บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[146] Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ ussannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi Bhikkhave sammukhībhūtena saṅghena bhājetunti . tena kho pana samayena sabbo 1- saṅgho cīvaraṃ bhājento kolāhalaṃ akāsi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya bhājitābhājitañca jāneyya . evañca pana bhikkhave sammannitabbo . Paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {146.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyya. Esā ñatti. {146.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno cīvarabhājakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya. {146.3} Sammato saṅghena itthannāmo bhikkhu cīvarabhājako . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {146.4} Athakho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi kathaṃ nu kho cīvaraṃ bhājetabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭivisaṃ ṭhapetunti . athakho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi kathaṃ nu kho sāmaṇerānaṃ cīvarapaṭiviso dātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sāmaṇerānaṃ upaḍḍhapaṭivisaṃ @Footnote: 1 Ma. ayaṃ pāṭho na dissati. Dātunti. {146.5} Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uttarantassa sakaṃ bhāgaṃ dātunti . tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave anukkhepe dinne atirekabhāgaṃ dātunti . athakho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi kathaṃ nu kho cīvarapaṭiviso dātabbo āgatapaṭipāṭiyā nu kho udāhu yathāvuḍḍhanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave vikalake tosetvā kusapātaṃ kātunti.The Pali Tipitaka in Roman Character Volume 5 page 198-200. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4105 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4105 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=146&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=36 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=146 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4763 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4763 Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]