ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [187]    Pañca    saṅghā    catuvaggo   bhikkhusaṅgho   pañcavaggo
bhikkhusaṅgho  dasavaggo  bhikkhusaṅgho  vīsativaggo  bhikkhusaṅgho atirekavīsativaggo
bhikkhusaṅghoti   1-   .   tatra   bhikkhave   yvāyaṃ  catuvaggo  bhikkhusaṅgho
ṭhapetvā    tīṇi    kammāni    upasampadaṃ   pavāraṇaṃ   abbhānaṃ   dhammena
@Footnote: 1 Ma. Yu. itisaddo na dassati.
Samaggo    sabbakammesu    kammappatto    .   tatra   bhikkhave   yvāyaṃ
pañcavaggo   bhikkhusaṅgho   ṭhapetvā   dve  kammāni  majjhimesu  janapadesu
upasampadaṃ   abbhānaṃ   dhammena   samaggo   sabbakammesu   kammappatto .
Tatra   bhikkhave   yvāyaṃ   dasavaggo   bhikkhusaṅgho  ṭhapetvā  ekaṃ  kammaṃ
abbhānaṃ    dhammena    samaggo   sabbakammesu   kammappatto   .   tatra
bhikkhave     yvāyaṃ     vīsativaggo    bhikkhusaṅgho    dhammena    samaggo
sabbakammesu   kammappatto   .  tatra  bhikkhave  yvāyaṃ  atirekavīsativaggo
bhikkhusaṅgho dhammena samaggo sabbakammesu kammappatto.
     [188]  Catuvaggakaraṇañce  bhikkhave  kammaṃ bhikkhunīcatuttho kammaṃ kareyya
akammaṃ  na  ca  karaṇīyaṃ  .  catuvaggakaraṇañce bhikkhave kammaṃ sikkhamānācatuttho
.pe.   sāmaṇeracatuttho   sāmaṇerīcatuttho   sikkhaṃ   paccakkhātakacatuttho
antimavatthuṃ   ajjhāpannakacatuttho   āpattiyā   adassane  ukkhittakacatuttho
āpattiyā     appaṭikamme    ukkhittakacatuttho    pāpikāya    diṭṭhiyā
appaṭinissagge    ukkhittakacatuttho    paṇḍakacatuttho   theyyasaṃvāsakacatuttho
titthiyapakkantakacatuttho        tiracchānagatacatuttho       mātughātakacatuttho
pitughātakacatuttho         arahantaghātakacatuttho         bhikkhunīdūsakacatuttho
saṅghabhedakacatuttho       lohituppādakacatuttho       ubhatobyañjanakacatuttho
nānāsaṃvāsakacatuttho    nānāsīmāya    ṭhitacatuttho    iddhiyā   vehāse
ṭhitacatuttho     yassa    saṅgho    kammaṃ    karoti    taṃcatuttho    kammaṃ
Kareyya akammaṃ na ca karaṇīyaṃ.
                      Catuvaggakaraṇaṃ.
     [189]    Pañcavaggakaraṇañce    bhikkhave    kammaṃ    bhikkhunīpañcamo
kammaṃ   kareyya   akammaṃ   na  ca  karaṇīyaṃ  .  pañcavaggakaraṇañce  bhikkhave
kammaṃ    sikkhamānāpañcamo    .pe.   sāmaṇerapañcamo   sāmaṇerīpañcamo
sikkhaṃ       paccakkhātakapañcamo      antimavatthuṃ      ajjhāpannakapañcamo
āpattiyā    adassane    ukkhittakapañcamo    āpattiyā    appaṭikamme
ukkhittakapañcamo    pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhittaka-
pañcamo     paṇḍakapañcamo     theyyasaṃvāsakapañcamo     titthiyapakkantaka-
pañcamo    tiracchānagatapañcamo    mātughātakapañcamo     pitughātakapañcamo
arahantaghātakapañcamo         bhikkhunīdūsakapañcamo        saṅghabhedakapañcamo
lohituppādakapañcamo        ubhatobyañjanakapañcamo        nānāsaṃvāsaka-
pañcamo    nānāsīmāya   ṭhitapañcamo   iddhiyā   vehāse   ṭhitapañcamo
yassa   saṅgho   kammaṃ   karoti  taṃpañcamo  kammaṃ  kareyya  akammaṃ  na  ca
karaṇīyaṃ.
                      Pañcavaggakaraṇaṃ.
     [190]   Dasavaggakaraṇañce   bhikkhave   kammaṃ   bhikkhunīdasamo   kammaṃ
kareyya   akammaṃ   na   ca   karaṇīyaṃ  .  dasavaggakaraṇañce  bhikkhave  kammaṃ
sikkhamānādasamo     .pe.    sāmaṇeradasamo    sāmaṇerīdasamo    sikkhaṃ
paccakkhātakadasamo      antimavatthuṃ      ajjhāpannakadasamo     āpattiyā
Adassane    ukkhittakadasamo    āpattiyā   appaṭikamme   ukkhittakadasamo
pāpikāya    diṭṭhiyā    appaṭinissagge    ukkhittakadasamo    paṇḍakadasamo
theyyasaṃvāsakadasamo        titthiyapakkantakadasamo        tiracchānagatadasamo
mātughātakadasamo           pitughātakadasamo          arahantaghātakadasamo
bhikkhunīdūsakadasamo          saṅghabhedakadasamo          lohituppādakadasamo
ubhatobyañjanakadasamo          nānāsaṃvāsakadasamo          nānāsīmāya
ṭhitadasamo    iddhiyā    vehāse    ṭhitadasamo   [1]-   yassa   saṅgho
kammaṃ karoti taṃdasamo kammaṃ kareyya akammaṃ na ca karaṇīyaṃ.
                      Dasavaggakaraṇaṃ.
     [191]   Vīsativaggakaraṇañce   bhikkhave   kammaṃ   bhikkhunīvīso   kammaṃ
kareyya    akammaṃ   na   ca   karaṇīyaṃ   .   vīsativaggakaraṇañce   bhikkhave
kammaṃ    sikkhamānāvīso    .pe.   sāmaṇeravīso   sāmaṇerīvīso   sikkhaṃ
paccakkhātakavīso       antimavatthuṃ      ajjhāpannakavīso      āpattiyā
adassane    ukkhittakavīso    āpattiyā    appaṭikamme    ukkhittakavīso
pāpikāya     diṭṭhiyā     appaṭinissagge    ukkhittakavīso    paṇḍakavīso
theyyasaṃvāsakavīso          titthiyapakkantakavīso         tiracchānagatavīso
mātughātakavīso     pitughātakavīso     arahantaghātakavīso    bhikkhunīdūsakavīso
saṅghabhedakavīso          lohituppādakavīso          ubhatobyañjanakavīso
nānāsaṃvāsakavīso    nānāsīmāya    ṭhitavīso    [2]-    yassa   saṅgho
kammaṃ karoti taṃvīso kammaṃ kareyya akammaṃ na ca karaṇīyaṃ.
@Footnote: 1 Ma. dasa vaggakaraṇañce kammaṃ. 2 Po. Ma. iddhiyā vehāse ṭhitavīso kammaṃ
@kareyya.
                      Vīsativaggakaraṇaṃ.
     [192]  Pārivāsikacatuttho  ce  bhikkhave  parivāsaṃ  dadeyya  mūlāya
paṭikasseyya    mānattaṃ    dadeyya    taṃvīso    abbheyya   akammaṃ   na
ca   karaṇīyaṃ   .   mūlāya   paṭikassanārahacatuttho   ce  bhikkhave  parivāsaṃ
dadeyya   mūlāya   paṭikasseyya   mānattaṃ   dadeyya   taṃvīso   abbheyya
akammaṃ   na   ca   karaṇīyaṃ  .  mānattārahacatuttho  ce  bhikkhave  parivāsaṃ
dadeyya   mūlāya   paṭikasseyya   mānattaṃ   dadeyya   taṃvīso   abbheyya
akammaṃ   na   ca  karaṇīyaṃ  .  mānattacārikacatuttho  ce  bhikkhave  parivāsaṃ
dadeyya   mūlāya   paṭikasseyya   mānattaṃ   dadeyya   taṃvīso   abbheyya
akammaṃ   na   ca   karaṇīyaṃ  .  abbhānārahacatuttho  ce  bhikkhave  parivāsaṃ
dadeyya   mūlāya   paṭikasseyya   mānattaṃ   dadeyya   taṃvīso   abbheyya
akammaṃ na ca karaṇīyaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 258-262. https://84000.org/tipitaka/read/roman_read.php?B=5&A=5360              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=5360              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=187&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=51              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]