ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

                      Campeyyakkhandhakaṃ
     [174]  Tena  samayena  buddho  bhagavā  campāyaṃ  viharati  gaggarāya
pokkharaṇiyā   tīre   .   tena   kho   pana  samayena  kāsīsu  janapadesu
vāsabhagāmo    nāma   hoti   .   tattha   kassapagotto   nāma   bhikkhu
āvāsiko   hoti   tantibaddho   ussukkaṃ   āpanno   kinti   anāgatā
ca   pesalā  bhikkhū  āgaccheyyuṃ  āgatā  ca  pesalā  bhikkhū  phāsuṃ  1-
vihareyyuṃ   ayañca   āvāso  vuḍḍhiṃ  viruḷhiṃ  vepullaṃ  āpajjeyyāti .
Tena   kho   pana   samayena   sambahulā  bhikkhū  kāsīsu  cārikaṃ  caramānā
yena   vāsabhagāmo   tadavasariṃsu   2-   .   addasā  kho  kassapagotto
bhikkhu   te   bhikkhū  dūrato  va  āgacchante  disvāna  āsanaṃ  paññāpesi
pādodakaṃ    pādapīṭhaṃ   pādakathalikaṃ   upanikkhipi   paccuggantvā   pattacīvaraṃ
paṭiggahesi   pānīyena   āpucchi   nahāne   ussukkaṃ   akāsi  ussukkaṃpi
akāsi yāguyā khādanīye bhattasmiṃ.
     {174.1}  Athakho  tesaṃ  āgantukānaṃ  bhikkhūnaṃ  etadahosi  bhaddako
kho  ayaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti  ussukkaṃpi
karoti   yāguyā   khādanīye   bhattasmiṃ   handa   mayaṃ   āvuso   idheva
vāsabhagāme   nivāsaṃ   kappemāti   .   athakho   te  āgantukā  bhikkhū
tattheva vāsabhagāme nivāsaṃ kappesuṃ.
     {174.2}   Athakho  kassapagottassa  bhikkhuno  etadahosi  yo  kho
@Footnote: 1 Po. Ma. Yu. phāsu. 2 Ma. Yu. tadavasaruṃ.
Imesaṃ    āgantukānaṃ    bhikkhūnaṃ   āgantukakilamatho   so   paṭippassaddho
yepīme    gocare    appakataññuno   tedānīme   gocare   pakataññuno
dukkaraṃ   kho   pana   parakulesu   yāvajīvaṃ   ussukkaṃ   kātuṃ  viññatti  ca
manussānaṃ    amanāpā    yannūnāhaṃ    na   ussukkaṃ   kareyyaṃ   yāguyā
khādanīye   bhattasminti   .  so  na  ussukkaṃ  akāsi  yāguyā  khādanīye
bhattasmiṃ   .   athakho   tesaṃ   āgantukānaṃ   bhikkhūnaṃ  etadahosi  pubbe
khvāyaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti 1- ussukkaṃpi
karoti  2-  yāguyā  khādanīye  bhattasmiṃ  sodānāyaṃ  na  ussukkaṃ  karoti
yāguyā    khādanīye    bhattasmiṃ    duṭṭhodānāyaṃ   āvuso   āvāsiko
bhikkhu handa mayaṃ āvuso imaṃ 3- āvāsikaṃ bhikkhuṃ ukkhipāmāti.
     {174.3}  Athakho  te  āgantukā  bhikkhū  sannipatitvā kassapagottaṃ
bhikkhuṃ   etadavocuṃ   pubbe  kho  tvaṃ  āvuso  nahāne  ussukkaṃ  karosi
ussukkaṃpi   karosi   yāguyā   khādanīye   bhattasmiṃ   sodāni   tvaṃ   na
ussukkaṃ   karosi   yāguyā   khādanīye   bhattasmiṃ  āpattiṃ  tvaṃ  āvuso
āpanno   passasetaṃ   āpattinti   .   natthi   me   āvuso  āpatti
yamahaṃ   passeyyanti   .   athakho   te   āgantukā  bhikkhū  kassapagottaṃ
bhikkhuṃ āpattiyā adassane ukkhipiṃsu.
     {174.4}     Athakho    kassapagottassa    bhikkhuno    etadahosi
ahaṃ    kho   etaṃ   na   jānāmi   āpatti   vā   esā   anāpatti
vā      āpanno      camhi      anāpanno      vā     ukkhitto
@Footnote: 1-2 Ma. Yu. akāsi. 3 Sī. Ma. Yu. ayaṃ pāṭho na hoti.
Camhi   anukkhitto   vā   dhammikena   vā   adhammikena   vā   kuppena
vā   akuppena   vā   ṭhānārahena  vā  aṭṭhānārahena  vā  yannūnāhaṃ
campaṃ    gantvā    bhagavantaṃ    etamatthaṃ    puccheyyanti    .   athakho
kassapagotto     bhikkhu     senāsanaṃ    saṃsāmetvā    pattacīvaramādāya
yena   campā   tena   pakkāmi  anupubbena  yena  campā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ  āgantukehi
bhikkhūhi saddhiṃ paṭisammodituṃ.
     {174.5}    Athakho    bhagavā   kassapagottaṃ   bhikkhuṃ   etadavoca
kacci   bhikkhu  khamanīyaṃ  kacci  yāpanīyaṃ  kaccisi  1-  appakilamathena  addhānaṃ
āgato   kuto   ca  tvaṃ  bhikkhu  āgacchasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ
bhagavā   appakilamathena   cāhaṃ   bhante   addhānaṃ  āgato  atthi  bhante
kāsīsu   janapadesu   vāsabhagāmo   nāma   tatthāhaṃ   [2]-   āvāsiko
tantibaddho   ussukkaṃ   āpanno   kinti   anāgatā   ca  pesalā  bhikkhū
āgaccheyyuṃ   āgatā   ca   pesalā   bhikkhū   phāsuṃ   vihareyyuṃ  ayañca
āvāso    vuḍḍhiṃ   viruḷhiṃ   vepullaṃ   āpajjeyyāti   athakho   bhante
sambahulā    bhikkhū    kāsīsu    cārikaṃ   caramānā   yena   vāsabhagāmo
tadavasariṃsu  3-  addasaṃ  kho  ahaṃ  bhante  te  bhikkhū dūrato va āgacchante
disvāna     āsanaṃ    paññāpesiṃ    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ
upanikkhipiṃ    paccuggantvā   pattacīvaraṃ   paṭiggahesiṃ   pānīyena   āpucchiṃ
nahāne    ussukkaṃ    akāsiṃ   ussukkaṃpi   akāsiṃ   yāguyā   khādanīye
@Footnote: 1 Po. Ma. Yu. kacci. 2 Ma. Yu. bhagavā. 3 Ma. Yu. tadavasaruṃ.
Bhattasmiṃ    athakho    tesaṃ   bhante   āgantukānaṃ   bhikkhūnaṃ   etadahosi
bhaddako   kho  ayaṃ  āvuso  āvāsiko  bhikkhu  nahāne  ussukkaṃ  karoti
ussukkaṃpi   karoti   yāguyā   khādanīye   bhattasmiṃ   handa  mayaṃ  āvuso
idheva   vāsabhagāme  nivāsaṃ  kappemāti  athakho  te  bhante  āgantukā
bhikkhū   tattheva   vāsabhagāme   nivāsaṃ   kappesuṃ   tassa   mayhaṃ  bhante
etadahosi   yo   kho   imesaṃ   āgantukānaṃ   bhikkhūnaṃ  āgantukakilamatho
so    paṭippassaddho    yepīme    gocare   appakataññuno   tedānīme
gocare   pakataññuno   dukkaraṃ   kho   pana   parakulesu  yāvajīvaṃ  ussukkaṃ
kātuṃ    viññatti   ca   manussānaṃ   amanāpā   yannūnāhaṃ   na   ussukkaṃ
kareyyaṃ  yāguyā  khādanīye  bhattasmiṃ  1-  so  kho ahaṃ bhante na ussukkaṃ
akāsiṃ   yāguyā   khādanīye   bhattasminti   2-   athakho   tesaṃ  bhante
āgantukānaṃ   bhikkhūnaṃ   etadahosi   pubbe   khvāyaṃ  āvuso  āvāsiko
bhikkhu   nahāne   ussukkaṃ   karoti  ussukkaṃpi  karoti  yāguyā  khādanīye
bhattasmiṃ    sodānāyaṃ    na    ussukkaṃ    karoti   yāguyā   khādanīye
bhattasmiṃ    duṭṭhodānāyaṃ    āvuso    āvāsiko   bhikkhu   handa   mayaṃ
āvuso   imaṃ   3-   āvāsikaṃ  bhikkhuṃ  ukkhipāmāti  athakho  te  bhante
āgantukā   bhikkhū   sannipatitvā   maṃ   etadavocuṃ   pubbe   kho   tvaṃ
āvuso    nahāne    ussukkaṃ    karosi   ussukkaṃpi   karosi   yāguyā
khādanīye    bhattasmiṃ   sodāni   tvaṃ   na   ussukkaṃ   karosi   yāguyā
khādanīye    bhattasmiṃ    āpattiṃ   tvaṃ   āvuso   āpanno   passasetaṃ
@Footnote: 1 Po. Ma. Yu. bhattasminti. 2 Ma. bhattasmiṃ. 3 Po. Ma. ayaṃ pāṭho na hoti.
Āpattinti    natthi    me    āvuso    āpatti   yamahaṃ   passeyyanti
athakho   te   bhante   āgantukā   bhikkhū   maṃ   āpattiyā   adassane
ukkhipiṃsu    tassa   mayhaṃ   bhante   etadahosi   ahaṃ   kho   etaṃ   na
jānāmi    āpatti   vā   esā   anāpatti   vā   āpanno   camhi
anāpanno    vā    ukkhitto    camhi    anukkhitto   vā   dhammikena
vā   adhammikena   vā   kuppena   vā   akuppena   vā   ṭhānārahena
vā    aṭṭhānārahena    vā    yannūnāhaṃ    campaṃ   gantvā   bhagavantaṃ
etamatthaṃ puccheyyanti tato ahaṃ bhagavā āgacchāmīti.
     {174.6}   Anāpatti  esā  bhikkhu  nesā  āpatti  anāpannosi
nasi   āpanno   anukkhittosi   nasi   ukkhitto   adhammikenāsi  kammena
ukkhitto  kuppena  aṭṭhānārahena  gaccha  tvaṃ  bhikkhu  tattheva vāsabhagāme
nivāsaṃ  kappehīti  1-  .  evaṃ  bhanteti  kho kassapagotto bhikkhu bhagavato
paṭissuṇitvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yena vāsabhagāmo tena pakkāmi.
     {174.7}   Athakho   tesaṃ  āgantukānaṃ  bhikkhūnaṃ  ahudeva  kukkuccaṃ
ahu  vippaṭisāro  alābhā  vata  no  na  vata  no  lābhā  dulladdhaṃ  vata
no   na  vata  no  suladdhaṃ  ye  mayaṃ  suddhaṃ  bhikkhuṃ  anāpattikaṃ  avatthusmiṃ
akāraṇe   ukkhipimhā   handa   mayaṃ   āvuso   campaṃ  gantvā  bhagavato
santike  accayaṃ  accayato  desemāti  .  athakho  te  āgantukā  bhikkhū
senāsanaṃ   saṃsāmetvā   pattacīvaramādāya   yena  campā  tena  pakkamiṃsu
@Footnote: 1 Po. kappesīti.
Anupubbena   yena   campā   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   .   āciṇṇaṃ  kho  panetaṃ
buddhānaṃ    bhagavantānaṃ   āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ  .
Athakho   bhagavā   te   bhikkhū   etadavoca  kacci  bhikkhave  khamanīyaṃ  kacci
yāpanīyaṃ    kaccittha    1-    appakilamathena   addhānaṃ   āgatā   kuto
ca   tumhe   bhikkhave   āgacchathāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā
appakilamathena    ca   mayaṃ   bhante   addhānaṃ   āgatā   atthi   bhante
kāsīsu  janapadesu  vāsabhagāmo  nāma  tato  mayaṃ  bhagavā  āgacchāmāti.
Tumhe bhikkhave āvāsikaṃ bhikkhuṃ ukkhipitthāti 2-.
     {174.8}  Evaṃ  bhanteti  .  kismiṃ  bhikkhave  vatthusmiṃ  kismiṃ  3-
kāraṇeti    .   avatthusmiṃ   bhagavā   akāraṇeti   .   vigarahi   buddho
bhagavā    ananucchavikaṃ    4-    bhikkhave    5-   ananulomikaṃ   appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   moghapurisā
suddhaṃ    bhikkhuṃ    anāpattikaṃ   avatthusmiṃ   akāraṇe   ukkhipissatha   netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ
kathaṃ   katvā   bhikkhū  āmantesi  na  bhikkhave  suddho  bhikkhu  anāpattiko
avatthusmiṃ     akāraṇe    ukkhipitabbo    yo    ukkhipeyya    āpatti
dukkaṭassāti.
     {174.9}   Athakho  te  bhikkhū  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā     bhagavato     pādesu     sirasā     nipatitvā     bhagavantaṃ
etadavocuṃ     accayo     no     bhante     accagamā    yathābāle
@Footnote: 1 Yu. kacci. 2 Po. ukkhipitvāti. 3 Sī. Ma. Yu. ayaṃ pāṭho na hoti.
@4 Yu. anucchaviyaṃ. 5 Ma. moghapurisā.
Yathāmūḷhe   yathāakusale   ye   mayaṃ  suddhaṃ  bhikkhuṃ  anāpattikaṃ  avatthusmiṃ
akāraṇe   ukkhipimhā   tesaṃ   no   bhante   bhagavā  accayaṃ  accayato
paṭiggaṇhātu   āyatiṃ   saṃvarāyāti   .   taggha  tumhe  bhikkhave  accayo
accagamā   yathābāle   yathāmūḷhe   yathāakusale   ye   tumhe   suddhaṃ
bhikkhuṃ   anāpattikaṃ   avatthusmiṃ   akāraṇe   ukkhipittha   yato   ca   kho
tumhe   bhikkhave   accayaṃ   accayato   disvā   yathādhammaṃ  paṭikarotha  taṃ
vo    mayaṃ   paṭiggaṇhāma   vuḍḍhi   hesā   bhikkhave   ariyassa   vinaye
yo   accayaṃ   accayato   disvā   yathādhammaṃ   paṭikaroti   āyatiṃ  saṃvaraṃ
āpajjatīti.
     [175]   Tena   kho   pana   samayena  campāyaṃ  bhikkhū  evarūpāni
kammāni    karonti    adhammena   vaggakammaṃ   1-   karonti   adhammena
samaggakammaṃ   2-   karonti   dhammena  vaggakammaṃ  karonti  dhammapaṭirūpakena
vaggakammaṃ    karonti    dhammapaṭirūpakena   samaggakammaṃ   karonti   ekopi
ekaṃ   ukkhipati   ekopi   dve   ukkhipati  ekopi  sambahule  ukkhipati
ekopi    saṅghaṃ   ukkhipati   dvepi   ekaṃ   ukkhipanti   dvepi   dve
ukkhipanti    dvepi    sambahule   ukkhipanti   dvepi   saṅghaṃ   ukkhipanti
@Footnote: 1-2 sabbattha vaggakammanti ca samaggakammanti ca disusanti. tāni pana uposathakkhandhake
@pāliyā na samenti. tattha hi cattārīmāni bhikkhave uposathakammāni
@adhammena vaggaṃ uposathakammantyādikā pāli dissati.
Sambahulāpi   ekaṃ   ukkhipanti   sambahulāpi   dve  ukkhipanti  sambahulāpi
sambahule    ukkhipanti   sambahulāpi   saṅghaṃ   ukkhipanti   saṅghopi   saṅghaṃ
ukkhipati   .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti
vipācenti    kathaṃ   hi   nāma   campāyaṃ   bhikkhū   evarūpāni   kammāni
karissanti    adhammena   vaggakammaṃ   karissanti   .pe.   saṅghopi   saṅghaṃ
ukkhipissatīti   .   athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ   kira   bhikkhave   campāyaṃ   bhikkhū   evarūpāni   kammāni  karonti
adhammena  vaggakammaṃ  karonti  .pe.  saṅghopi  saṅghaṃ  ukkhipatīti  .  saccaṃ
bhagavāti   1-  .  vigarahi  buddho  bhagavā  .pe.  vigarahitvā  dhammiṃ  kathaṃ
katvā bhikkhū āmantesi.
     [176]  Dhammena  2-  ce  bhikkhave vaggakammaṃ akammaṃ na ca karaṇīyaṃ.
Adhammena  ce  bhikkhave  3-  samaggakammaṃ  akammaṃ  na  ca karaṇīyaṃ. Dhammena
ce  bhikkhave  4-  vaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ. Dhammapaṭirūpakena ce
bhikkhave   5-  vaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ  .  dhammapaṭirūpakena  ce
bhikkhave  6-  samaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ . Ekopi ekaṃ ukkhipati
akammaṃ   na   ca   karaṇīyaṃ   .   ekopi  dve  ukkhipati  akammaṃ  na  ca
karaṇīyaṃ   .   ekopi   sambahule   ukkhipati   akammaṃ  na  ca  karaṇīyaṃ .
Ekopi   saṅghaṃ   ukkhipati   akammaṃ   na   ca   karaṇīyaṃ  .  dvepi  ekaṃ
ukkhipanti   akammaṃ   na   ca  karaṇīyaṃ  .  dvepi  dve  ukkhipanti  akammaṃ
na  ca  karaṇīyaṃ  .  dvepi  sambahule  ukkhipanti  akammaṃ  na  ca  karaṇīyaṃ.
@Footnote: 1 Yu. itisaddo na dissati. 2 Po. Ma. adhammena. 3-4-5-6 Ma. ce bhikkhaveti
@na dissati.
Dvepi   saṅghaṃ   ukkhipanti   akammaṃ  na  ca  karaṇīyaṃ  .  sambahulāpi  ekaṃ
ukkhipanti   akammaṃ   na   ca   karaṇīyaṃ   .   sambahulāpi  dve  ukkhipanti
akammaṃ   na   ca   karaṇīyaṃ   .   sambahulāpi  sambahule  ukkhipanti  akammaṃ
na  ca  karaṇīyaṃ  .  sambahulāpi  saṅghaṃ  ukkhipanti  akammaṃ  na  ca  karaṇīyaṃ.
Saṅghopi saṅghaṃ ukkhipati akammaṃ na ca karaṇīyaṃ.
     [177]   Cattārīmāni   bhikkhave   kammāni   adhammena   vaggakammaṃ
adhammena   samaggakammaṃ   dhammena  vaggakammaṃ  dhammena  samaggakammaṃ  1- .
Tatra   bhikkhave   yadidaṃ   2-   adhammena  vaggakammaṃ  idaṃ  bhikkhave  kammaṃ
adhammattā    vaggattā    kuppaṃ   aṭṭhānārahaṃ   na   bhikkhave   evarūpaṃ
kammaṃ   kātabbaṃ   na   ca   mayā   evarūpaṃ   kammaṃ  anuññātaṃ  .  tatra
bhikkhave   yadidaṃ   adhammena   samaggakammaṃ  idaṃ  bhikkhave  kammaṃ  adhammattā
kuppaṃ   aṭṭhānārahaṃ   na   bhikkhave   evarūpaṃ   kammaṃ   kātabbaṃ   na  ca
mayā   evarūpaṃ   kammaṃ   anuññātaṃ   .   tatra  bhikkhave  yadidaṃ  dhammena
vaggakammaṃ   idaṃ   bhikkhave   kammaṃ   vaggattā   kuppaṃ   aṭṭhānārahaṃ   na
bhikkhave   evarūpaṃ   kammaṃ   kātabbaṃ   na   ca   mayā   evarūpaṃ   kammaṃ
anuññātaṃ   .   tatra  bhikkhave  yadidaṃ  dhammena  samaggakammaṃ  idaṃ  bhikkhave
kammaṃ    dhammattā   samaggattā   akuppaṃ   ṭhānārahaṃ   evarūpaṃ   bhikkhave
kammaṃ   kātabbaṃ   evarūpañca   mayā   kammaṃ   anuññātaṃ   .   tasmātiha
bhikkhave    evarūpaṃ    kammaṃ    karissāma    yadidaṃ   dhammena   samagganti
@Footnote: 1 Po. samaggakammanti. 2 Sī. Po. Yu. yamidaṃ.
Evañhi vo bhikkhave sikkhitabbanti.
     [178]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  evarūpāni
kammāni     karonti     adhammena    vaggakammaṃ    karonti    adhammena
samaggakammaṃ    karonti    dhammena   vaggakammaṃ   karonti   dhammapaṭirūpakena
vaggakammaṃ      karonti      dhammapaṭirūpakena     samaggakammaṃ     karonti
ñattivipannaṃpi    kammaṃ    karonti    anussāvanasampannaṃ   anussāvanavipannaṃpi
kammaṃ     karonti     ñattisampannaṃ     ñattivipannaṃpi    anussāvanavipannaṃpi
kammaṃ    karonti    aññatrāpi    dhammā   kammaṃ   karonti   aññatrāpi
vinayā   kammaṃ   karonti   aññatrāpi   satthu   sāsanā   kammaṃ  karonti
paṭikuṭṭhakataṃpi kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhānārahaṃ.
     {178.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   evarūpāni  kammāni
karissanti    adhammena    vaggakammaṃ    karissanti    .pe.   paṭikuṭṭhakataṃpi
kammaṃ   karissanti   adhammikaṃ   kuppaṃ   aṭṭhānārahanti   .   athakho   te
bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  bhikkhave  chabbaggiyā
bhikkhū  evarūpāni  kammāni  karonti  adhammena  vaggakammaṃ  karonti  .pe.
Paṭikuṭṭhakataṃpi    kammaṃ    karonti   adhammikaṃ   kuppaṃ   aṭṭhānārahanti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  .pe.  vigarahitvā  dhammiṃ
kathaṃ katvā bhikkhū āmantesi.
     [179]   Adhammena   ce   bhikkhave   vaggakammaṃ   akammaṃ   na  ca
Karaṇīyaṃ  .  adhammena  ce  bhikkhave  samaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ.
Dhammena  ce  bhikkhave  vaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ. Dhammapaṭirūpakena
ce   bhikkhave  vaggakammaṃ  akammaṃ  na  ca  karaṇīyaṃ  .  dhammapaṭirūpakena  ce
bhikkhave    samaggakammaṃ   akammaṃ   na   ca   karaṇīyaṃ   .   ñattivipannañce
bhikkhave    kammaṃ    anusāvanasampannaṃ    akammaṃ    na   ca   karaṇīyaṃ  .
Anusāvanavipannañce      bhikkhave      kammaṃ     ñattisampannaṃ     akammaṃ
na   ca   karaṇīyaṃ   .   ñattivipannañce   bhikkhave  kammaṃ  anussāvanavipannaṃ
akammaṃ   na   ca   karaṇīyaṃ  .  aññatrāpi  bhikkhave  dhammā  kammaṃ  akammaṃ
na  ca  karaṇīyaṃ  .  aññatrāpi  bhikkhave  1-  vinayā  kammaṃ  akammaṃ  na ca
karaṇīyaṃ   .   aññatrāpi   bhikkhave  satthu  sāsanā  kammaṃ  akammaṃ  na  ca
karaṇīyaṃ   .  paṭikuṭṭhakataṃ  ce  bhikkhave  kammaṃ  adhammikaṃ  kuppaṃ  aṭṭhānārahaṃ
akammaṃ na ca karaṇīyaṃ.
     [180]    Chayimāni    bhikkhave   kammāni   adhammakammaṃ   vaggakammaṃ
samaggakammaṃ        dhammapaṭirūpakena       vaggakammaṃ       dhammapaṭirūpakena
samaggakammaṃ dhammena samaggakammaṃ.
     [181]  Katamañca  bhikkhave  adhammakammaṃ  .  ñattidutiye  ce bhikkhave
kamme   ekāya   ñattiyā  kammaṃ  karoti  na  ca  kammavācaṃ  anussāveti
adhammakammaṃ   .   ñattidutiye   ce  bhikkhave  kamme  dvīhi  ñattīhi  kammaṃ
karoti   na   ca   kammavācaṃ   anussāveti   adhammakammaṃ   .  ñattidutiye
ce   bhikkhave  kamme  ekāya  kammavācāya  kammaṃ  karoti  na  ca  ñattiṃ
@Footnote: 1 Ma. Yu.  ayaṃ pāṭho na dissati.
Ṭhapeti    adhammakammaṃ   .   ñattidutiye   ce   bhikkhave   kamme   dvīhi
kammavācāhi   kammaṃ   karoti   na   ca   ñattiṃ   ṭhapeti   adhammakammaṃ .
Ñatticatutthe   ce   bhikkhave   kamme   ekāya   ñattiyā  kammaṃ  karoti
na   ca   kammavācaṃ   anussāveti   adhammakammaṃ   .   ñatticatutthe   ce
bhikkhave   kamme   dvīhi   ñattīhi   tīhi   ñattīhi   catūhi   ñattīhi  kammaṃ
karoti   na   ca   kammavācaṃ   anussāveti   adhammakammaṃ  .  ñatticatutthe
ce   bhikkhave  kamme  ekāya  kammavācāya  kammaṃ  karoti  na  ca  ñattiṃ
ṭhapeti   adhammakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme   dvīhi
kammavācāhi     tīhi     kammavācāhi     catūhi    kammavācāhi    kammaṃ
karoti   na   ca   ñattiṃ   ṭhapeti   adhammakammaṃ  .  idaṃ  vuccati  bhikkhave
adhammakammaṃ.
     [182]  Katamañca  bhikkhave  vaggakammaṃ  .  ñattidutiye  ce  bhikkhave
kamme    yāvatikā    bhikkhū    kammappattā    te   anāgatā   honti
chandārahānaṃ    chando    anāhaṭo    hoti    sammukhībhūtā   paṭikkosanti
vaggakammaṃ   .   ñattidutiye   ce   bhikkhave   kamme   yāvatikā   bhikkhū
kammappattā   te   āgatā   honti   chandārahānaṃ   chando   anāhaṭo
hoti    sammukhībhūtā    paṭikkosanti    vaggakammaṃ   .   ñattidutiye   ce
bhikkhave   kamme   yāvatikā   bhikkhū   kammappattā  te  āgatā  honti
chandārahānaṃ    chando    āhaṭo    hoti    sammukhībhūtā    paṭikkosanti
vaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme   yāvatikā  bhikkhū
Kammappattā   te   anāgatā   honti   chandārahānaṃ   chando  anāhaṭo
hoti     sammukhībhūtā     paṭikkosanti    vaggakammaṃ    .    ñatticatutthe
ce   bhikkhave   kamme   yāvatikā   bhikkhū   kammappattā   te  āgatā
honti     chandārahānaṃ     chando     anāhaṭo    hoti    sammukhībhūtā
paṭikkosanti    vaggakammaṃ    .    ñatticatutthe   ce   bhikkhave   kamme
yāvatikā    bhikkhū   kammappattā   te   āgatā   honti   chandārahānaṃ
chando    āhaṭo    hoti    sammukhībhūtā   paṭikkosanti   vaggakammaṃ  .
Idaṃ vuccati bhikkhave vaggakammaṃ.
     [183]  Katamañca  bhikkhave  samaggakammaṃ  .  ñattidutiye  ce bhikkhave
kamme    yāvatikā    bhikkhū    kammappattā    te    āgatā   honti
chandārahānaṃ    chando    āhaṭo    hoti   sammukhībhūtā   nappaṭikkosanti
samaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme  yāvatikā  bhikkhū
kammappattā    te   āgatā   honti   chandārahānaṃ   chando   āhaṭo
hoti    sammukhībhūtā    nappaṭikkosanti    samaggakammaṃ   .   idaṃ   vuccati
bhikkhave samaggakammaṃ.
     [184]    Katamañca    bhikkhave    dhammapaṭirūpakena   vaggakammaṃ  .
Ñattidutiye   ce   bhikkhave  kamme  paṭhamaṃ  kammavācaṃ  anussāveti  pacchā
ñattiṃ   ṭhapeti   yāvatikā   bhikkhū   kammappattā   te  anāgatā  honti
chandārahānaṃ    chando    anāhaṭo    hoti    sammukhībhūtā   paṭikkosanti
dhammapaṭirūpakena   vaggakammaṃ   .   ñattidutiye  ce  bhikkhave  kamme  paṭhamaṃ
Kammavācaṃ    anussāveti    pacchā    ñattiṃ   ṭhapeti   yāvatikā   bhikkhū
kammappattā   te   āgatā   honti   chandārahānaṃ   chando   anāhaṭo
hoti    sammukhībhūtā    paṭikkosanti    dhammapaṭirūpakena    vaggakammaṃ   .
Ñattidutiye   ce   bhikkhave  kamme  paṭhamaṃ  kammavācaṃ  anussāveti  pacchā
ñattiṃ   ṭhapeti   yāvatikā   bhikkhū   kammappattā   te   āgatā  honti
chandārahānaṃ    chando    āhaṭo    hoti    sammukhībhūtā    paṭikkosanti
dhammapaṭirūpakena    vaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme
paṭhamaṃ    kammavācaṃ    anussāveti    pacchā   ñattiṃ   ṭhapeti   yāvatikā
bhikkhū    kammappattā    te   anāgatā   honti   chandārahānaṃ   chando
anāhaṭo      hoti     sammukhībhūtā     paṭikkosanti     dhammapaṭirūpakena
vaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme   paṭhamaṃ  kammavācaṃ
anussāveti   pacchā   ñattiṃ   ṭhapeti  yāvatikā  bhikkhū  kammappattā  te
āgatā   honti   chandārahānaṃ   chando   anāhaṭo   hoti   sammukhībhūtā
paṭikkosanti    dhammapaṭirūpakena    vaggakammaṃ    .    ñatticatutthe    ce
bhikkhave   kamme   paṭhamaṃ   kammavācaṃ   anussāveti  pacchā  ñattiṃ  ṭhapeti
yāvatikā    bhikkhū   kammappattā   te   āgatā   honti   chandārahānaṃ
chando    āhaṭo    hoti    sammukhībhūtā   paṭikkosanti   dhammapaṭirūpakena
vaggakammaṃ. Idaṃ vuccati bhikkhave dhammapaṭirūpakena vaggakammaṃ.
     [185]    Katamañca    bhikkhave   dhammapaṭirūpakena   samaggakammaṃ  .
Ñattidutiye   ce   bhikkhave  kamme  paṭhamaṃ  kammavācaṃ  anussāveti  pacchā
Ñattiṃ   ṭhapeti   yāvatikā   bhikkhū   kammappattā   te   āgatā  honti
chandārahānaṃ    chando    āhaṭo    hoti   sammukhībhūtā   nappaṭikkosanti
dhammapaṭirūpakena   samaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme
paṭhamaṃ    kammavācaṃ    anussāveti    pacchā   ñattiṃ   ṭhapeti   yāvatikā
bhikkhū    kammappattā    te    āgatā   honti   chandārahānaṃ   chando
āhaṭo     hoti     sammukhībhūtā     nappaṭikkosanti     dhammapaṭirūpakena
samaggakammaṃ. Idaṃ vuccati bhikkhave dhammapaṭirūpakena samaggakammaṃ.
     [186]   Katamañca   bhikkhave   dhammena  samaggakammaṃ  .  ñattidutiye
ce   bhikkhave  kamme  paṭhamaṃ  ñattiṃ  ṭhapeti  pacchā  ekāya  kammavācāya
kammaṃ   karoti   yāvatikā   bhikkhū   kammappattā   te   āgatā  honti
chandārahānaṃ    chando    āhaṭo    hoti   sammukhībhūtā   nappaṭikkosanti
dhammena   samaggakammaṃ   .   ñatticatutthe   ce   bhikkhave   kamme  paṭhamaṃ
ñattiṃ   ṭhapeti   pacchā   tīhi   kammavācāhi   kammaṃ   karoti   yāvatikā
bhikkhū    kammappattā    te    āgatā   honti   chandārahānaṃ   chando
āhaṭo     hoti     sammukhībhūtā     nappaṭikkosanti     .    dhammena
samaggakammaṃ. Idaṃ vuccati bhikkhave dhammena samaggakammaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 244-258. https://84000.org/tipitaka/read/roman_read.php?B=5&A=5054              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=5054              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=174&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=174              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5395              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5395              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]