ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [253]    Assosi    kho   āyasmā   mahāmoggallāno   .pe.
Assosi    kho    āyasmā    mahākassapo   assosi   kho   āyasmā
Mahākaccāno   assosi   kho   āyasmā   mahākoṭṭhito   assosi  kho
āyasmā     mahākappino    assosi    kho    āyasmā    mahācundo
assosi   kho   āyasmā   anuruddho   assosi  kho  āyasmā  revato
assosi   kho   āyasmā   upāli   assosi   kho  āyasmā  ānando
assosi    kho    āyasmā   rāhulo   te   kira   kosambikā   bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā sāvatthiṃ āgacchantīti.
     {253.1}   Athakho  āyasmā  rāhulo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  āyasmā  rāhulo  bhagavantaṃ  etadavoca  te  kira  bhante
kosambikā     bhikkhū     bhaṇḍanakārakā     kalahakārakā    vivādakārakā
bhassakārakā    saṅghe    adhikaraṇakārakā   sāvatthiṃ   āgacchanti   kathāhaṃ
bhante  tesu  bhikkhūsu  paṭipajjāmīti  .  tenahi  tvaṃ  rāhula  yathā  dhammo
tathā   patiṭṭhāhīti  1-  .  kathāhaṃ  bhante  jāneyyaṃ  dhammaṃ  vā  adhammaṃ
vāti  .  aṭṭhārasahi  kho  rāhula  vatthūhi  adhammavādī  jānitabbo  .pe.
Imehi  kho  rāhula  aṭṭhārasahi  vatthūhi  adhammavādī  jānitabbo aṭṭhārasahi
ca  kho  rāhula  vatthūhi  dhammavādī  jānitabbo  .pe.  imehi  kho rāhula
aṭṭhārasahi vatthūhi dhammavādī jānitabboti.
     [254]   Assosi   kho  mahāpajāpatī  gotamī  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
@Footnote: 1 Ma. Yu. tiṭṭhāhīti.
Adhikaraṇakārakā   sāvatthiṃ   āgacchantīti   .  athakho  mahāpajāpatī  gotamī
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhitā   kho   mahāpajāpatī  gotamī
bhagavantaṃ   etadavoca   te  kira  bhante  kosambikā  bhikkhū  bhaṇḍanakārakā
kalahakārakā   vivādakārakā  bhassakārakā  saṅghe  adhikaraṇakārakā  sāvatthiṃ
āgacchanti   kathāhaṃ   bhante  tesu  bhikkhūsu  paṭipajjāmīti  .  tenahi  tvaṃ
gotami   ubhayattha   dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye   tattha
bhikkhū    dhammavādino    tesaṃ   diṭṭhiñca   khantiñca   ruciñca   ādāyañca
rocehi   yaṃ   ca   kiñci  bhikkhunīsaṅghena  bhikkhusaṅghato  paccāsiṃsitabbaṃ  1-
sabbantaṃ dhammavādito va paccāsiṃsitabbanti.
     [255]   Assosi  kho  anāthapiṇḍiko  gahapati  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā    sāvatthiṃ    āgacchantīti    .   athakho   anāthapiṇḍiko
gahapati     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  anāthapiṇḍiko
gahapati   bhagavantaṃ   etadavoca   te   kira   bhante   kosambikā   bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu
paṭipajjāmīti   .   tenahi   tvaṃ   gahapati  ubhayattha  dānaṃ  dehi  ubhayattha
dānaṃ   datvā   ubhayattha   dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye
@Footnote: 1 Po. Ma. paccāsīsitabbaṃ.
Tattha    bhikkhū    dhammavādino    tesaṃ    diṭṭhiñca    khantiñca    ruciñca
ādāyañca rocehīti.
     [256]   Assosi  kho  visākhā  migāramātā  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādākārakā  bhassakārakā  saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchantīti  .  athakho  visākhā  migāramātā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnā  kho  visākhā migāramātā bhagavantaṃ
etadavoca    te    kira    bhante   kosambikā   bhikkhū   bhaṇḍanakārakā
kalahakārakā   vivādakārakā  bhassakārakā  saṅghe  adhikaraṇakārakā  sāvatthiṃ
āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu   paṭipajjāmīti   .  tenahi
tvaṃ   visākhe   ubhayattha   dānaṃ   dehi  ubhayattha  dānaṃ  datvā  ubhayattha
dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye   tattha  bhikkhū  dhammavādino
tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehīti.
     [257]   Athakho   kosambikā   bhikkhū   anupubbena   yena  sāvatthī
tadavasariṃsu    1-   .   athakho   āyasmā   sārīputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca
te    kira    bhante   kosambikā   bhikkhū   bhaṇḍanakārakā   kalahakārakā
vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  sāvatthiṃ  anuppattā
@Footnote: 1 Sī. Ma. Yu. tadavasaruṃ.
Kathaṃ  nu  kho  bhante  tesu  bhikkhūsu  senāsanaṃ 1- paṭipajjitabbanti. Tenahi
tayā  2-  sārīputta  vivittaṃ  senāsanaṃ  dātabbanti  .  sace  pana bhante
vivittaṃ   na   hoti   kathaṃ   paṭipajjitabbanti  .  tenahi  sārīputta  vivittaṃ
katvāpi  dātabbaṃ  na  tvevāhaṃ  sārīputta  kenaci  pariyāyena  vuḍḍhatarassa
bhikkhuno    senāsanaṃ    paṭibāhitabbanti    vadāmi    yo    paṭibāheyya
āpatti   dukkaṭassāti  .  āmise  pana  bhante  kathaṃ  paṭipajjitabbanti .
Āmisaṃ kho sārīputta sabbesaṃ samakaṃ bhājetabbanti.



             The Pali Tipitaka in Roman Character Volume 5 page 345-349. https://84000.org/tipitaka/read/roman_read.php?B=5&A=7179              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=7179              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=253&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=64              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]