiggāhakaṃ   alabhamānā   paṭiharanti   .   cīvaraṃ
@Footnote: 1 Ma. Yu. okkantānaṃ.

--------------------------------------------------------------------------------------------- page196.

Parittaṃ uppajjati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya gahitāgahitañca jāneyya . evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya. Esā ñatti. {141.1} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammati 1- so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [142] Tena kho pana samayena cīvarapaṭiggāhakā bhikkhū cīvaraṃ paṭiggahetvā tattheva ujjhitvā pakkamanti . cīvaraṃ nassati . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidāhakaṃ 2- sammannituṃ yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya nidahitānidahitañca 3- jāneyya . evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo yācitvā @Footnote: 1 Ma. Yu. sammuti. 2 Po. Ma. cīvaranidahakaṃ. 3 Ma. Yu. nihitānihitañca.

--------------------------------------------------------------------------------------------- page197.

Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvaranidāhakaṃ sammanneyya. Esā ñatti. {142.1} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ cīvaranidāhakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidāhakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo bhikkhu cīvaranidāhako . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [143] Tena kho pana samayena cīvaranidāhakā bhikkhū 1- maṇḍapepi rukkhamūlepi nimbakosepi ajjhokāsepi 2- cīvaraṃ nidahanti 3-. Undurehipi 4- upacikāhipi khajjanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhaṇḍāgāraṃ sammannituṃ yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā . evañca pana bhikkhave sammannitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {143.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyya. Esā ñatti. {143.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammannati . yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . Sammato saṅghena itthannāmo vihāro bhaṇḍāgāraṃ . khamati @Footnote: 1 Ma. cīvaranidahako bhikkhu. 2 Po. Ma. Yu. ayaṃ pāṭho na disasati. 3 Ma. nidahati. @4 Ma. undūrehipi.

--------------------------------------------------------------------------------------------- page198.

Saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [144] Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ aguttaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya guttāguttañca jāneyya . Evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {144.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti. {144.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno bhaṇḍāgārikassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [145] Tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaṃ vuṭṭhāpenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabbo yo vuṭṭhāpeyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 5 page 195-198. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4040&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4040&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=141&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=141              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4693              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4693              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]