ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [241]   Tena   kho   pana   samayena  bhikkhū  bhattagge  antaraghare
bhaṇḍanajātā     kalahajātā     vivādāpannā    aññamaññaṃ    ananulomikaṃ
kāyakammaṃ   vacīkammaṃ   upadaṃsenti   hatthaparāmāsaṃ   karonti   .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
bhattagge     antaraghare     bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ      ananulomikaṃ      kāyakammaṃ     vacīkammaṃ     upadaṃsessanti
hatthaparāmāsaṃ   karissantīti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma bhikkhū bhattagge
antaraghare    bhaṇḍanajātā    .pe.    hatthaparāmāsaṃ    karissantīti  .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira bhikkhave
bhikkhū    bhattagge    antaraghare    bhaṇḍanajātā   .pe.   hatthaparāmāsaṃ
karontīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  .pe.
@Footnote: 1 Ma. samānasaṃvāsaṃ.

--------------------------------------------------------------------------------------------- page321.

Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi bhinne bhikkhave saṅghe adhammiyamāne 1- asammodikāya vattamānāya ettāvatā na aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessāma hatthaparāmāsaṃ karissāmāti āsane nisīditabbaṃ bhinne bhikkhave saṅghe dhammiyamāne 1- sammodikāya vattamānāya āsanantarikāya nisīditabbanti. [242] Tena kho pana samayena bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti . Te na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ . athakho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so bhikkhu bhagavantaṃ etadavoca idha bhante bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti te na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ sādhu bhante bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi bhagavā tuṇhībhāvena . athakho bhagavā yena te bhikkhū tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā te bhikkhū etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti . evaṃ vutte aññataro adhammavādī bhikkhu bhagavantaṃ etadavoca āgametu bhante bhagavā dhammasāmī appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena @Footnote: 1 Ma. adhammiyāyamāne.

--------------------------------------------------------------------------------------------- page322.

Bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti . Dutiyampi kho bhagavā te bhikkhū etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti . dutiyampi kho so adhammavādī bhikkhu bhagavantaṃ etadavoca āgametu bhante bhagavā dhammasāmī appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.


             The Pali Tipitaka in Roman Character Volume 5 page 320-322. https://84000.org/tipitaka/read/roman_read.php?B=5&A=6635&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=6635&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=241&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=60              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]