ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [170]  Tena  kho  pana  samayena  vassaṃ  vutthā  bhikkhū  anuppanne
cīvare   pakkamantipi  vibbhamantipi  kālaṃpi  karonti  sāmaṇerāpi  paṭijānanti
sikkhaṃ     paccakkhātakāpi     paṭijānanti    antimavatthuṃ    ajjhāpannakāpi
paṭijānanti     ummattakāpi     paṭijānanti    khittacittāpi    paṭijānanti
vedanaṭṭāpi    1-    paṭijānanti   āpattiyā   adassane   ukkhittakāpi
paṭijānanti   āpattiyā   appaṭikamme  ukkhittakāpi  paṭijānanti  pāpikāya
diṭṭhiyā     appaṭinissagge     ukkhittakāpi     paṭijānanti    paṇḍakāpi
paṭijānanti   theyyasaṃvāsakāpi   paṭijānanti   titthiyapakkantakāpi  paṭijānanti
tiracchānagatāpi    paṭijānanti    mātughātakāpi   paṭijānanti   pitughātakāpi
paṭijānanti    arahantaghātakāpi    paṭijānanti   bhikkhunīdūsakāpi   paṭijānanti
saṅghabhedakāpi       paṭijānanti       lohituppādakāpi       paṭijānanti
ubhatobyañjanakāpi paṭijānanti. Bhagavato etamatthaṃ ārocesuṃ.
     {170.1}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
pakkamati. Sante paṭirūpe gāhake dātabbaṃ.
     {170.2}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
vibbhamati   kālaṃ   karoti   sāmaṇero   paṭijānāti   sikkhaṃ  paccakkhātako
@Footnote: 1 Ma. vedanāṭṭāpi.

--------------------------------------------------------------------------------------------- page236.

Paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti. Saṅgho sāmī. {170.3} Idha pana bhikkhave vassaṃ vuttho bhikkhu anuppanne cīvare ummattako paṭijānāti khittacitto paṭijānāti vedanaṭṭo paṭijānāti āpattiyā adassane ukkhittako paṭijānāti āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti. Sante paṭirūpe gāhake dātabbaṃ. {170.4} Idha pana bhikkhave vassaṃ vuttho bhikkhu anuppanne cīvare paṇḍako paṭijānāti .pe. ubhatobyañjanako paṭijānāti . saṅgho sāmī. {170.5} Idha pana bhikkhave vassaṃ vuttho bhikkhu uppanne cīvare abhājite pakkamati. Sante paṭirūpe gāhake dātabbaṃ. {170.6} Idha pana bhikkhave vassaṃ vuttho bhikkhu uppanne cīvare abhājite vibbhamati kālaṃ karoti sāmaṇero paṭijānāti sikkhaṃ paccakkhātako paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti . Saṅgho sāmī. {170.7} Idha pana bhikkhave vassaṃ vuttho bhikkhu uppanne cīvare abhājite ummattako paṭijānāti khittacitto paṭijānāti vedanaṭṭo paṭijānāti āpattiyā adassane ukkhittako paṭijānāti āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti . sante paṭirūpe gāhake dātabbaṃ. {170.8} Idha pana bhikkhave vassaṃ vuttho bhikkhu uppanne cīvare abhājite paṇḍako paṭijānāti .pe. ubhatobyañjanako paṭijānāti . saṅgho sāmī . idha pana bhikkhave

--------------------------------------------------------------------------------------------- page237.

Vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati . Tattha manussā ekasmiṃ pakkhe udakaṃ denti ekasmiṃ pakkhe cīvaraṃ denti saṅghassa demāti. Saṅghassevetaṃ. {170.9} Idha pana bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati . tattha manussā ekasmiṃ pakkhe udakaṃ denti tasmiṃyeva pakkhe cīvaraṃ denti saṅghassa demāti. Saṅghassevetaṃ. {170.10} Idha pana bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati . tattha manussā ekasmiṃ pakkhe udakaṃ denti ekasmiṃ pakkhe cīvaraṃ denti pakkhassa demāti. Pakkhassevetaṃ. {170.11} Idha pana bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati . tattha manussā ekasmiṃ pakkhe udakaṃ denti tasmiṃyeva pakkhe cīvaraṃ denti pakkhassa demāti. Pakkhassevetaṃ. {170.12} Idha pana bhikkhave vassaṃ vutthānaṃ bhikkhūnaṃ uppanne cīvare abhājite saṅgho bhijjati. Sabbesaṃ samakaṃ bhājetabbanti. [171] Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sārīputtassa cīvaraṃ pāhesi imaṃ cīvaraṃ therassa dehīti . athakho so bhikkhu antarāmagge āyasmato revatassa vissāsā taṃ cīvaraṃ aggahesi . athakho āyasmā revato āyasmatā sārīputtena samāgantvā pucchi ahaṃ bhante therassa cīvaraṃ pāhesiṃ sampattaṃ taṃ cīvaranti . nāhantaṃ āvuso cīvaraṃ passāmīti . athakho āyasmā revato taṃ bhikkhuṃ etadavoca ahaṃ

--------------------------------------------------------------------------------------------- page238.

Āvuso āyasmato hatthe therassa cīvaraṃ pāhesiṃ kahantaṃ cīvaranti . Ahaṃ bhante āyasmato vissāsā taṃ cīvaraṃ aggahesinti . bhagavato etamatthaṃ ārocesuṃ. {171.1} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge yo pahiṇati tassa vissāsā gaṇhāti suggahitaṃ . yassa pahīyati tassa vissāsā gaṇhāti duggahitaṃ. {171.2} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge yassa pahīyati tassa vissāsā gaṇhāti duggahitaṃ . yo pahiṇati tassa vissāsā gaṇhāti suggahitaṃ. {171.3} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge suṇāti yo pahiṇati so kālakatoti tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ 1-. Yassa pahīyati tassa vissāsā gaṇhāti duggahitaṃ. {171.4} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge suṇāti yassa pahīyati so kālakatoti tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ . Yo pahiṇati tassa vissāsā gaṇhāti suggahitaṃ. {171.5} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dehīti . so antarāmagge suṇāti ubho kālakatāti yo pahiṇati tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ 2-. Yassa @Footnote: 1-2 Po. Ma. Yu. svādhiṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page239.

Pahīyati tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ. {171.6} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge yo pahiṇati tassa vissāsā gaṇhāti duggahitaṃ . yassa pahīyati tassa vissāsā gaṇhāti suggahitaṃ. {171.7} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge yassa pahīyati tassa vissāsā gaṇhāti suggahitaṃ . yo pahiṇati tassa vissāsā gaṇhāti duggahitaṃ. {171.8} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge suṇāti yo pahiṇati so kālakatoti tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ . Yassa pahīyati tassa vissāsā gaṇhāti suggahitaṃ. {171.9} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge suṇāti yassa pahīyati so kālakatoti tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ . yo pahiṇati tassa vissāsā gaṇhāti duggahitaṃ. {171.10} Idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati imaṃ cīvaraṃ itthannāmassa dammīti . so antarāmagge suṇāti ubho kālakatāti yo pahiṇati tassa matakacīvaraṃ adhiṭṭhāti dvadhiṭṭhitaṃ . Yassa pahīyati tassa matakacīvaraṃ adhiṭṭhāti svadhiṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 235-239. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4880&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4880&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=170&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=170              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5094              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5094              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]