ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [162]   Tena   kho   pana   samayena   aññatarassa  bhikkhuno  bahuṃ
cīvaraṃ  uppannaṃ  hoti  .  so  ca  taṃ  cīvaraṃ  mātāpitūnaṃ  1-  dātukāmo
hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  mātāpitaroti  kho  bhikkhave
dadamāne   kiṃ   vadeyyāmi   2-  anujānāmi  bhikkhave  mātāpitūnaṃ  dātuṃ
na   ca   bhikkhave  saddhādeyyaṃ  vinipātetabbaṃ  yo  vinipāteyya  āpatti
dukkaṭassāti.
     [163]  Tena  kho  pana  samayena  aññataro  bhikkhu  andhavane cīvaraṃ
nikkhipitvā   santaruttarena   gāmaṃ   piṇḍāya   pāvisi   .   corā   taṃ
cīvaraṃ   avahariṃsu   .   so   bhikkhu  duccolo  hoti  lūkhacīvaro  .  bhikkhū
evamāhaṃsu   kissa   tvaṃ  āvuso  duccolo  lūkhacīvaroti  3-  .  idhāhaṃ
āvuso     andhavane     cīvaraṃ    nikkhipitvā    santaruttarena    gāmaṃ
piṇḍāya    pāvisiṃ   corā   taṃ   cīvaraṃ   avahariṃsu   tenāhaṃ   duccolo
lūkhacīvaroti  .  bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave santaruttarena
gāmo    pavisitabbo    yo    paviseyya    āpatti   dukkaṭassāti  .
Tena   kho   pana   samayena  āyasmā  ānando  asatiyā  santaruttarena
gāmaṃ   piṇḍāya   pāvisi   .   bhikkhū   āyasmantaṃ   ānandaṃ  etadavocuṃ
@Footnote: 1 Yu. mātāpitunnaṃ. 2 Ma. Yu. vadeyyāma. 3 Ma. lūkhacīvarosīti.

--------------------------------------------------------------------------------------------- page221.

Nanu [1]- āvuso ānanda bhagavatā paññattaṃ na santaruttarena gāmo pavisitabboti kissa tvaṃ āvuso [2]- santaruttarena gāmaṃ paviṭṭhoti. Saccaṃ āvuso bhagavatā paññattaṃ na santaruttarena gāmo pavisitabboti apicāhaṃ āvuso 3- asatiyā paviṭṭhoti . bhagavato etamatthaṃ ārocesuṃ. {163.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi 4- pañcime bhikkhave paccayā saṅghāṭiyā nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā saṅghāṭiyā nikkhepāya. {163.2} Pañcime bhikkhave paccayā uttarāsaṅgassa nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā uttarāsaṅgassa nikkhepāya . pañcime bhikkhave paccayā antaravāsakassa nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā antaravāsakassa nikkhepāya . Pañcime bhikkhave paccayā vassikasāṭikāya nikkhepāya gilāno vā hoti nissīmaṃ gantuṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti vassikasāṭikā akatā vā hoti @Footnote: 1 Ma. Yu. kho. 2 Po. Ma. ānanda. 3 Ma. Yu. ayaṃ pāṭho natthi. @4 Ma. Yu. athakho bhagavā ... āmantesīti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page222.

Vippakatā vā ime kho bhikkhave pañca paccayā vassikasāṭikāya nikkhepāyāti.


             The Pali Tipitaka in Roman Character Volume 5 page 220-222. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4557&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4557&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=162&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=162              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4930              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4930              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]