ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

                    Vinayapiṭake cullavaggassa
                       paṭhamo bhāgo
                      ----------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Kammakkhandhakaṃ
     [1]   Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  paṇḍukalohitakā
bhikkhū   attanā   bhaṇḍanakārakā   kalahakārakā  vivādakārakā  bhassakārakā
saṅghe     adhikaraṇakārakā     yepi    caññe    bhikkhū    bhaṇḍanakārakā
kalahakārakā   vivādakārakā   bhassakārakā   saṅghe   adhikaraṇakārakā  te
upasaṅkamitvā  evaṃ  vadenti  mā  kho  tumhe  āyasmanto [1]- ajesi
balavā   balavaṃ   paṭimantetha  tumhe  tena  paṇḍitatarā  ca  byattatarā  ca
bahussutatarā    ca    alamatthatarā    ca   mā   cassa   bhāyittha   mayaṃpi
tumhākaṃ   pakkhā   bhavissāmāti   .  tena  anuppannāni  ceva  bhaṇḍanāni
uppajjanti    uppannāni    ca    bhaṇḍanāni   bhiyyobhāvāya   vepullāya
saṃvattanti  .  ye  te  bhikkhū  appicchā  santuṭṭhā 2- lajjino kukkuccakā
sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma
paṇḍukalohitakā     bhikkhū     attanā     bhaṇḍanakārakā     kalahakārakā
vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  yepi  caññe  bhikkhū
@Footnote: 1 Po. Ma. Yu. eso .   2 Ma. Yu. santuṭṭhā ... sikkhakāmāti cattārome pāṭhā na
@dissanti.
Bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā   te   upasaṅkamitvā   evaṃ   vakkhanti  mā  kho  tumhe
āyasmanto    eso    ajesi    balavā   balavaṃ   paṭimantetha   tumhe
tena   paṇḍitatarā   ca   byattatarā   ca   bahussutatarā  ca  alamatthatarā
ca   mā   cassa   bhāyittha   mayaṃpi   tumhākaṃ   pakkhā   bhavissāmāti .
Tena    anuppannāni    ceva   bhaṇḍanāni   uppajjanti   uppannāni   ca
bhaṇḍanāni    bhiyyobhāvāya   vepullāya   saṃvattantīti   .   athakho   te
bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [2]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ  kira  bhikkhave  paṇḍukalohitakā
bhikkhū      attanā     bhaṇḍanakārakā     kalahakārakā     vivādakārakā
bhassakārakā   saṅghe   adhikaraṇakārakā  yepi  caññe  bhikkhū  bhaṇḍanakārakā
kalahakārakā    vivādakārakā    bhassakārakā    saṅghe    adhikaraṇakārakā
te  upasaṅkamitvā  evaṃ  vadenti  mā  kho  tumhe   āyasmanto eso
ajesi    balavā   balavaṃ   paṭimantetha   tumhe   tena   paṇḍitatarā   ca
byattatarā   ca   bahussutatarā   ca  alamatthatarā  ca  mā  cassa  bhāyittha
mayaṃpi    tumhākaṃ    pakkhā   bhavissasāmāti   tena   anuppannāni   ceva
bhaṇḍanāni    uppajjanti    uppannāni    ca    bhaṇḍanāni   bhiyyobhāvāya
vepullāya     saṃvattantīti     .     saccaṃ     bhagavāti     1-   .
@Footnote: 1 Yu. itisaddo na paññāyati.
Vigarahi   buddho   bhagavā   ananucchavikaṃ   1-  bhikkhave  tesaṃ  moghapurisānaṃ
ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi
nāma    te    bhikkhave   moghapurisā   attanā   bhaṇḍanakārakā   .pe.
Saṅghe   adhikaraṇakārakā   yepi   caññe   bhikkhū   bhaṇḍanakārakā   .pe.
Saṅghe    adhikaraṇakārakā    te   upasaṅkamitvā   evaṃ   vakkhanti   mā
kho   tumhe   āyasmanto   eso   ajesi   balavā  balavaṃ  paṭimantetha
tumhe    tena    paṇḍitatarā   ca   byattatarā   ca   bahussutatarā   ca
alamatthatarā    ca    mā    cassa   bhāyittha   mayaṃpi   tumhākaṃ   pakkhā
bhavissāmāti    tena    anuppannāni    ceva    bhaṇḍanāni    uppajjanti
uppannāni    ca    bhaṇḍanāni    bhiyyobhāvāya    vepullāya   saṃvattanti
netaṃ    bhikkhave    appasannānaṃ    vā    pasādāya    pasannānaṃ   vā
bhiyyobhāvāya   athakhvetaṃ   2-  bhikkhave  appasannānaṃ  ceva  appasādāya
pasannānaṃ ca ekaccānaṃ aññathattāyāti.
     [3]   Athakho  bhagavā  paṇḍukalohitake  3-  bhikkhū  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   mahicchatāya   asantuṭṭhatāya   4-
saṅgaṇikāya   kosajjassa   avaṇṇaṃ   bhāsitvā   anekapariyāyena  subharatāya
suposatāya   appicchassa   santuṭṭhassa   sallekhassa   dhūtassa   pāsādikassa
apacayassa    viriyārambhassa    vaṇṇaṃ    bhāsitvā    bhikkhūnaṃ    tadanucchavikaṃ
@Footnote: 1 Yu. ananucchaviyaṃ .   2 Ma. Yu. athakho taṃ.
@3 Ma. Yu. te .  4 Ma. Yu. asantuṭṭhiyā.
Tadanulomikaṃ   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
saṅgho   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammaṃ   karotu   .   evañca
pana   bhikkhave   kātabbaṃ   .   paṭhamaṃ  paṇḍukalohitakā  bhikkhū  codetabbā
codetvā  sāretabbā  sāretvā  āpatti  āropetabbā  1- āpattiṃ
āropetvā 2- byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {3.1}   suṇātu  me  bhante  saṅgho  ime  paṇḍukalohitakā  bhikkhū
attanā    bhaṇḍanakārakā    kalahakārakā    vivādakārakā    bhassakārakā
saṅghe   adhikaraṇakārakā   yepi  caññe  bhikkhū  bhaṇḍanakārakā  kalahakārakā
vivādakārakā   bhassakārakā   saṅghe   adhikaraṇakārakā  te  upasaṅkamitvā
evaṃ  vadenti  mā  kho  tumhe  āyasmanto  eso  ajesi balavā balavaṃ
paṭimantetha  tumhe  tena  paṇḍitatarā  ca  byattatarā  ca  bahussutatarā  ca
alamatthatarā  ca  mā  cassa  bhāyittha  mayaṃpi  tumhākaṃ pakkhā bhavissāmāti.
Tena    anuppannāni    ceva   bhaṇḍanāni   uppajjanti   uppannāni   ca
bhaṇḍanāni    bhiyyobhāvāya   vepullāya   saṃvattanti   .   yadi   saṅghassa
pattakallaṃ   saṅgho   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammaṃ  kareyya .
Esā ñatti.
     {3.2}  Suṇātu  me bhante saṅgho ime paṇḍukalohitakā bhikkhū attanā
bhaṇḍanakārakā   .pe.   saṅghe   adhikaraṇakārakā   yepi   caññe   bhikkhū
bhaṇḍanakārakā  .pe.  saṅghe adhikaraṇakārakā te upasaṅkamitvā evaṃ vadenti
@Footnote: 1 Ma. āpattiṃ āropetabbā. Yu. āpattiṃ ropetabbā. ito paraṃ īdisameva.
@2 Yu. ropetvā.
Mā   kho  tumhe  āyasmanto  eso  ajesi  balavā  balavaṃ  paṭimantetha
tumhe    tena    paṇḍitatarā   ca   byattatarā   ca   bahussutatarā   ca
alamatthatarā    ca    mā    cassa   bhāyittha   mayaṃpi   tumhākaṃ   pakkhā
bhavissāmāti    .   tena   anuppannāni   ceva   bhaṇḍanāni   uppajjanti
uppannāni   ca   bhaṇḍanāni   bhiyyobhāvāya   vepullāya   saṃvattanti  .
Saṅgho     paṇḍukalohitakānaṃ     bhikkhūnaṃ     tajjanīyakammaṃ    karoti   .
Yassāyasmato   khamati   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammassa   karaṇaṃ
so tuṇhassa yassa nakkhamati so bhāseyya.
     {3.3}  Dutiyampi  etamatthaṃ  vadāmi  .  suṇātu  me  bhante saṅgho
ime   paṇḍukalohitakā   bhikkhū   attanā   bhaṇḍanakārakā   .pe.  saṅghe
adhikaraṇakārakā   yepi   caññe   bhikkhū   bhaṇḍanakārakā   .pe.   saṅghe
adhikaraṇakārakā   te   upasaṅkamitvā   evaṃ   vadenti  mā  kho  tumhe
āyasmanto   eso   ajesi   balavā   balavaṃ  paṭimantetha  tumhe  tena
paṇḍitatarā   ca   byattatarā   ca   bahussutatarā   ca   alamatthatarā   ca
mā   cassa   bhāyittha   mayaṃpi   tumhākaṃ   pakkhā  bhavissāmāti  .  tena
anuppannāni     ceva     bhaṇḍanāni     uppajjanti    uppannāni    ca
bhaṇḍanāni     bhiyyobhāvāya     vepullāya    saṃvattanti    .    saṅgho
paṇḍukalohitakānaṃ    bhikkhūnaṃ    tajjanīyakammaṃ    karoti   .   yassāyasmato
khamati     paṇḍukalohitakānaṃ     bhikkhūnaṃ    tajjanīyakammassa    karaṇaṃ    so
tuṇhassa yassa nakkhamati so bhāseyya.
     {3.4}   Tatiyampi   etematthaṃ   vadāmi   .  suṇātu  me  bhante
Saṅgho   ime   paṇḍukalohitakā   bhikkhū   attanā   bhaṇḍanakārakā  .pe.
Saṅghe   adhikaraṇakārakā   yepi   caññe   bhikkhū   bhaṇḍanakārakā   .pe.
Saṅghe   adhikaraṇakārakā   te   upasaṅkamitvā   evaṃ  vadenti  mā  kho
tumhe    āyasmanto    eso    ajesi   balavā   balavaṃ   paṭimantetha
tumhe  tena  paṇḍitatarā  ca  byattatarā  ca  bahussutatarā  ca alamatthatarā
ca   mā   cassa   bhāyittha    mayaṃpi   tumhākaṃ   pakkhā  bhavissāmāti .
Tena    anuppannāni    ceva   bhaṇḍanāni   uppajjanti   uppannāni   ca
bhaṇḍanāni  bhiyyobhāvāya  vepullāya  saṃvattanti  .  saṅgho paṇḍukalohitakānaṃ
bhikkhūnaṃ      tajjanīyakammaṃ     karoti     .     yassāyasmato     khamati
paṇḍukalohitakānaṃ    bhikkhūnaṃ    tajjanīyakammassa    karaṇaṃ    so    tuṇhassa
yassa nakkhamati so bhāseyya.
     {3.5}   Kataṃ   saṅghena   paṇḍukalohitakānaṃ   bhikkhūnaṃ   tajjanīyakammaṃ
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [4]    Tīhi    bhikkhave    aṅgehi    samannāgataṃ    tajjanīyakammaṃ
adhammakammañceva    hoti   avinayakammañca   duvūpasantañca   asammukhā   kataṃ
hoti     appaṭipucchā     kataṃ    hoti    appaṭiññāya    kataṃ    hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [5]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    anāpattiyā
Kataṃ    hoti    adesanāgāminiyā   āpattiyā   kataṃ   hoti   desitāya
āpattiyā   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi  samannāgataṃ
tajjanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [6]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    acodetvā
kataṃ   hoti   asāretvā   kataṃ   hoti   āpattiṃ   anāropetvā  kataṃ
hoti    imehi    kho   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [7]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
adhammakammañceva     hoti     avinayakammañca    duvūpasantañca    asammukhā
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi     samannāgataṃ     tajjanīyakammaṃ     adhammakammañceva     hoti
avinayakammañca duvūpasantañca.
     [8]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    appaṭipucchā
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi     samannāgataṃ     tajjanīyakammaṃ     adhammakammañceva     hoti
avinayakammañca duvūpasantañca.
     [9]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    appaṭiññāya
Kataṃ   hoti   adhammena   kataṃ   hoti   vaggena  kataṃ  hoti  imehi  kho
bhikkhave     tīhaṅgehi     samannāgataṃ    tajjanīyakammaṃ    adhammakammañceva
hoti avinayakammañca duvūpasantañca.
     [10]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    anāpattiyā
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi     samannāgataṃ     tajjanīyakammaṃ     adhammakammañceva     hoti
avinayakammañca duvūpasantañca.
     [11]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva   hoti   avinayakammañca   duvūpasantañca   adesanāgāminiyā
āpattiyā   kataṃ   hoti   adhammena   kataṃ   hoti   vaggena  kataṃ  hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [12]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva     hoti     avinayakammañca    duvūpasantañca    desitāya
āpattiyā   kataṃ   hoti   adhammena   kataṃ   hoti   vaggena  kataṃ  hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [13]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    acodetvā
Kataṃ   hoti   adhammena   kataṃ   hoti   vaggena  kataṃ  hoti  imehi  kho
bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   adhammakammañceva   hoti
avinayakammañca duvūpasantañca.
     [14]   Aparehipi   bhikkhave   tīhaṅgehi  samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva    hoti    avinayakammañca    duvūpasantañca    asāretvā
kataṃ  hoti  adhammena  kataṃ  hoti  vaggena  kataṃ  hoti  imehi kho bhikkhave
tīhaṅgehi     samannāgataṃ     tajjanīyakammaṃ     adhammakammañceva     hoti
avinayakammañca duvūpasantañca.
     [15]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
adhammakammañceva     hoti     avinayakammañca     duvūpasantañca    āpattiṃ
anāropetvā    kataṃ   hoti   adhammena   kataṃ   hoti   vaggena   kataṃ
hoti    imehi    kho   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
                Adhammakamme dvādasakaṃ niṭṭhitaṃ.
     [16]    Tīhi    bhikkhave    aṅgehi    samannāgataṃ   tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca    sammukhā   kataṃ
hoti    paṭipucchā    kataṃ    hoti    paṭiññāya    kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [17]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
Dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    āpattiyā
kataṃ    hoti    desanāgāminiyā   āpattiyā   kataṃ   hoti   adesitāya
āpattiyā   kataṃ   hoti   imehi   kho   bhikkhave  tīhaṅgehi  samannāgataṃ
tajjanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [18]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    codetvā
kataṃ    hoti   sāretvā   kataṃ   hoti   āpattiṃ   āropetvā   kataṃ
hoti    imehi    kho   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [19]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca    sammukhā   kataṃ
hoti   dhammena   kataṃ  hoti  samaggena  kataṃ  hoti  imehi  kho  bhikkhave
tīhaṅgehi      samannāgataṃ     tajjanīyakammaṃ     dhammakammañceva     hoti
vinayakammañca suvūpasantañca.
     [20]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca     paṭipucchā
kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti  imehi  kho
bhikkhave     tīhaṅgehi     samannāgataṃ     tajjanīyakammaṃ    dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [21]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
Dhammakammañceva     hoti     vinayakammañca     suvūpasantañca     paṭiññāya
kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [22]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    āpattiyā
kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [23]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva    hoti    vinayakammañca    suvūpasantañca   desanāgāminiyā
āpattiyā   kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [24]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     suvūpasantañca    adesitāya
āpattiyā   kataṃ   hoti   dhammena   kataṃ   hoti   samaggena  kataṃ  hoti
imehi     kho     bhikkhave     tīhaṅgehi    samannāgataṃ    tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
     [25]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
Dhammakammañceva    hoti    vinayakammañca   suvūpasantañca   codetvā   kataṃ
hoti    dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho
bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva   hoti
vinayakammañca suvūpasantañca.
     [26]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva     hoti     vinayakammañca     sūvūpasantañca    sāretvā
kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi
kho    bhikkhave    tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ   dhammakammañceva
hoti vinayakammañca suvūpasantañca.
     [27]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  tajjanīyakammaṃ
dhammakammañceva      hoti     vinayakammañca     suvūpasantañca     āpattiṃ
āropetvā    kataṃ    hoti   dhammena   kataṃ   hoti   samaggena   kataṃ
hoti    imehi    kho   bhikkhave   tīhaṅgehi   samannāgataṃ   tajjanīyakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
                 Dhammakamme dvādasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 1-12. https://84000.org/tipitaka/read/roman_read.php?B=6&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=1&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5650              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5650              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]