ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [170]  Tena  kho  pana  samayena  vassam  vuttha  bhikkhu  anuppanne
civare   pakkamantipi  vibbhamantipi  kalampi  karonti  samanerapi  patijananti
sikkham     paccakkhatakapi     patijananti    antimavatthum    ajjhapannakapi
patijananti     ummattakapi     patijananti    khittacittapi    patijananti
vedanattapi    1-    patijananti   apattiya   adassane   ukkhittakapi
patijananti   apattiya   appatikamme  ukkhittakapi  patijananti  papikaya
ditthiya     appatinissagge     ukkhittakapi     patijananti    pandakapi
patijananti   theyyasamvasakapi   patijananti   titthiyapakkantakapi  patijananti
tiracchanagatapi    patijananti    matughatakapi   patijananti   pitughatakapi
patijananti    arahantaghatakapi    patijananti   bhikkhunidusakapi   patijananti
sanghabhedakapi       patijananti       lohituppadakapi       patijananti
ubhatobyanjanakapi patijananti. Bhagavato etamattham arocesum.
     {170.1}  Idha  pana  bhikkhave  vassam  vuttho bhikkhu anuppanne civare
pakkamati. Sante patirupe gahake databbam.
     {170.2}  Idha  pana  bhikkhave  vassam  vuttho bhikkhu anuppanne civare
vibbhamati   kalam   karoti   samanero   patijanati   sikkham  paccakkhatako
@Footnote: 1 Ma. vedanattapi.
Patijanati antimavatthum ajjhapannako patijanati. Sangho sami.
     {170.3}  Idha  pana  bhikkhave  vassam  vuttho bhikkhu anuppanne civare
ummattako   patijanati   khittacitto   patijanati  vedanatto  patijanati
apattiya   adassane   ukkhittako   patijanati  apattiya  appatikamme
ukkhittako   patijanati   papikaya   ditthiya  appatinissagge  ukkhittako
patijanati. Sante patirupe gahake databbam.
     {170.4}  Idha  pana  bhikkhave  vassam  vuttho bhikkhu anuppanne civare
pandako   patijanati   .pe.   ubhatobyanjanako   patijanati  .  sangho
sami.
     {170.5} Idha pana bhikkhave vassam vuttho bhikkhu uppanne civare abhajite
pakkamati. Sante patirupe gahake databbam.
     {170.6}  Idha  pana  bhikkhave  vassam  vuttho  bhikkhu uppanne civare
abhajite    vibbhamati    kalam   karoti   samanero   patijanati   sikkham
paccakkhatako   patijanati   antimavatthum   ajjhapannako   patijanati  .
Sangho sami.
     {170.7}  Idha  pana  bhikkhave  vassam  vuttho  bhikkhu uppanne civare
abhajite      ummattako     patijanati     khittacitto     patijanati
vedanatto   patijanati   apattiya   adassane   ukkhittako  patijanati
apattiya   appatikamme   ukkhittako   patijanati   papikaya   ditthiya
appatinissagge   ukkhittako   patijanati   .   sante  patirupe  gahake
databbam.
     {170.8}   Idha   pana   bhikkhave   vassam  vuttho  bhikkhu  uppanne
civare    abhajite    pandako    patijanati   .pe.   ubhatobyanjanako
patijanati     .     sangho    sami    .    idha    pana    bhikkhave
Vassam    vutthanam    bhikkhunam   anuppanne   civare   sangho   bhijjati  .
Tattha    manussa   ekasmim   pakkhe   udakam   denti   ekasmim   pakkhe
civaram denti sanghassa demati. Sanghassevetam.
     {170.9}   Idha  pana  bhikkhave  vassam  vutthanam  bhikkhunam  anuppanne
civare  sangho  bhijjati  .  tattha  manussa  ekasmim  pakkhe  udakam  denti
tasmimyeva pakkhe civaram denti sanghassa demati. Sanghassevetam.
     {170.10}  Idha  pana  bhikkhave  vassam  vutthanam  bhikkhunam  anuppanne
civare  sangho  bhijjati  .  tattha  manussa  ekasmim  pakkhe  udakam  denti
ekasmim pakkhe civaram denti pakkhassa demati. Pakkhassevetam.
     {170.11}  Idha  pana  bhikkhave  vassam  vutthanam  bhikkhunam  anuppanne
civare  sangho  bhijjati  .  tattha  manussa  ekasmim  pakkhe  udakam  denti
tasmimyeva pakkhe civaram denti pakkhassa demati. Pakkhassevetam.
     {170.12}   Idha  pana  bhikkhave  vassam  vutthanam  bhikkhunam  uppanne
civare abhajite sangho bhijjati. Sabbesam samakam bhajetabbanti.
     [171]   Tena  kho  pana  samayena  ayasma  revato  annatarassa
bhikkhuno   hatthe   ayasmato   sariputtassa   civaram  pahesi  imam  civaram
therassa   dehiti   .   athakho   so   bhikkhu   antaramagge  ayasmato
revatassa   vissasa  tam  civaram  aggahesi  .  athakho  ayasma  revato
ayasmata   sariputtena   samagantva   pucchi   aham   bhante   therassa
civaram   pahesim   sampattam   tam   civaranti   .   nahantam  avuso  civaram
passamiti   .   athakho   ayasma   revato  tam  bhikkhum  etadavoca  aham
Avuso  ayasmato  hatthe  therassa  civaram  pahesim  kahantam  civaranti .
Aham   bhante   ayasmato  vissasa  tam  civaram  aggahesinti  .  bhagavato
etamattham arocesum.
     {171.1}   Idha   pana   bhikkhave   bhikkhu   bhikkhussa  hatthe  civaram
pahinati   imam   civaram   itthannamassa   dehiti   .   so   antaramagge
yo   pahinati   tassa   vissasa   ganhati   suggahitam   .  yassa  pahiyati
tassa vissasa ganhati duggahitam.
     {171.2}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  civaram pahinati
imam   civaram   itthannamassa  dehiti  .  so  antaramagge  yassa  pahiyati
tassa   vissasa   ganhati   duggahitam   .  yo  pahinati  tassa  vissasa
ganhati suggahitam.
     {171.3}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  civaram pahinati
imam   civaram   itthannamassa   dehiti   .   so   antaramagge   sunati
yo  pahinati  so  kalakatoti  tassa  matakacivaram  adhitthati  svadhitthitam 1-.
Yassa pahiyati tassa vissasa ganhati duggahitam.
     {171.4}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  civaram pahinati
imam   civaram   itthannamassa  dehiti  .  so  antaramagge  sunati  yassa
pahiyati   so   kalakatoti   tassa   matakacivaram   adhitthati   dvadhitthitam .
Yo pahinati tassa vissasa ganhati suggahitam.
     {171.5}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  civaram pahinati
imam   civaram   itthannamassa  dehiti  .  so  antaramagge  sunati  ubho
kalakatati  yo  pahinati  tassa  matakacivaram  adhitthati  svadhitthitam 2-. Yassa
@Footnote: 1-2 Po. Ma. Yu. svadhitthitam.
Pahiyati tassa matakacivaram adhitthati dvadhitthitam.
     {171.6}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  civaram pahinati
imam   civaram   itthannamassa   dammiti  .  so  antaramagge  yo  pahinati
tassa   vissasa   ganhati   duggahitam  .  yassa  pahiyati  tassa  vissasa
ganhati suggahitam.
     {171.7}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  civaram pahinati
imam   civaram   itthannamassa  dammiti  .  so  antaramagge  yassa  pahiyati
tassa   vissasa   ganhati   suggahitam   .  yo  pahinati  tassa  vissasa
ganhati duggahitam.
     {171.8}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  civaram pahinati
imam   civaram   itthannamassa   dammiti  .  so  antaramagge  sunati  yo
pahinati   so   kalakatoti   tassa   matakacivaram   adhitthati   dvadhitthitam .
Yassa pahiyati tassa vissasa ganhati suggahitam.
     {171.9}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe  civaram pahinati
imam   civaram   itthannamassa  dammiti  .  so  antaramagge  sunati  yassa
pahiyati   so   kalakatoti  tassa  matakacivaram  adhitthati  svadhitthitam  .  yo
pahinati tassa vissasa ganhati duggahitam.
     {171.10}  Idha  pana  bhikkhave  bhikkhu  bhikkhussa  hatthe civaram pahinati
imam   civaram   itthannamassa   dammiti   .   so   antaramagge   sunati
ubho   kalakatati  yo  pahinati  tassa  matakacivaram  adhitthati  dvadhitthitam .
Yassa pahiyati tassa matakacivaram adhitthati svadhitthitam.



             The Pali Tipitaka in Roman Character Volume 5 page 235-239. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4880&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4880&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=170&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=170              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5094              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5094              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]