ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [20]  Tena  kho  pana  samayena  ayasma  mahakaccano  avantisu
viharati   kuraraghare   papate  2-  pabbate  .  tena  kho  pana  samayena
sono      upasako      kutikanno     ayasmato     mahakaccanassa
upatthako   hoti   .  athakho  sono  upasako  kutikanno  yenayasma
mahakaccano    tenupasankami    upasankamitva   ayasmantam   mahakaccanam
abhivadetva   ekamantam   nisidi   .   ekamantam   nisinno  kho  sono
upasako    kutikanno    ayasmantam    mahakaccanam   etadavoca   yatha
yathaham   bhante   ayyena   mahakaccanena   dhammam   desitam   ajanami
nayidam    sukaram    agaram   ajjhavasata   ekantaparipunnam   ekantaparisuddham
sankhalikhitam   brahmacariyam   caritum  icchamaham  bhante  kesamassum  oharetva
kasayani    vatthani   acchadetva   agarasma   anagariyam   pabbajitum
pabbajetu mam bhante ayyo mahakaccanoti.
     {20.1}    Evam    vutte    ayasma    mahakaccano   sonam
upasakam    kutikannam   etadavoca   3-   dukkaram   kho   sona   yavajivam
ekaseyyam     ekabhattam    brahmacariyam    caritum    4-    ingha    tvam
@Footnote: 1 Yu. upahanena vina .  2 Ma. kururaghare papathake .  3 Ma. Yu. evam vutte ...
@etadavocati ime patha na disasanti .   4 Ma. Yu. ayam patho natthi.
Sona    tattheva   agarikabhuto   buddhanam   sasanam   anuyunja   kalayuttam
ekaseyyam ekabhattam brahmacariyanti.
     {20.2}   Athakho   sonassa   upasakassa  kutikannassa  yo  ahosi
pabbajjabhisankharo    so    patippassambhi   .   dutiyampi   kho   sono
upasako    kutikanno    .pe.    tatiyampi    kho   sono   upasako
kutikanno    yenayasma    mahakaccano    tenupasankami   upasankamitva
ayasmantam     mahakaccanam    abhivadetva    ekamantam    nisidi   .
Ekamantam    nisinno   kho   sono   upasako   kutikanno   ayasmantam
mahakaccanam   etadavoca   yatha  yathaham  bhante  ayyena  mahakaccanena
dhammam    desitam    ajanami    nayidam    sukaram    agaram   ajjhavasata
ekantaparipunnam     ekantaparisuddham     sankhalikhitam     brahmacariyam    caritum
icchamaham    bhante    kesamassum    oharetva   kasayani   vatthani
acchadetva    agarasma    anagariyam    pabbajitum    pabbajetu    mam
bhante ayyo mahakaccanoti.
     {20.3}    Athakho    ayasma   mahakaccano   sonam   upasakam
kutikannam   pabbajesi   .   tena   kho  pana  samayena  avantidakkhinapatho
appabhikkhuko    hoti    .    athakho   ayasma   mahakaccano   tinnam
vassanam   accayena   kicchena   kasirena  tato  tato  dasavaggam  bhikkhusangham
sannipatapetva      ayasmantam      sonam      upasampadesi    .
Athakho     ayasmato     sonassa     vassam     vutthassa    rahogatassa
patisallinassa     evam    cetaso    parivitakko    udapadi    sutoyeva
kho   me   so   bhagava   ediso   ca   ediso  cati  na  ca  maya
Sammukha    dittho    gaccheyyaham    tam   bhagavantam   dassanaya   arahantam
sammasambuddham sace mam upajjhayo anujaneyyati.
     {20.4}   Athakho   ayasma   sono   sayanhasamayam  patisallana
vutthito    yenayasma    mahakaccano    tenupasankami    upasankamitva
ayasmantam     mahakaccanam    abhivadetva    ekamantam    nisidi   .
Ekamantam   nisinno   kho   ayasma   sono   ayasmantam  mahakaccanam
etadavoca   idha   mayham  bhante  rahogatassa  patisallinassa  evam  cetaso
parivitakko  udapadi  sutoyeva  kho  me  so  bhagava  ediso ca ediso
cati  na  ca  maya  sammukha  dittho  gaccheyyaham  tam  bhagavantam  dassanaya
arahantam    sammasambuddham    sace    mam    upajjhayo    anujaneyyati
gaccheyyaham   bhante   tam   bhagavantam   dassanaya   arahantam  sammasambuddham
sace mam upajjhayo anujanatiti.
     {20.5}  Sadhu  sadhu  sona  gaccha  tvam  sona tam bhagavantam dassanaya
arahantam   sammasambuddham   dakkhissasi   tvam   sona  tam  bhagavantam  pasadikam
pasadaniyam    santindriyam    santamanasam    uttamadamathasamathamanuppattam    dantam
guttam  yatindriyam  nagam  tenahi  tvam sona mama vacanena bhagavato pade sirasa
vanda   upajjhayo  me  bhante  ayasma  mahakaccano  bhagavato  pade
sirasa   vandatiti  evanca  vadehi  avantidakkhinapatho  bhante  appabhikkhuko
tinnam   me   vassanam  accayena  kicchena  kasirena  tato  tato  dasavaggam
bhikkhusangham   sannipatapetva   upasampadam   alattham   appevanama   bhagava
Avantidakkhinapathe     appatarena     ganena    upasampadam    anujaneyya
avantidakkhinapathe    bhante    kanhuttara    bhumi   khara   gokantakahata
appevanama    bhagava    avantidakkhinapathe   gananganupahanam   anujaneyya
avantidakkhinapathe     bhante     nahanagaruka    manussa    udakasuddhika
appevanama     bhagava    avantidakkhinapathe    dhuvanahanam    anujaneyya
avantidakkhinapathe   bhante   cammani   attharanani   elakacammam   ajacammam
migacammam    seyyathapi   bhante   majjhimesu   janapadesu   eragu   moragu
majjaru   jantu   evameva   kho   bhante   avantidakkhinapathe   cammani
attharanani    elakacammam    ajacammam    migacammam    appevanama   bhagava
avantidakkhinapathe    cammani    attharanani    anujaneyya    elakacammam
ajacammam    migacammam   etarahi   bhante   manussa   nissimagatanam   bhikkhunam
civaram   denti   imam   civaram   itthannamassa   demati   te  agantva
arocenti   itthannamehi   te   avuso   manussehi   civaram  dinnanti
te   kukkuccayanta   na   sadiyanti   ma   no   nissaggiyam   ahositi
appevanama bhagava civare pariyayam acikkheyyati.
     {20.6} Evam bhanteti kho ayasma sono ayasamto mahakaccanassa
patissunitva    utthayasana    ayasmantam   mahakaccanam   abhivadetva
padakkhinam   katva  senasanam  samsametva  pattacivaramadaya  yena  savatthi
tena   pakkami   anupubbena   yena   savatthi   jetavanam  anathapindikassa
aramo    yena    bhagava    tenupasankami    upasankamitva    bhagavantam
Abhivadetva   ekamantam   nisidi  .  athakho  bhagava  ayasmantam  anandam
amantesi    imassa    ananda    agantukassa    bhikkhuno    senasanam
pannapehiti   .   athakho   ayasma   anando  yassa  kho  mam  bhagava
anapeti    imassa    ananda    agantukassa    bhikkhuno    senasanam
pannapehiti    icchati    bhagava   tena   bhikkhuna   saddhim   ekavihare
vatthum    icchati    bhagava    ayasmata   sonena   saddhim   ekavihare
vatthunti   yasmim   vihare   bhagava   viharati   tasmim  vihare  ayasmato
sonassa senasanam pannapesi.
     [21]   Athakho  bhagava  bahudeva  rattim  ajjhokase  vitinametva
viharam   pavisi  .  ayasmapi  kho  sono  bahudeva  rattim  ajjhokase
vitinametva   viharam   pavisi   .  athakho  bhagava  rattiya  paccusasamayam
paccutthaya   ayasmantam   sonam   ajjhesi   patibhatu   tam   bhikkhu  dhammo
bhasitunti  .  evam  bhanteti  kho  ayasma  sono  bhagavato patissunitva
sabbaneva  atthakavaggikani  sarena  abhasi  .  athakho  bhagava  ayasmato
sonassa   sarabhannapariyosane  abbhanumodi  sadhu  sadhu  bhikkhu  suggahitani
kho   te   bhikkhu  atthakavaggikani  sumanasikatani  supadharitani  kalyaniyasi
vacaya   samannagato   vissatthaya   anelagalaya   atthassa  vinnapaniya
kativassosi  tvam  bhikkhuti  .  ekavasso  aham bhagavati. Kissa pana tvam bhikkhu
evamciram  akasiti  .  ciram  dittho  me  bhante  kamesu  adinavo  apica
Sambadha    gharavasa   bahukicca   bahukaraniyati   .   athakho   bhagava
etamattham viditva tayam velayam imam udanam udanesi
     disva adinavam loke        natva dhammam nirupadhim
     ariyo na ramati pape         pape na ramati suciti 1-.
     [22]   Athakho   ayasma   sono  patisammodati  kho  mam  bhagava
ayam   khvassa   kalo   yam   me   upajjhayo   paridassiti  utthayasana
ekamsam   uttarasangam   karitva   bhagavato   padesu   sirasa   nipatitva
bhagavantam   etadavoca   upajjhayo   me  bhante  ayasma  mahakaccano
bhagavato   padesu   sirasa   vandati   evanca  vadeti  avantidakkhinapatho
bhante   appabhikkhuko   tinnam   me  vassanam  accayena  kicchena  kasirena
tato    tato    dasavaggam    bhikkhusangham    sannipatapetva    upasampadam
alattham     appevanama     bhagava     avantidakkhinapathe     appatarena
ganena      upasampadam     anujaneyya     avantidakkhinapathe     bhante
kanhuttara     bhumi     khara    gokantakahata    appevanama    bhagava
avantidakkhinapathe     gananganupahanam     anujaneyya    avantidakkhinapathe
bhante    nahanagaruka    manussa    udakasuddhika   appevanama   bhagava
avantidakkhinapathe      dhuvanahanam      anujaneyya     avantidakkhinapathe
bhante     cammani     attharanani    elakacammam    ajacammam    migacammam
seyyathapi    bhante   majjhimesu   janapadesu   eragu   moragu   majjaru
@Footnote: 1 Yu. sasane ramati suciti.
Jantu   evameva   kho   bhante   avantidakkhinapathe  cammani  attharanani
elakacammam   ajacammam   migacammam   appevanama   bhagava  avantidakkhinapathe
cammani    attharanani    anujaneyya    elakacammam   ajacammam   migacammam
etarahi   bhante  manussa  nissimagatanam  bhikkhunam  civaram  denti  imam  civaram
itthannamassa   demati  te  agantva  arocenti  itthannamehi  te
avuso   manussehi   civaram   dinnanti  te  kukkuccayanta  na  sadiyanti
ma   no   nissaggiyam   ahositi   appevanama   bhagava  civare  pariyayam
acikkheyyati.
     [23]  Athakho  bhagava  etasmim  nidane  etasmim pakarane dhammim katham
katva    bhikkhu   amantesi   avantidakkhinapatho   bhikkhave   appabhikkhuko
anujanami    bhikkhave    sabbapaccantimesu    janapadesu   vinayadharapancamena
ganena upasampadam.
     {23.1}  Tatrime  paccantima janapada puratthimaya disaya kajangalam 1-
nama  nigamo  tassa  parena  mahasala  tato  para  paccantima  janapada
orato   majjhe  .  puratthimadakkhinaya  disaya  sallavati  nama  nadi  tato
para   paccantima   janapada   orato   majjhe   .   dakkhinaya  disaya
setakannikam   nama   nigamo   tato   para  paccantima  janapada  orato
majjhe   .   pacchimaya   disaya  thunam  nama  brahmanagamo  tato  para
paccantima   janapada   orato  majjhe  .  uttaraya  disaya  usiraddhajo
nama    pabbato    tato    para    paccantima    janapada    orato
@Footnote: 1 Ma. gajangalam.
Majjhe   .   anujanami   bhikkhave   evarupesu   paccantimesu  janapadesu
vinayadharapancamena    ganena   upasampadam   .   avantidakkhinapathe   bhikkhave
kanhuttara     bhumi     khara    gokantakahata    anujanami    bhikkhave
sabbapaccantimesu    janapadesu    gananganupahanam    .    avantidakkhinapathe
bhikkhave    nahanagaruka    manussa   udakasuddhika   anujanami   bhikkhave
sabbapaccantimesu   janapadesu   dhuvanahanam   .   avantidakkhinapathe  bhikkhave
cammani    attharanani    elakacammam    ajacammam    migacammam   seyyathapi
bhikkhave  majjhimesu  janapadesu  eragu  moragu  majjaru  jantu 1- evameva
kho    bhikkhave    avantidakkhinapathe   cammani   attharanani   elakacammam
ajacammam    migacammam   anujanami   bhikkhave   sabbapaccantimesu   janapadesu
cammani   attharanani   elakacammam   ajacammam   migacammam   .   idha   pana
bhikkhave   manussa   nissimagatanam   bhikkhunam   civaram   denti   imam   civaram
itthannamassa   demati   anujanami   bhikkhave   saditum   na   tava  tam
gananupagam yava na hattham gacchatiti.
                    Cammakkhandhakam pancamam.
                Imamhi khandhake vatthu tesatthi.
                       ---------



             The Pali Tipitaka in Roman Character Volume 5 page 29-36. https://84000.org/tipitaka/read/roman_read.php?B=5&A=596&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=596&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=20&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=20              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3809              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3809              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]