ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [159]  Pañcahaṅgehi  bhikkhave  samannāgatassa  bhikkhuno ākaṅkhamāno
saṅgho     paṭisāraṇīyakammaṃ    kareyya    gihīnaṃ    alābhāya    parisakkati
gihīnaṃ   anatthāya   parisakkati   gihīnaṃ   anāvāsāya   1-  parisakkati  gihī
akkosati    paribhāsati   gihī   gihīhi   bhedeti   imehi   kho   bhikkhave
pañcahaṅgehi     samannāgatassa     bhikkhuno     ākaṅkhamāno     saṅgho
paṭisāraṇīyakammaṃ kareyya.
     [160]   Aparehipi   bhikkhave  pañcahaṅgehi  samannāgatassa  bhikkhuno
ākaṅkhamāno    saṅgho    paṭisāraṇīyakammaṃ    kareyya    gihīnaṃ   buddhassa
avaṇṇaṃ    bhāsati    gihīnaṃ   dhammassa   avaṇṇaṃ   bhāsati   gihīnaṃ   saṅghassa
avaṇṇaṃ   bhāsati   gihī   hīnena  khuṃseti  gihī  2-  hīnena  vambheti  gihīnaṃ
dhammikaṃ   paṭissavaṃ   na   saccāpeti   imehi   kho  bhikkhave  pañcahaṅgehi
samannāgatassa     bhikkhuno     ākaṅkhamāno    saṅgho    paṭisāraṇīyakammaṃ
kareyya.
     [161]  Pañcannaṃ  bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ
kareyya      eko      gihīnaṃ     alābhāya     parisakkati     eko
@Footnote: 1 Yu. avāsāya .   2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page69.

Gihīnaṃ anatthāya parisakkati eko gihīnaṃ anāvāsāya parisakkati eko gihī akkosati paribhāsati eko gihī gihīhi bhedeti imesaṃ kho bhikkhave pañcannaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya. [162] Aparesaṃpi bhikkhave pañcannaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya eko gihīnaṃ buddhassa avaṇṇaṃ bhāsati eko gihīnaṃ dhammassa avaṇṇaṃ bhāsati eko gihīnaṃ saṅghassa avaṇṇaṃ bhāsati eko gihī hīnena khuṃseti gihī hīnena vambheti eko gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti imesaṃ kho bhikkhave pañcannaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya. Ākaṅkhamānacatupañcakaṃ 1- niṭṭhitaṃ. [163] Paṭisāraṇīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso @Footnote: 1 Ma. ākaṅkhamānacatukkaṃ.

--------------------------------------------------------------------------------------------- page70.

Kāretabbo na codetabbo na sāretabbo na bhikkhū bhikkhūhi sampayojetabbanti. Paṭisāraṇīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. [164] Atha kho saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ akāsi citto te gahapati khamāpetabboti . so saṅghena paṭisāraṇīyakammakato macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ . so 1- punadeva sāvatthiṃ paccāgacchi . Bhikkhū evamāhaṃsu khamāpito tayā āvuso sudhammacitto gahapatīti . Idhāhaṃ āvuso macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhiṃ cittaṃ gahapatiṃ khamāpetunti . te bhikkhū 2- bhagavato etamatthaṃ ārocesuṃ. Tenahi bhikkhave saṅgho sudhammassa bhikkhuno anudūtaṃ detu cittaṃ gahapatiṃ khamāpetuṃ . evañca pana bhikkhave dātabbo . paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {164.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ sudhammassa bhikkhuno anudūtaṃ dadeyya cittaṃ gahapatiṃ khamāpetuṃ. Esā ñatti. {164.2} Suṇātu me bhante saṅgho saṅgho inthannāmaṃ bhikkhuṃ sudhammassa bhikkhuno anudūtaṃ deti cittaṃ gahapatiṃ khamāpetuṃ . Yassāyasmato khamati itthannāmassa bhikkhuno sudhammassa bhikkhuno anudūtassa dānaṃ cittaṃ gahapatiṃ khamāpetuṃ . @Footnote: 1 Ma. Yu. soti na dissati. Ma. teti na dissati.

--------------------------------------------------------------------------------------------- page71.

So tuṇhassa yassa nakkhamati so bhāseyya. {164.3} Dinno saṅghena itthannāmo bhikkhu sudhammassa bhikkhuno anudūto cittaṃ gahapatiṃ khamāpetuṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [165] Tena [1]- bhikkhave sudhammena bhikkhunā anudūtena bhikkhunā saddhiṃ macchikāsaṇḍaṃ gantvā citto gahapati khamāpetabbo khama gahapati pasādemi tanti evañce vuccamāno khamati iccetaṃ kusalaṃ . no ce khamati anudūtena bhikkhunā vattabbo khama gahapati imassa bhikkhuno pasādeti tanti evañce vuccamāno khamati iccetaṃ kusalaṃ . no ce khamati anudūtena bhikkhunā vattabbo khama gahapati imassa bhikkhuno ahantaṃ pasādemīti evañce vuccamāno khamati iccetaṃ kusalaṃ . no ce khamati anudūtena bhikkhunā vattabbo khama gahapati imassa bhikkhuno saṅghassa vacanenāti evañce vuccamāno khamati iccetaṃ kusalaṃ . no ce khamati anudūtena bhikkhunā sudhammaṃ bhikkhuṃ 2- cittassa gahapatino dassanupacāraṃ avijahāpetvā savanupacāraṃ avijahāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā sā āpatti desāpetabbāti 3-. [166] Atha kho āyasmā sudhammo anudūtena bhikkhunā saddhiṃ macchikāsaṇḍaṃ gantvā cittaṃ gahapatiṃ khamāpesi . so sammā vattati lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṅkamitvā evaṃ @Footnote: 1 Ma. hi . 2 Ma. Yu. sudhammo bhikkhu . 3 Ma. taṃ āpattiṃ desāpetabboti.

--------------------------------------------------------------------------------------------- page72.

Vadeti ahaṃ āvuso saṅghena paṭisāraṇīyakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi kathaṃ nu kho mayā paṭipajjitabbanti. Te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetu. [167] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ upasampādeti nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ. [168] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ garahati kammike garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ. [169] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno uposathaṃ ṭhapeti pavāraṇaṃ ṭhapeti savacanīyaṃ karoti anuvādaṃ paṭṭhapeti okāsaṃ kāreti codeti sāreti bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ

--------------------------------------------------------------------------------------------- page73.

Na paṭippassambhetabbaṃ. Paṭisāraṇīyakamme na paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ. [170] Pañcahi bhikkhave aṅgehi samannāgassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ na upasampādeti na nissayaṃ deti na sāmaṇeraṃ upaṭṭhāpeti na bhikkhunovādakasammatiṃ sādiyati sammatopi bhikkhuniyo na ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. [171] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati aññaṃ vā tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ na garahati kammike na garahati imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. [172] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ na pakatattassa bhikkhuno uposathaṃ ṭhapeti na pavāraṇaṃ ṭhapeti na savacanīyaṃ karoti na anuvādaṃ paṭṭhapeti na okāsaṃ kāreti na codeti na sāreti na bhikkhū bhikkhūhi sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Paṭisāraṇīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page74.

[173] Evañca pana bhikkhave paṭippassambhetabbaṃ . tenahi bhikkhave sudhammena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante saṅghena paṭisāraṇīyakammakato sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi paṭisāraṇīyakammassa paṭippassaddhiṃ yācāmīti . dutiyampi yācitabbā . tatiyampi yācitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {173.1} suṇātu me bhante saṅgho ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati paṭisāraṇīyakammassa paṭippassaddhiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheyya . Esā ñatti. {173.2} Suṇātu me bhante saṅgho ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati paṭisāraṇīyakammassa paṭippassaddhiṃ yācati . saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti . yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {173.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati paṭisāraṇīyakammassa

--------------------------------------------------------------------------------------------- page75.

Paṭippassaddhiṃ yācati . saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti . yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {173.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati lomaṃ pāteti netthāraṃ vattati paṭisāraṇīyakammassa paṭippassaddhiṃ yācati . saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti . yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya. {173.5} Paṭippassaddhaṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. Paṭisāraṇīyakammaṃ catutthaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 68-75. https://84000.org/tipitaka/read/roman_read.php?B=6&A=1378&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=1378&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=159&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=8              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]